Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa

Aitareyabrāhmaṇa
AB, 8, 23, 1.0 etena ha vā aindreṇa mahābhiṣekeṇa dīrghatamā māmateyo bharataṃ dauḥṣantim abhiṣiṣeca tasmād u bharato dauḥṣantiḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvair u ca medhyair īje //
Atharvaprāyaścittāni
AVPr, 6, 9, 12.1 ā bharataṃ śikṣataṃ vajrabāhū asmān indrāgnī avataṃ śacībhiḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 16, 13.0 athainam abhimṛśati bharatam uddharem anuṣiñca avadānāni te pratyavadāsyāmi namas te 'stu mā mā hiṃsīr iti //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 4, 13.0 atha tṛtīyayā śakuntalā nāḍapityapsarā bharatam dadhe paraḥsahasrān indrāyāśvān medhyān ya āharadvijitya pṛthivīṃ sarvāmiti //
Ṛgveda
ṚV, 1, 96, 3.2 ūrjaḥ putram bharataṃ sṛpradānuṃ devā agniṃ dhārayan draviṇodām //
Mahābhārata
MBh, 1, 1, 170.1 maruttaṃ manum ikṣvākuṃ gayaṃ bharatam eva ca /
MBh, 1, 69, 44.2 bharataṃ nāmataḥ kṛtvā yauvarājye 'bhyaṣecayat /
MBh, 3, 261, 30.2 ānāyya bharataṃ devī kaikeyī vākyam abravīt //
MBh, 3, 275, 61.1 sa tatra maladigdhāṅgaṃ bharataṃ cīravāsasam /
MBh, 12, 29, 40.1 bharataṃ caiva dauḥṣantiṃ mṛtaṃ sṛñjaya śuśruma /
Rāmāyaṇa
Rām, Bā, 1, 30.2 nivartayāmāsa tato bharataṃ bharatāgrajaḥ //
Rām, Bā, 4, 24.2 uvāca lakṣmaṇaṃ rāmaḥ śatrughnaṃ bharataṃ tathā //
Rām, Bā, 17, 11.2 jyeṣṭhaṃ rāmaṃ mahātmānaṃ bharataṃ kaikayīsutam //
Rām, Bā, 72, 19.1 tam evam uktvā janako bharataṃ cābhyabhāṣata /
Rām, Ay, 1, 1.2 bharataṃ kekayīputram abravīd raghunandanaḥ //
Rām, Ay, 1, 5.1 yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ /
Rām, Ay, 7, 22.1 apavāhya sa duṣṭātmā bharataṃ tava bandhuṣu /
Rām, Ay, 8, 18.1 dhruvaṃ tu bharataṃ rāmaḥ prāpya rājyam akaṇṭakam /
Rām, Ay, 8, 25.2 pracchādyamānaṃ rāmeṇa bharataṃ trātum arhasi //
Rām, Ay, 9, 2.2 yauvarājyena bharataṃ kṣipram evābhiṣecaye //
Rām, Ay, 16, 36.2 bharataṃ mātulakulād adyaiva nṛpaśāsanāt //
Rām, Ay, 16, 39.2 bharataṃ mātulakulād upāvartayituṃ narāḥ //
Rām, Ay, 19, 10.2 sutaṃ bharatam avyagram abhiṣecayitā tataḥ //
Rām, Ay, 46, 25.1 brūyāś ca hi mahārājaṃ bharataṃ kṣipram ānaya /
Rām, Ay, 46, 26.1 bharataṃ ca pariṣvajya yauvarājye 'bhiṣicya ca /
Rām, Ay, 47, 7.2 api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam //
Rām, Ay, 63, 6.1 tam abravīt priyasakho bharataṃ sakhibhir vṛtam /
Rām, Ay, 64, 2.2 rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ //
Rām, Ay, 64, 10.2 ūcuḥ sampraśritaṃ vākyam idaṃ taṃ bharataṃ tadā /
Rām, Ay, 64, 23.2 uṣṭrago'śvakharair bhṛtyā bharataṃ yāntam anvayuḥ //
Rām, Ay, 66, 4.2 aṅke bharatam āropya praṣṭuṃ samupacakrame //
Rām, Ay, 69, 2.2 tam ahaṃ draṣṭum icchāmi bharataṃ dīrghadarśinam //
Rām, Ay, 69, 6.1 bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā /
Rām, Ay, 69, 30.2 bharataṃ śokasaṃtaptaṃ kausalyā vākyam abravīt //
Rām, Ay, 70, 1.1 tam evaṃ śokasaṃtaptaṃ bharataṃ kekayīsutam /
Rām, Ay, 70, 10.1 evaṃ vilapamānaṃ taṃ bharataṃ dīnamānasam /
Rām, Ay, 71, 11.1 śatrughnaś cāpi bharataṃ dṛṣṭvā śokapariplutam /
Rām, Ay, 71, 14.2 kva tāta bharataṃ hitvā vilapantaṃ gato bhavān //
Rām, Ay, 71, 21.2 vasiṣṭho bharataṃ vākyam utthāpya tam uvāca ha //
Rām, Ay, 72, 1.2 bharataṃ śokasaṃtaptam idaṃ vacanam abravīt //
Rām, Ay, 73, 1.2 sametya rājakartāro bharataṃ vākyam abruvan //
Rām, Ay, 75, 1.1 tato nāndīmukhīṃ rātriṃ bharataṃ sūtamāgadhāḥ /
Rām, Ay, 75, 3.2 bharataṃ śokasaṃtaptaṃ bhūyaḥ śokair arandhrayat //
Rām, Ay, 75, 7.1 ity evaṃ bharataṃ prekṣya vilapantaṃ vicetanam /
Rām, Ay, 75, 13.1 tato bharatam āyāntaṃ śatakratum ivāmarāḥ /
Rām, Ay, 76, 3.2 idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt //
Rām, Ay, 77, 3.2 anvayur bharataṃ yāntam ikṣvākukulanandanam //
Rām, Ay, 77, 4.2 anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam //
Rām, Ay, 77, 5.2 anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam //
Rām, Ay, 77, 16.2 gorathair bharataṃ yāntam anujagmuḥ sahasraśaḥ //
Rām, Ay, 77, 17.2 sarve te vividhair yānaiḥ śanair bharatam anvayuḥ //
Rām, Ay, 78, 9.2 abhicakrāma bharataṃ niṣādādhipatir guhaḥ //
Rām, Ay, 78, 14.2 āgamya bharataṃ prahvo guho vacanam abravīt //
Rām, Ay, 79, 11.2 punar evābravīd vākyaṃ bharataṃ prati harṣitaḥ //
Rām, Ay, 79, 14.1 evaṃ sambhāṣamāṇasya guhasya bharataṃ tadā /
Rām, Ay, 79, 21.2 sudurmanās taṃ bharataṃ tadā punar guhaḥ samāśvāsayad agrajaṃ prati //
Rām, Ay, 81, 4.1 tadavasthaṃ tu bharataṃ śatrughno 'nantarasthitaḥ /
Rām, Ay, 81, 7.2 paripapraccha bharataṃ rudantī śokalālasā //
Rām, Ay, 81, 13.1 so 'bravīd bharataṃ pṛṣṭo niṣādādhipatir guhaḥ /
Rām, Ay, 83, 4.2 āgamya prāñjaliḥ kāle guho bharatam abravīt //
Rām, Ay, 84, 9.2 bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt //
Rām, Ay, 84, 19.1 uvāca taṃ bharadvājaḥ prasādād bharataṃ vacaḥ /
Rām, Ay, 85, 1.2 bharataṃ kaikayīputram ātithyena nyamantrayat //
Rām, Ay, 85, 3.1 athovāca bharadvājo bharataṃ prahasann iva /
Rām, Ay, 85, 38.2 upātiṣṭhanta bharataṃ bharadvājasya śāsanāt //
Rām, Ay, 85, 44.2 upānṛtyaṃs tu bharataṃ bharadvājasya śāsanāt //
Rām, Ay, 86, 2.2 hutāgnihotro bharataṃ bharadvājo 'bhyabhāṣata //
Rām, Ay, 86, 9.1 iti pṛṣṭas tu bharataṃ bhrātṛdarśanalālasam /
Rām, Ay, 86, 18.1 tataḥ papraccha bharataṃ bharadvājo dṛḍhavrataḥ /
Rām, Ay, 86, 27.1 bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā /
Rām, Ay, 87, 22.1 te samālokya dhūmāgram ūcur bharatam āgatāḥ /
Rām, Ay, 90, 17.1 api drakṣyāmi bharataṃ yatkṛte vyasanaṃ mahat /
Rām, Ay, 90, 25.2 sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ //
Rām, Ay, 91, 4.2 īdṛśaṃ vā bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase //
Rām, Ay, 91, 7.2 vakṣyāmi bharataṃ dṛṣṭvā rājyam asmai pradīyatām //
Rām, Ay, 94, 1.2 aṅke bharatam āropya paryapṛcchat samāhitaḥ //
Rām, Ay, 94, 3.1 cirasya bata paśyāmi dūrād bharatam āgatam /
Rām, Ay, 95, 18.1 evam uktvā sa bharataṃ bhāryām abhyetya rāghavaḥ /
Rām, Ay, 97, 15.2 bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedam abravīt //
Rām, Ay, 98, 14.2 rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān //
Rām, Ay, 98, 71.2 tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ praṇamya rāmaṃ ca yayācire saha //
Rām, Ay, 99, 1.1 punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ /
Rām, Ay, 100, 1.1 āśvāsayantaṃ bharataṃ jābālir brāhmaṇottamaḥ /
Rām, Ay, 103, 30.1 jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam /
Rām, Ay, 104, 4.2 bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ //
Rām, Ay, 105, 7.1 tato hṛṣṭo bharadvājo bharataṃ vākyam abravīt /
Rām, Su, 11, 26.2 bharataṃ ca mṛtaṃ dṛṣṭvā śatrughno na bhaviṣyati //
Rām, Yu, 39, 10.1 kathaṃ vakṣyāmi śatrughnaṃ bharataṃ ca yaśasvinam /
Rām, Yu, 107, 4.1 āśvāsya bharataṃ dīnaṃ kausalyāṃ ca yaśasvinīm /
Rām, Yu, 108, 16.1 bhrātaraṃ paśya bharataṃ tvacchokād vratacāriṇam /
Rām, Yu, 109, 6.1 taṃ vinā kaikeyīputraṃ bharataṃ dharmacāriṇam /
Rām, Yu, 109, 17.2 taṃ tu me bhrātaraṃ draṣṭuṃ bharataṃ tvarate manaḥ //
Rām, Yu, 113, 26.2 dadarśa bharataṃ dīnaṃ kṛśam āśramavāsinam //
Rām, Yu, 115, 18.2 arthaṃ vijñāpayann eva bharataṃ satyavikramam //
Rām, Yu, 115, 32.2 aṅke bharatam āropya muditaḥ pariṣasvaje //
Rām, Yu, 115, 35.2 kuśalaṃ paryapṛcchanta prahṛṣṭā bharataṃ tadā //
Rām, Yu, 115, 46.1 tathā bruvāṇaṃ bharataṃ dṛṣṭvā taṃ bhrātṛvatsalam /
Rām, Yu, 115, 47.1 tataḥ praharṣād bharatam aṅkam āropya rāghavaḥ /
Rām, Yu, 116, 40.1 athābravīd rājaputro bharataṃ dharmiṇāṃ varam /
Rām, Yu, 116, 79.2 niyujyamāno bhuvi yauvarājye tato 'bhyaṣiñcad bharataṃ mahātmā //
Rām, Utt, 42, 5.2 kiṃ ca sītāṃ samāśritya bharataṃ kiṃ nu lakṣmaṇam //
Rām, Utt, 43, 2.2 bharataṃ ca mahābāhuṃ śatrughnaṃ cāparājitam //
Rām, Utt, 43, 6.1 prayāntaṃ lakṣmaṇaṃ dṛṣṭvā dvāḥstho bharatam antikāt /
Rām, Utt, 43, 8.1 dṛṣṭvā prayāntaṃ bharataṃ tvaramāṇaḥ kṛtāñjaliḥ /
Rām, Utt, 54, 16.2 niveśaya mahābāho bharataṃ yadyavekṣase //
Rām, Utt, 55, 3.2 uvāca rāmaḥ saṃhṛṣṭo lakṣmaṇaṃ bharataṃ tathā //
Rām, Utt, 56, 17.1 lakṣmaṇaṃ bharataṃ caiva praṇipatya kṛtāñjaliḥ /
Rām, Utt, 63, 16.2 bharataṃ lakṣmaṇaṃ caiva mahāratham upāruhat //
Rām, Utt, 73, 19.1 lakṣmaṇaṃ bharataṃ caiva gatvā tau laghuvikramau /
Rām, Utt, 85, 12.2 śrutvā viṃśatisargāṃstān bharataṃ bhrātṛvatsalaḥ //
Rām, Utt, 90, 14.2 uvāca bāḍham ityevaṃ bharataṃ cānvavaikṣata //
Rām, Utt, 90, 17.1 bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau /
Rām, Utt, 90, 19.1 brahmarṣim evam uktvā tu bharataṃ sabalānugam /
Rām, Utt, 90, 22.2 anujagmuśca bharataṃ rudhirasya pipāsayā //
Rām, Utt, 91, 1.1 śrutvā senāpatiṃ prāptaṃ bharataṃ kekayādhipaḥ /
Rām, Utt, 91, 4.1 śrutvā tu bharataṃ prāptaṃ gandharvāste samāgatāḥ /
Rām, Utt, 95, 7.1 bharataṃ caiva saumitre yuṣmākaṃ yā ca saṃtatiḥ /
Rām, Utt, 97, 2.1 adya rājye 'bhiṣekṣyāmi bharataṃ dharmavatsalam /
Rām, Utt, 98, 5.2 ayodhyāṃ vijanāṃ caiva bharataṃ rāghavānugam //
Agnipurāṇa
AgniPur, 6, 12.1 bāliśe rakṣa bharatam ātmānaṃ māṃ ca rāghavāt /
Kūrmapurāṇa
KūPur, 1, 20, 28.1 matsutaṃ bharataṃ vīraṃ rājānaṃ kartumarhasi /
KūPur, 1, 38, 35.2 so 'bhiṣicyarṣabhaḥ putraṃ bharataṃ pṛthivīpatiḥ /
Liṅgapurāṇa
LiPur, 1, 47, 21.1 so'bhiṣicyātha ṛṣabho bharataṃ putravatsalaḥ /
Matsyapurāṇa
MPur, 49, 30.2 saṃkrāmito bharadvājo marudbhirbharataṃ prati //
Nāṭyaśāstra
NāṭŚ, 1, 2.2 anadhyāye kadācittu bharataṃ nāṭyakovidam //
NāṭŚ, 6, 1.2 bharataṃ munayaḥ sarve praśnānpañcābhidhatsva naḥ //
Viṣṇupurāṇa
ViPur, 2, 1, 28.1 abhiṣicya sutaṃ vīraṃ bharataṃ pṛthivīpatiḥ /