Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1177
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa dadarśāsane rāmo niṣaṇṇaṃ pitaraṃ śubhe / (1.1) Par.?
kaikeyīsahitaṃ dīnaṃ mukhena pariśuṣyatā // (1.2) Par.?
sa pituś caraṇau pūrvam abhivādya vinītavat / (2.1) Par.?
tato vavande caraṇau kaikeyyāḥ susamāhitaḥ // (2.2) Par.?
rāmety uktvā ca vacanaṃ bāṣpaparyākulekṣaṇaḥ / (3.1) Par.?
śaśāka nṛpatir dīno nekṣituṃ nābhibhāṣitum // (3.2) Par.?
tad apūrvaṃ narapater dṛṣṭvā rūpaṃ bhayāvaham / (4.1) Par.?
rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam // (4.2) Par.?
indriyair aprahṛṣṭais taṃ śokasaṃtāpakarśitam / (5.1) Par.?
niḥśvasantaṃ mahārājaṃ vyathitākulacetasam // (5.2) Par.?
ūrmimālinam akṣobhyaṃ kṣubhyantam iva sāgaram / (6.1) Par.?
upaplutam ivādityam uktānṛtam ṛṣiṃ yathā // (6.2) Par.?
acintyakalpaṃ hi pitus taṃ śokam upadhārayan / (7.1) Par.?
babhūva saṃrabdhataraḥ samudra iva parvaṇi // (7.2) Par.?
cintayāmāsa ca tadā rāmaḥ pitṛhite rataḥ / (8.1) Par.?
kiṃsvid adyaiva nṛpatir na māṃ pratyabhinandati // (8.2) Par.?
anyadā māṃ pitā dṛṣṭvā kupito 'pi prasīdati / (9.1) Par.?
tasya mām adya samprekṣya kimāyāsaḥ pravartate // (9.2) Par.?
sa dīna iva śokārto viṣaṇṇavadanadyutiḥ / (10.1) Par.?
kaikeyīm abhivādyaiva rāmo vacanam abravīt // (10.2) Par.?
kaccin mayā nāparādham ajñānād yena me pitā / (11.1) Par.?
kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya // (11.2) Par.?
vivarṇavadano dīno na hi mām abhibhāṣate / (12.1) Par.?
śārīro mānaso vāpi kaccid enaṃ na bādhate / (12.2) Par.?
saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham // (12.3) Par.?
kaccin na kiṃcid bharate kumāre priyadarśane / (13.1) Par.?
śatrughne vā mahāsattve mātṝṇāṃ vā mamāśubham // (13.2) Par.?
atoṣayan mahārājam akurvan vā pitur vacaḥ / (14.1) Par.?
muhūrtam api neccheyaṃ jīvituṃ kupite nṛpe // (14.2) Par.?
yatomūlaṃ naraḥ paśyet prādurbhāvam ihātmanaḥ / (15.1) Par.?
kathaṃ tasmin na varteta pratyakṣe sati daivate // (15.2) Par.?
kaccit te paruṣaṃ kiṃcid abhimānāt pitā mama / (16.1) Par.?
ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ // (16.2) Par.?
etad ācakṣva me devi tattvena paripṛcchataḥ / (17.1) Par.?
kiṃnimittam apūrvo 'yaṃ vikāro manujādhipe // (17.2) Par.?
ahaṃ hi vacanād rājñaḥ pateyam api pāvake / (18.1) Par.?
bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyam api cārṇave / (18.2) Par.?
niyukto guruṇā pitrā nṛpeṇa ca hitena ca // (18.3) Par.?
tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam / (19.1) Par.?
kariṣye pratijāne ca rāmo dvir nābhibhāṣate // (19.2) Par.?
tam ārjavasamāyuktam anāryā satyavādinam / (20.1) Par.?
uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam // (20.2) Par.?
purā devāsure yuddhe pitrā te mama rāghava / (21.1) Par.?
rakṣitena varau dattau saśalyena mahāraṇe // (21.2) Par.?
tatra me yācito rājā bharatasyābhiṣecanam / (22.1) Par.?
gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava // (22.2) Par.?
yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi / (23.1) Par.?
ātmānaṃ ca naraśreṣṭha mama vākyam idaṃ śṛṇu // (23.2) Par.?
sa nideśe pitus tiṣṭha yathā tena pratiśrutam / (24.1) Par.?
tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca // (24.2) Par.?
sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ / (25.1) Par.?
abhiṣekam imaṃ tyaktvā jaṭācīradharo vasa // (25.2) Par.?
bharataḥ kosalapure praśāstu vasudhām imām / (26.1) Par.?
nānāratnasamākīrṇāṃ savājirathakuñjarām // (26.2) Par.?
tad apriyam amitraghno vacanaṃ maraṇopamam / (27.1) Par.?
śrutvā na vivyathe rāmaḥ kaikeyīṃ cedam abravīt // (27.2) Par.?
evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ / (28.1) Par.?
jaṭācīradharo rājñaḥ pratijñām anupālayan // (28.2) Par.?
idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ / (29.1) Par.?
nābhinandati durdharṣo yathāpuram ariṃdamaḥ // (29.2) Par.?
manyur na ca tvayā kāryo devi brūhi tavāgrataḥ / (30.1) Par.?
yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ // (30.2) Par.?
hitena guruṇā pitrā kṛtajñena nṛpeṇa ca / (31.1) Par.?
niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam // (31.2) Par.?
alīkaṃ mānasaṃ tv ekaṃ hṛdayaṃ dahatīva me / (32.1) Par.?
svayaṃ yan nāha māṃ rājā bharatasyābhiṣecanam // (32.2) Par.?
ahaṃ hi sītāṃ rājyaṃ ca prāṇān iṣṭān dhanāni ca / (33.1) Par.?
hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ // (33.2) Par.?
kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ / (34.1) Par.?
tava ca priyakāmārthaṃ pratijñām anupālayan // (34.2) Par.?
tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ / (35.1) Par.?
vasudhāsaktanayano mandam aśrūṇi muñcati // (35.2) Par.?
gacchantu caivānayituṃ dūtāḥ śīghrajavair hayaiḥ / (36.1) Par.?
bharataṃ mātulakulād adyaiva nṛpaśāsanāt // (36.2) Par.?
daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ / (37.1) Par.?
avicārya pitur vākyaṃ samāvastuṃ caturdaśa // (37.2) Par.?
sā hṛṣṭā tasya tadvākyaṃ śrutvā rāmasya kaikeyī / (38.1) Par.?
prasthānaṃ śraddadhānā hi tvarayāmāsa rāghavam // (38.2) Par.?
evaṃ bhavatu yāsyanti dūtāḥ śīghrajavair hayaiḥ / (39.1) Par.?
bharataṃ mātulakulād upāvartayituṃ narāḥ // (39.2) Par.?
tava tv ahaṃ kṣamaṃ manye notsukasya vilambanam / (40.1) Par.?
rāma tasmād itaḥ śīghraṃ vanaṃ tvaṃ gantum arhasi // (40.2) Par.?
vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate / (41.1) Par.?
naitat kiṃcin naraśreṣṭha manyur eṣo 'panīyatām // (41.2) Par.?
yāvat tvaṃ na vanaṃ yātaḥ purād asmād abhitvaran / (42.1) Par.?
pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā // (42.2) Par.?
dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ / (43.1) Par.?
mūrchito nyapatat tasmin paryaṅke hemabhūṣite // (43.2) Par.?
rāmo 'py utthāpya rājānaṃ kaikeyyābhipracoditaḥ / (44.1) Par.?
kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ // (44.2) Par.?
tad apriyam anāryāyā vacanaṃ dāruṇodaram / (45.1) Par.?
śrutvā gatavyatho rāmaḥ kaikeyīṃ vākyam abravīt // (45.2) Par.?
nāham arthaparo devi lokam āvastum utsahe / (46.1) Par.?
viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam // (46.2) Par.?
yad atrabhavataḥ kiṃcic chakyaṃ kartuṃ priyaṃ mayā / (47.1) Par.?
prāṇān api parityajya sarvathā kṛtam eva tat // (47.2) Par.?
na hy ato dharmacaraṇaṃ kiṃcid asti mahattaram / (48.1) Par.?
yathā pitari śuśrūṣā tasya vā vacanakriyā // (48.2) Par.?
anukto 'py atrabhavatā bhavatyā vacanād aham / (49.1) Par.?
vane vatsyāmi vijane varṣāṇīha caturdaśa // (49.2) Par.?
na nūnaṃ mayi kaikeyi kiṃcid āśaṃsase guṇam / (50.1) Par.?
yad rājānam avocas tvaṃ mameśvaratarā satī // (50.2) Par.?
yāvan mātaram āpṛcche sītāṃ cānunayāmy aham / (51.1) Par.?
tato 'dyaiva gamiṣyāmi daṇḍakānāṃ mahad vanam // (51.2) Par.?
bharataḥ pālayed rājyaṃ śuśrūṣec ca pitur yathā / (52.1) Par.?
tathā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ // (52.2) Par.?
sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā / (53.1) Par.?
śokād aśaknuvan bāṣpaṃ praruroda mahāsvanam // (53.2) Par.?
vanditvā caraṇau rāmo visaṃjñasya pitus tadā / (54.1) Par.?
kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ // (54.2) Par.?
sa rāmaḥ pitaraṃ kṛtvā kaikeyīṃ ca pradakṣiṇam / (55.1) Par.?
niṣkramyāntaḥpurāt tasmāt svaṃ dadarśa suhṛjjanam // (55.2) Par.?
taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato 'nujagāma ha / (56.1) Par.?
lakṣmaṇaḥ paramakruddhaḥ sumitrānandavardhanaḥ // (56.2) Par.?
ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā rāmaḥ pradakṣiṇam / (57.1) Par.?
śanair jagāma sāpekṣo dṛṣṭiṃ tatrāvicālayan // (57.2) Par.?
na cāsya mahatīṃ lakṣmīṃ rājyanāśo 'pakarṣati / (58.1) Par.?
lokakāntasya kāntatvaṃ śītaraśmer iva kṣapā // (58.2) Par.?
na vanaṃ gantukāmasya tyajataś ca vasuṃdharām / (59.1) Par.?
sarvalokātigasyeva lakṣyate cittavikriyā // (59.2) Par.?
dhārayan manasā duḥkham indriyāṇi nigṛhya ca / (60.1) Par.?
praviveśātmavān veśma mātur apriyaśaṃsivān // (60.2) Par.?
praviśya veśmātibhṛśaṃ mudānvitaṃ samīkṣya tāṃ cārthavipattim āgatām / (61.1) Par.?
na caiva rāmo 'tra jagāma vikriyāṃ suhṛjjanasyātmavipattiśaṅkayā // (61.2) Par.?
Duration=0.3340048789978 secs.