Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Śira'upaniṣad
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Mātṛkābhedatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Tantrasāra
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 3, 34, 2.0 yāni parikṣāṇāny āsaṃs te kṛṣṇāḥ paśavo 'bhavan yā lohinī mṛttikā te rohitā atha yad bhasmāsīt tat paruṣyaṃ vyasarpad gauro gavaya ṛśya uṣṭro gardabha iti ye caite 'ruṇāḥ paśavas te ca //
Atharvaveda (Śaunaka)
AVŚ, 11, 3, 8.1 trapu bhasma haritaṃ varṇaḥ puṣkaram asya gandhaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 14, 5.1 parimārjanadravyāṇi gośakṛnmṛdbhasmeti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 3, 18.0 athātiśiṣṭān saṃbhārān nivapati gulgulu sugandhitejanaṃ śuklām ūrṇāstukām agner bhasmāsi agneḥ purīṣam asīti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 5, 2.3 agner bhasmāsi /
Jaiminīyabrāhmaṇa
JB, 1, 1, 6.0 tasya vai mathyamānasya bhasmāvaśīyate //
JB, 1, 54, 1.0 athaitāni kapālāni saṃcitya yatrāhavanīyasya bhasmoddhṛtaṃ syāt tad upanikiret //
Kāṭhakasaṃhitā
KS, 20, 7, 39.0 agner vā etad vaiśvānarasya bhasma yat sikatāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 1.39 agner bhasmāsi /
MS, 1, 2, 14, 13.4 divaḥ sānūpeṣa divaṃ te dhūmo gacchatu antarikṣaṃ jyotiḥ pṛthivīṃ bhasma svāhā //
MS, 1, 6, 3, 51.0 sa yad ihāsīt tasyaitad bhasma yat sikatāḥ //
MS, 2, 7, 11, 2.1 agner bhasmāsi /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 17.1 agner bhasmāsy agneḥ purīṣam asi /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 6, 1.0 guggulasugandhitejine śuklorṇāstukā petvasyāntarā śṛṅge yadromaitān saṃbhārān agner bhasmāsīti sakṛd evottaranābhau nyupyorṇāvantam ity ucyamāne 'gne bādhasva yajña pratitiṣṭheti dvābhyāṃ saṃbhāreṣu jvalantam agnim abhyādadhāti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 46.4 agner bhasmāsy agneḥ purīṣam asi /
Vārāhaśrautasūtra
VārŚS, 1, 6, 1, 37.0 agner bhasmāsīti paryāyair vibhrāḍ bṛhad ity āntād anuvākasyottaravedim abhimṛśyāhavanīyād agniṃ praṇayati //
VārŚS, 2, 1, 4, 9.1 agner bhasmāsīti sikatā nivapati //
Āpastambaśrautasūtra
ĀpŚS, 7, 6, 1.0 agner bhasmāsīty uttaravedyāṃ saṃbhārān nivapati gulgulu sugandhitejanaṃ śvetām ūrṇāstukāṃ petvasyāntarāśṛṅgīyāṃ lūnasyālūnapūrvasya vā //
ĀpŚS, 16, 12, 11.1 yady ukhāṃ bhasmābhiniṣīded ukhyam ādāyodakāntaṃ gatvemaṃ suyoniṃ suvṛtaṃ hiraṇmayaṃ sahasrabhṛṣṭiṃ mahiṣāvaroha /
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
Śatapathabrāhmaṇa
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na vā ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
Arthaśāstra
ArthaŚ, 14, 2, 31.1 vaidyutaṃ bhasmāgniśamanam //
Carakasaṃhitā
Ca, Sū., 1, 73.2 kṣārāḥ kṣīraṃ phalaṃ puṣpaṃ bhasma tailāni kaṇṭakāḥ //
Mahābhārata
MBh, 3, 34, 32.2 upayogāt phalasyeva kāṣṭhād bhasmeva paṇḍitaḥ //
MBh, 3, 81, 107.1 tato bhasma kṣatād rājan nirgataṃ himasaṃnibham /
MBh, 3, 136, 9.2 bhava bhasmeti coktaḥ sa na bhasma samapadyata //
MBh, 3, 274, 31.2 neśurbrahmāstranirdagdhā na ca bhasmāpyadṛśyata //
MBh, 9, 37, 42.1 tato bhasma kṣatād rājannirgataṃ himasaṃnibham /
MBh, 14, 24, 11.1 tasya dhūmastamorūpaṃ rajo bhasma suretasaḥ /
Rāmāyaṇa
Rām, Bā, 40, 20.1 tayā klinnam idaṃ bhasma gaṅgayā lokakāntayā /
Rām, Utt, 14, 24.2 nādṛśyata tadā yakṣo bhasma tena kṛtastu saḥ //
Śira'upaniṣad
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
Bodhicaryāvatāra
BoCA, 4, 31.1 merorapi yadāsaṅgān na bhasmāpyupalabhyate /
Daśakumāracarita
DKCar, 2, 8, 210.0 yo 'syāḥ pativratāyāḥ śāsanamativartate sa bhasmaiva bhavet iti //
Kirātārjunīya
Kir, 18, 32.2 srag āsyapaṅktiḥ śavabhasma candanaṃ kalā himāṃśoś ca samaṃ cakāsati //
Kumārasaṃbhava
KumSaṃ, 4, 27.2 yad idaṃ kaṇaśaḥ prakīryate pavanair bhasma kapotakarburam //
KumSaṃ, 7, 32.1 babhūva bhasmaiva sitāṅgarāgaḥ kapālam evāmalaśekharaśrīḥ /
Liṅgapurāṇa
LiPur, 1, 34, 5.1 bhāsata ityeva yadbhasma śubhaṃ bhāvayate ca yat /
LiPur, 1, 34, 5.2 bhakṣaṇāt sarvapāpānāṃ bhasmeti parikīrtitam //
LiPur, 1, 34, 8.1 tasmādbhasma mahābhāgā madvīryamiti cocyate /
LiPur, 1, 34, 17.1 tatsarvaṃ dahate bhasma yathāgnistejasā vanam /
LiPur, 1, 72, 111.1 puratrayaṃ virūpākṣastatkṣaṇādbhasma vai kṛtam /
LiPur, 1, 73, 16.2 cidātmānaṃ tanuṃ kṛtvā cāgnirbhasmeti saṃspṛśet //
LiPur, 1, 73, 17.1 vāyurbhasmeti ca vyoma tathāmbhaḥ pṛthivī tathā /
LiPur, 2, 6, 34.1 japahomādikaṃ nāsti bhasma nāsti gṛhe nṛṇām /
LiPur, 2, 18, 57.2 vīryam agneryato bhasma vīryavānbhasmasaṃyutaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 1.0 atra bhasma vāmadravyaṃ yad agnīndhanasaṃyogān niṣpannam //
PABh zu PāśupSūtra, 1, 3, 1.0 atra bhasma tad eva //
PABh zu PāśupSūtra, 1, 4, 8.0 āha kiṃ bhasmaivaikaṃ liṅgābhivyaktikāraṇam //
PABh zu PāśupSūtra, 1, 9, 255.4 sarvāṃstān dahate bhasma asthimajjāgatānapi //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 30.0 tatra pūrvasaṃdhyayoḥ śaucaṃ kṛtvā bhasma saṃskartavyam //
Suśrutasaṃhitā
Su, Sū., 14, 40.2 tathā saṃpācayedbhasma dāhaḥ saṃkocayet sirāḥ //
Su, Cik., 19, 46.2 gundrāṃ dagdhvā kṛtaṃ bhasma haritālaṃ manaḥśilā //
Su, Utt., 42, 41.1 bhasma mūlakajaṃ cāpi go'jāvikharahastinām /
Su, Utt., 50, 20.2 madhvājyāktaṃ barhipatraprasūtamevaṃ bhasmaudumbaraṃ tailvakaṃ vā //
Viṣṇupurāṇa
ViPur, 4, 24, 146.2 bhasmāpi jātaṃ na kathaṃ kṣaṇena bhrūbhaṅgapātena dhig antakasya //
Yājñavalkyasmṛti
YāSmṛ, 1, 189.2 salilaṃ bhasma mṛd vāpi prakṣeptavyaṃ viśuddhaye //
Bhāratamañjarī
BhāMañj, 10, 41.2 svakarānniḥsṛtaṃ bhasma tenābhūnnirmado muniḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 44.2 śuddhaṃ mṛtaṃ saukhyabalapradaṃ syād vaikrāntabhasmāpi rasāyanaṃ ca //
Garuḍapurāṇa
GarPur, 1, 43, 22.1 candanaṃ nīlayuktaṃ ca tilabhasmākṣataṃ tathā /
Gītagovinda
GītGov, 3, 19.2 malayajarajaḥ na idam bhasma prihārahite mayi prahara na harabhrāntyā anaṅga krudhā kimu dhāvasi //
Hitopadeśa
Hitop, 4, 12.24 tadvacanaṃ śrutvā sa kūrmaḥ kopāviṣṭo vismṛtapūrvasaṃskāraḥ prāha yuṣmābhir bhasma bhakṣitavyam iti vadann eva patitas tair vyāpāditaś ca /
Mātṛkābhedatantra
MBhT, 8, 34.2 vinā hy auṣadhayogena bhasma bhavati nānyathā //
Rasahṛdayatantra
RHT, 4, 23.2 tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati //
RHT, 5, 29.1 rakte śatanirvyūḍhaṃ netrahitaṃ bhasma vaikrāntakaṃ cātha /
RHT, 7, 3.1 sarvāṅgadagdhamūlakabhasma pratigālitaṃ surabhimūtreṇa /
RHT, 15, 9.1 suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam /
Rasamañjarī
RMañj, 2, 13.2 bhasma tadyogavāhi syātsarvakarmasu yojayet //
RMañj, 2, 19.2 pācito vālukāyantre raktaṃ bhasma prajāyate //
RMañj, 2, 22.1 pakvaṃ saṃjāyate bhasma dāḍimīkusumopamam /
RMañj, 2, 32.1 bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu /
RMañj, 2, 34.3 āraktaṃ jāyate bhasma sarvayogeṣu yojayet //
RMañj, 2, 42.3 antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //
RMañj, 2, 42.3 antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //
RMañj, 2, 50.2 rasabhasma kvacidroge dehārthaṃ mūrchitaṃ kvacit /
RMañj, 3, 30.2 rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam //
RMañj, 3, 33.2 hitaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ //
RMañj, 3, 56.1 śatadhā puṭitaṃ bhasma jāyate padmarāgavat /
RMañj, 5, 6.2 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
RMañj, 5, 22.2 dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu //
RMañj, 5, 47.2 paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam //
RMañj, 5, 62.2 matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //
RMañj, 6, 36.1 rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam /
RMañj, 6, 55.1 saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ /
RMañj, 6, 116.2 tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam //
RMañj, 6, 165.3 phalatrayaṃ trikaṭukaṃ śulbabhasma tathaiva ca //
RMañj, 6, 217.1 bhasma sūtaṃ mṛtaṃ kāntaṃ śulbabhasma śilājatu /
RMañj, 6, 217.1 bhasma sūtaṃ mṛtaṃ kāntaṃ śulbabhasma śilājatu /
RMañj, 6, 274.1 sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam /
Rasaprakāśasudhākara
RPSudh, 2, 3.2 pāṭaḥ parpaṭikābandho bhasma bhūtisamo bhavet //
RPSudh, 3, 1.1 atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ /
RPSudh, 4, 15.2 mriyate nātra saṃdeho nirutthaṃ bhasma jāyate //
RPSudh, 4, 98.3 evaṃ kṛte trivāreṇa nāgabhasma prajāyate //
RPSudh, 6, 67.1 kāsīsaṃ bhasma kāṃtasya cobhayaṃ samabhāgikam /
RPSudh, 7, 38.1 vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam /
RPSudh, 7, 39.2 vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ //
RPSudh, 7, 57.2 vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam //
RPSudh, 11, 15.2 puṭadvādaśayogena nāgabhasma prajāyate //
RPSudh, 11, 17.2 sūtabhasma śilā tālasamaṃ cennāgabhasmakam //
Rasaratnasamuccaya
RRS, 4, 39.3 niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet //
RRS, 4, 42.1 saptavāraṃ paridhmātaṃ vajrabhasma bhavetkhalu /
RRS, 5, 19.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /
RRS, 5, 118.3 śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //
RRS, 5, 120.2 raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //
RRS, 5, 124.2 puṭettriṃśativārāṇi nirutthaṃ bhasma jāyate //
RRS, 5, 132.2 kāntalohaṃ bhavedbhasma sarvadoṣavivarjitam //
RRS, 5, 143.1 suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam /
RRS, 5, 144.1 suradālibhavaṃ bhasma naramūtreṇa gālitam /
RRS, 5, 178.1 raktaṃ tajjāyate bhasma kapotacchāyameva vā /
RRS, 10, 81.1 iṣṭikā gairikā loṇaṃ bhasma valmīkamṛttikā /
RRS, 11, 114.2 kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma //
RRS, 11, 117.2 cullyopari pacec cāhni bhasma syāllavaṇopamam //
RRS, 12, 70.1 vajravaikrāntayor bhasma pratyekaṃ niṣkasammitam /
RRS, 14, 14.1 rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam /
RRS, 14, 23.1 dviniṣkaṃ bhasma sūtasya niṣkaikaṃ svarṇabhasmakam /
RRS, 16, 71.2 samyaṅniścandratāṃ nītaṃ vyomabhasma palonmitam //
RRS, 22, 17.1 sarvasmād aṣṭaguṇitaṃ bhasma vaikrāntasambhavam /
RRS, 22, 17.2 tattulyaṃ tāpyajaṃ bhasma tadvadvimalabhasma ca //
RRS, 22, 17.2 tattulyaṃ tāpyajaṃ bhasma tadvadvimalabhasma ca //
Rasaratnākara
RRĀ, R.kh., 2, 30.2 cullyopari paced vahnau bhasma syādaruṇopamam //
RRĀ, R.kh., 2, 40.1 kṛṣṇabhasma bhavettacca punarmardyaṃ triyāmakaiḥ /
RRĀ, R.kh., 3, 23.2 tato dhmāte bhavedbhasma cāndhamūṣe kṣayaṃ dhruvam //
RRĀ, R.kh., 5, 45.2 piṇḍitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam //
RRĀ, R.kh., 8, 9.0 saindhavaṃ bhūmibhasmāpi svarṇaṃ śudhyati pūrvavat //
RRĀ, R.kh., 8, 19.1 nirutthaṃ jāyate bhasma gandhaṃ deyaṃ puṭe puṭe /
RRĀ, R.kh., 8, 22.1 svabhāvaśītalaṃ grāhyaṃ tadbhasma bhāgapañcakam /
RRĀ, R.kh., 8, 24.2 nirutthaṃ jāyate bhasma tattadyogeṣu yojayet //
RRĀ, R.kh., 8, 44.1 puṭair viṃśatibhirbhasma jāyate nātra saṃśayaḥ /
RRĀ, R.kh., 8, 54.1 anenaiva vidhānena tāmrabhasma bhaveddhruvam /
RRĀ, R.kh., 8, 57.1 evaṃ saptapuṭe pakvaṃ tāmrabhasma bhaveddhruvam /
RRĀ, R.kh., 8, 79.1 yāvadbhasma bhaved etacca bhasma tulyaṃ manaḥśilām /
RRĀ, R.kh., 8, 79.1 yāvadbhasma bhaved etacca bhasma tulyaṃ manaḥśilām /
RRĀ, R.kh., 8, 100.1 gajākhye jāyate bhasma catvāriṃśativaṅgakam /
RRĀ, R.kh., 9, 32.2 nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇādimuṇḍakam //
RRĀ, R.kh., 9, 57.2 guḍasya kuḍave pakvaṃ lauhabhasma palānvitam //
RRĀ, Ras.kh., 2, 138.1 tatsarvaṃ jāyate bhasma tattulyaṃ mṛtapāradam /
RRĀ, Ras.kh., 6, 2.1 vajrahemārkasūtābhralohabhasma kramottaram /
RRĀ, Ras.kh., 6, 34.2 raupyabhasma caturniṣkaṃ sarvaṃ pañcāmṛtairdinam //
RRĀ, V.kh., 4, 49.1 arjunasya tvaco bhasma vāsābhasma samaṃ samam /
RRĀ, V.kh., 4, 49.1 arjunasya tvaco bhasma vāsābhasma samaṃ samam /
RRĀ, V.kh., 4, 51.2 evaṃ śatapuṭaiḥ pācyaṃ bhasma drāvaiśca mardayet //
RRĀ, V.kh., 7, 49.1 tadbhasma gandhakaṃ tulyamandhamūṣāgataṃ dhamet /
RRĀ, V.kh., 8, 72.1 vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam /
RRĀ, V.kh., 9, 45.0 raktavarṇaṃ bhaved bhasma sarvayogeṣu yojayet //
RRĀ, V.kh., 9, 54.2 caturthaṃ raktabhasmāpi pūrvaṃ vajreṇa yatkṛtam //
RRĀ, V.kh., 9, 72.2 jāyate bhasma sūto'yaṃ sarvakarmasu yojayet //
RRĀ, V.kh., 9, 81.1 vajrabhasma snuhīkṣīrairdinam ekaṃ vimardayet /
RRĀ, V.kh., 10, 14.1 caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet /
RRĀ, V.kh., 10, 15.2 raktavarṇaṃ bhavedbhasma tadbhāgaṃ kharpare kṣipet //
RRĀ, V.kh., 17, 43.1 suradālībhavaṃ bhasma naramūtreṇa bhāvitam /
RRĀ, V.kh., 18, 99.1 vajrabhasma śuddhahema vyomasatvamayorajaḥ /
Rasendracintāmaṇi
RCint, 6, 23.2 svarṇaṃ tatsamatāpyena puṭitaṃ bhasma jāyate //
RCint, 6, 26.2 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
RCint, 6, 29.3 dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu //
RCint, 6, 36.2 sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam //
RCint, 7, 60.2 taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //
RCint, 7, 107.2 sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //
RCint, 8, 52.1 sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam /
RCint, 8, 52.1 sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam /
RCint, 8, 52.2 meghabhasma ca ṣaḍbhāgaṃ śuddhagandhasya pañcakam //
RCint, 8, 276.1 gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena /
Rasendracūḍāmaṇi
RCūM, 4, 19.1 tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam /
RCūM, 4, 45.2 tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate //
RCūM, 9, 2.2 iṣṭikā gairikaṃ loṇaṃ bhasma valmīkamṛttikā //
RCūM, 10, 125.2 tadbhasma mṛtakāntena samena saha yojitam //
RCūM, 12, 34.2 niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet //
RCūM, 12, 37.1 saptavāraṃ paridhmātaṃ vajrabhasma bhavet khalu /
RCūM, 13, 1.1 sujātiguṇamāṇikyabhasma karṣamitaṃ śubham /
RCūM, 13, 10.1 triguṇaṃ kāntajaṃ bhasma vyomasattvaṃ caturguṇam /
RCūM, 13, 30.1 tārkṣyabhasma tu śāṇaikaṃ vajrabhasma tadardhakam /
RCūM, 13, 30.1 tārkṣyabhasma tu śāṇaikaṃ vajrabhasma tadardhakam /
RCūM, 13, 31.1 lohabhasma mṛtaṃ sūtaṃ sarvamekatra mardayet /
RCūM, 13, 35.1 puṣparāgodbhavaṃ bhasma palārdhapramitaṃ śubham /
RCūM, 13, 36.2 vajrabhasma tadardhaṃ ca sarvatulyaṃ mṛtābhrakam //
RCūM, 13, 52.1 nīlaratnakṛtaṃ bhasma palamātraṃ ca hīrakam /
RCūM, 13, 58.2 puṭitvā daśavāraiśca jātaṃ bhasma palonmitam //
RCūM, 13, 60.2 nirutthaṃ jāyate bhasma sarvathaiva guṇādhikam //
RCūM, 14, 20.1 kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane /
RCūM, 14, 23.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /
RCūM, 14, 37.1 triṃśadvāreṇa tattāraṃ bhasma saṃjāyatetarām /
RCūM, 14, 61.2 tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //
RCūM, 14, 106.2 śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //
RCūM, 14, 108.2 raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //
RCūM, 14, 116.2 anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam //
RCūM, 14, 117.2 viṃśatiḥ puṭitaṃ vārānnirutthaṃ bhasma jāyate //
RCūM, 14, 126.2 kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ //
RCūM, 14, 138.2 mardayitvā caredbhasma tadrasādiṣu kīrtitam //
RCūM, 14, 153.1 raktaṃ tajjāyate bhasma kapotacchāyameva ca /
RCūM, 14, 155.1 evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /
Rasendrasārasaṃgraha
RSS, 1, 59.3 bhasma tadyogavāhi syātsarvakarmasu yojayet //
RSS, 1, 64.1 bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu /
RSS, 1, 84.1 kṛṣṇabhasma bhavettacca punarmardyaṃ niyāmakaiḥ /
RSS, 1, 134.2 rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam //
RSS, 1, 135.2 himaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ //
RSS, 1, 166.1 śatadhā puṭitaṃ bhasma jāyate padmarāgavat /
RSS, 1, 196.2 cūrṇayitvā dinaṃ yāvacchobhanaṃ bhasma jāyate /
RSS, 1, 212.2 sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //
RSS, 1, 256.2 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
RSS, 1, 264.2 tripuṭaiśca bhavedbhasma yojyametadrasādiṣu //
RSS, 1, 273.1 samyak śūraṇajaiḥ sārddhaṃ pārśve bhasma nidhāpayet /
RSS, 1, 291.3 paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam //
Rasādhyāya
RAdhy, 1, 200.1 taddagdhasūtasammiśraṃ śvetabhasma prajāyate /
RAdhy, 1, 264.2 karpare jvālayitvā ca kartavyaṃ bhasma sūkṣmakam //
RAdhy, 1, 303.2 bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 172.2, 2.0 tatas teṣāṃ prakāratrayāṇāṃ madhyātprathamamekatamena prakāreṇa niṣpannam annapathe hīrakabhasma tathā jīrṇakhāparasattvaṃ sutaṃ cobhāv api catuṣpāde lohakhalve kṣiptvā thūthāviḍena piṣan kharalādho bhāge komalāgniṃ jvālayet //
RAdhyṬ zu RAdhy, 172.2, 3.0 tāvat yāvatā sarvaṃ hīrakabhasma jīryati //
RAdhyṬ zu RAdhy, 202.2, 7.0 tataśca tatsūtabhasma madhvājyaṭaṅkaṇaiḥ sākaṃ bandhamūṣāyāṃ kṣiptvā dhmāyate //
RAdhyṬ zu RAdhy, 267.2, 1.0 pañcāṅgapītadevadālīkhaṇḍāni kṛtvā karpare jvālayitvā gāḍhaṃ bhasma kriyate tatastasyā eva devadālyā rasena bhāvanā tasya bhasmano dātavyā //
RAdhyṬ zu RAdhy, 267.2, 3.0 evaṃ punaḥpunarvallamātrakṣepe yadā gadyāṇakamātraṃ bhasma jīrṇaṃ syāttadā kāñcanadrutir bhavati //
RAdhyṬ zu RAdhy, 269.2, 1.0 śvetadevadālipañcāṅgakhaṇḍāni kṛtvā karpare jvālayitvā bhasma kṛtvaikaviṃśatibhāvanāṃ gomūtreṇa bhasmano dattvā pūrvavat ṣaḍlohamadhye śvetadevadālībhasma lepyam //
RAdhyṬ zu RAdhy, 303.2, 11.0 saptamavāre bhasmarūpāstataśca tadbhasma kumpe kṣiptvā mocyam //
RAdhyṬ zu RAdhy, 308.2, 5.0 evaṃ navanavauṣadhaiś caturdaśavārān hīrakānpacet tataḥ sukhena vajrāṇi bhasmībhavanti tacca bhasma kumpe kṣepyam //
RAdhyṬ zu RAdhy, 458.2, 24.0 hemapatrairvajrabhasma nāgasatvena tribhiḥ sādhito'yaṃ ṣoṭo dehakārako lohakārakaśca //
Rasārṇava
RArṇ, 4, 42.1 tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam /
RArṇ, 7, 149.2 mārayet puṭapākena nirutthaṃ bhasma jāyate //
RArṇ, 11, 87.1 palāśabhasmāpāmārgo yavakṣāraśca kāñjikam /
RArṇ, 12, 85.2 vajrabhasma hemabhasma tadvai ekatra bandhayet //
RArṇ, 12, 85.2 vajrabhasma hemabhasma tadvai ekatra bandhayet //
RArṇ, 12, 304.1 athavā taṃ rasaṃ hemnā hemabhasma tato balī /
RArṇ, 12, 340.2 tadbhasma sūtake jāryaṃ rasendrasya same samam //
RArṇ, 12, 341.2 tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham //
RArṇ, 14, 3.1 vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasās trayaḥ /
RArṇ, 14, 80.2 tadbhasma jāyate divyaṃ sindūrāruṇasaṃnibham //
RArṇ, 14, 86.2 puṭena jāyeta bhasma sindūrāruṇasaṃnibham //
RArṇ, 14, 90.2 anena kramayogeṇa vaṅgabhasma prajāyate //
RArṇ, 14, 95.2 tataśca jāyate bhasma śaṅkhakundendusaṃnibham //
RArṇ, 14, 96.1 tadbhasma palamekaṃ tu palamekaṃ tu gandhakam /
RArṇ, 14, 104.1 tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham /
RArṇ, 14, 116.2 tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
RArṇ, 14, 118.2 tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham //
RArṇ, 14, 120.2 tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
RArṇ, 14, 124.2 siddhaṃ bhasma bhavellohaśalākena ca cālayet //
RArṇ, 14, 140.1 vajrabhasma snuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ /
RArṇ, 15, 13.1 tārasya jāyate bhasma viśuddhasphaṭikākṛti /
RArṇ, 15, 18.2 śuddhaṃ bhasma bhavet sarvaṃ punarhemaśataṃ kṣipet /
RArṇ, 15, 18.3 tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham //
RArṇ, 15, 23.2 ekatra mardayet tāvad yāvadbhasma tu jāyate //
RArṇ, 15, 26.2 ekatra mardayet tāvad yāvad bhasma prajāyate //
RArṇ, 15, 46.2 tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam //
RArṇ, 15, 80.1 taṃ punaścūrṇayitvā tu puṭedbhasma prajāyate /
RArṇ, 15, 84.2 bhāvayecchatavārāṃstu jīvabhasma tu gacchati //
RArṇ, 15, 164.1 khoṭaḥ poṭastathā bhasma dhūliḥ kalkaśca pañcamaḥ /
RArṇ, 18, 68.2 tatkṣaṇājjāyate bhasma śaṅkhakundendusannibham //
RArṇ, 18, 71.2 phūtkārāṇāṃ sahasreṇa bhasma tajjāyate kṣaṇāt //
RArṇ, 18, 72.0 ardhārdhaṃ prāpyate bhasma gokṣīrasadṛśaṃ priye //
RArṇ, 18, 74.1 tilamātraṃ vajrabhasma hemabhasma ca tatsamam /
RArṇ, 18, 74.1 tilamātraṃ vajrabhasma hemabhasma ca tatsamam /
RArṇ, 18, 76.0 ardhaṃ ca prāpyate bhasma gokṣīrasadṛśaṃ priye //
RArṇ, 18, 79.2 tadbhasma jāyate devi sindūrāruṇasannibham //
Tantrasāra
TantraS, 12, 7.0 vīroddeśena tu viśeṣaḥ tad yathā raṇareṇuḥ vīrāmbhaḥ mahāmarut vīrabhasma śmaśānanabhaḥ tadupahitau candrārkau ātmā nirvikalpakaḥ //
Tantrāloka
TĀ, 8, 328.1 sādhyo dātā damano dhyāno bhasmeti bindavaḥ pañca /
Ānandakanda
ĀK, 1, 4, 229.1 rasendrārdhaṃ nāgabhasma nāgārdhaṃ mṛtavajrakam /
ĀK, 1, 4, 303.1 pañcavāraṃ prakurvīta bhasma tajjāyate priye /
ĀK, 1, 4, 327.1 mardayetpuṭayedamlairbhasma syātṣoḍaśaiḥ puṭaiḥ /
ĀK, 1, 4, 393.1 nāgabhasma ca mākṣīkaṃ gandhakaṃ ca samaṃ samam /
ĀK, 1, 4, 471.2 rasendrārdhaṃ nāgabhasma caturbhāgaṃ mṛtaṃ pavim //
ĀK, 1, 7, 24.2 dṛḍhaṃ kurvīta tadvajraṃ bhavedbhasma rasāyanam //
ĀK, 1, 7, 27.2 kāntābhrasattvaṃ sauvarṇabhasma guñjaikamātrakam //
ĀK, 1, 7, 31.1 sevitaṃ palamātraṃ tu vajrabhasma dinaṃ kramāt /
ĀK, 1, 7, 34.2 sadāśivatvaṃ dvādaśyāṃ vajrabhasma dadātyalam //
ĀK, 1, 7, 45.1 vajrabhasma yathā tadvad drutimārdavayorapi /
ĀK, 1, 7, 45.2 bhaved bhasma varārohe jarādāridryamṛtyujit //
ĀK, 1, 7, 46.1 rasāyane bhavetsaukhyaṃ bhasma drutimṛdūdbhavam /
ĀK, 1, 7, 49.1 śuddhirmṛdudrutībhasma vaikrāntasya tu vajravat /
ĀK, 1, 7, 65.1 nirutthaṃ hemabhasmedaṃ jāyate sarvasiddhidam /
ĀK, 1, 7, 122.1 nirutthaṃ tadbhavedbhasma devi yojyaṃ rasāyane /
ĀK, 1, 7, 129.2 māṣamātraṃ kāntabhasma guñjāmātrābhrabhasma ca //
ĀK, 1, 7, 129.2 māṣamātraṃ kāntabhasma guñjāmātrābhrabhasma ca //
ĀK, 1, 7, 140.1 kāntadrutirbhavedbhasma kāntalohasya bhasmavat /
ĀK, 1, 7, 174.2 nirutthaṃ bhasma bhavati cāyurārogyadāyakam //
ĀK, 1, 9, 18.1 taptakhalve vajrabhasma jīrṇe sūte samaṃ tryaham /
ĀK, 1, 9, 36.1 cullyāṃ mṛdvagninā pācyaṃ dinaṃ bhasma bhavedrasaḥ /
ĀK, 1, 9, 40.1 evaṃ śatapuṭaṃ kṛtvā bhasma syādraktavarṇakam /
ĀK, 1, 9, 102.2 rasabhasma bhavecchubhraṃ yojyaṃ yoge rasāyane //
ĀK, 1, 9, 112.1 palaṃ caitatsūtabhasma vyomasatvaṃ catuṣpalam /
ĀK, 1, 9, 118.1 evaṃvidhaṃ sabhasma bhāgamekaṃ bhavetpunaḥ /
ĀK, 1, 9, 125.2 palaṃ taddviguṇaṃ vyomasatvabhasma ca tatsamam //
ĀK, 1, 9, 126.1 bhasma vaikrāntasatvasya mardyamevaṃ trayaṃ tridhā /
ĀK, 1, 9, 130.1 evaṃvidhaṃ sūtabhasma palaṃ svarṇapaladvayam /
ĀK, 1, 9, 147.2 tasmādbhasmīkṛtāt sūtād dviguṇaṃ hemabhasma ca //
ĀK, 1, 9, 153.2 bhasmībhūtarasād vajrabhasma ca dviguṇaṃ priye //
ĀK, 1, 9, 163.1 pūrvoktavidhinā kānte etatpāradabhasma ca /
ĀK, 1, 10, 3.1 kāntābhrahemakuliśarasabhasma rasāyanam /
ĀK, 1, 15, 391.1 rasatrigandhakṛṣṇābhrarudrākṣasvarṇabhasma ca /
ĀK, 1, 15, 403.2 rasarāḍ ekabhāgaḥ syāttadardhaṃ svarṇabhasma ca //
ĀK, 1, 23, 64.2 dīpāgninā dinaṃ pacyādbhasma syāllavaṇākṛtiḥ //
ĀK, 1, 23, 73.2 puṭedbhūdharayantre ca dinānte bhasma jāyate //
ĀK, 1, 23, 76.2 mṛto bhaveddinaikena tadbhasmākhilarogahṛt //
ĀK, 1, 23, 89.2 raso bhasma bhaveddevi nirutthaḥ syādrasāyanam //
ĀK, 1, 23, 93.1 karīṣāgnau bhavetsūtabhasma rogajarāpaham /
ĀK, 1, 23, 95.2 pūrvakrameṇa vipacedrasabhasma bhavecchubham //
ĀK, 1, 23, 98.2 rasabhasma bhaveddivyaṃ rugjarāmaraṇāpaham //
ĀK, 1, 23, 101.2 rasabhasma bhaveddivyaṃ sindūrāruṇasannibham //
ĀK, 1, 23, 104.2 tataśca sarvarogaghnaṃ rasabhasma bhavecchubham //
ĀK, 1, 23, 111.1 pacettataḥ sūtabhasma jāyate rugjarāpaham /
ĀK, 1, 23, 118.2 evaṃ śatapuṭaṃ kṛtvā bhasma syādraktavarṇakam //
ĀK, 1, 23, 122.1 divārātraṃ karīṣāgnau pacedbhasma bhavedrasaḥ /
ĀK, 1, 23, 242.3 kena vā bhasma sūtaśca kena vā khoṭabandhanam //
ĀK, 1, 23, 539.2 tadbhasma sūtake jāryaṃ rasendrasya same samam //
ĀK, 1, 23, 540.2 tadvajraṃ jāyate bhasma sindūrāruṇasannibham //
ĀK, 1, 23, 541.1 tadbhasma jārayetsūte triguṇe tu surārcite /
ĀK, 1, 23, 553.2 bhasma sūtapalaikaṃ ca mṛtakāntapalaṃ tathā //
ĀK, 1, 23, 600.2 vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasāttrayaḥ //
ĀK, 1, 23, 637.1 tadbhasma sūtakaṃ devi sarvaroganibarhaṇam /
ĀK, 1, 23, 652.2 tadbhasma palamekaṃ tu palaikaṃ gandhakasya ca //
ĀK, 1, 23, 663.1 tadbhasma jāyate divyaṃ sindūrāruṇasannibham /
ĀK, 1, 23, 666.2 tadbhasma palamekaṃ tu palamekaṃ ca gandhakam //
ĀK, 1, 23, 670.1 puṭena jāyate bhasma sindūrāruṇasaprabham /
ĀK, 1, 23, 673.1 anena kramayogena vaṅgabhasma prajāyate /
ĀK, 1, 23, 678.1 tataśca jāyate bhasma śaṅkhakundendusannibham /
ĀK, 1, 23, 678.2 tadbhasma palamekaṃ tu palamekaṃ tu gandhakam //
ĀK, 1, 23, 684.1 tadbhasma palamekaṃ tu palaikaṃ gandhakasya ca /
ĀK, 1, 23, 687.2 tadbhasma kārayetkhoṭaṃ tīkṣṇena dvaṃdvitaṃ saha //
ĀK, 1, 23, 696.2 tatsarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
ĀK, 1, 23, 698.2 tatsarvaṃ jāyate bhasma śaṅkhakundendusannibham //
ĀK, 1, 23, 700.2 tatsarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
ĀK, 1, 23, 701.1 bhasmasūtapalaikaṃ ca vaṅgabhasma paladvayam /
ĀK, 1, 23, 701.2 dve pale mṛtatārasya sattvabhasma paladvayam //
ĀK, 1, 23, 704.2 siddhaṃ bhasma bhavellohaśalākena ca cālayet //
ĀK, 1, 24, 12.2 tārasya jāyate bhasma viśuddhasphaṭikākṛti //
ĀK, 1, 24, 17.1 śuddhabhasma bhavetsarvaṃ punarhemnaḥ śataṃ kṣipet /
ĀK, 1, 24, 17.2 tadbhasma jāyate sarvaṃ śuddhahemasamaprabham //
ĀK, 1, 24, 22.2 ekatra mardayettāvadyāvadbhasma tu jāyate //
ĀK, 1, 24, 36.2 tadbhasma śuddhaṃ sevyaṃ syādguñjāmātraṃ tu maṇḍalam //
ĀK, 1, 24, 69.2 taṃ punaścūrṇayitvā tu puṭayedbhasma jāyate //
ĀK, 1, 24, 74.1 bhāvayecchatavārāṇi jīvabhasma tu gacchati /
ĀK, 1, 24, 154.2 khoṭaḥ poṭastathā bhasma dhūlīkalpaśca pañcamaḥ //
ĀK, 1, 25, 43.2 tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate //
ĀK, 1, 26, 184.2 tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam //
ĀK, 2, 1, 246.1 mayūratutthaṃ tutthaṃ ca nīlāśmā tāmrabhasma ca /
ĀK, 2, 1, 352.1 rasalohadoṣahāri khyātaṃ tadbhasma duritasaṃhṛtaye /
ĀK, 2, 2, 28.1 nirutthaṃ jāyate bhasma gandhaṃ deyaṃ punaḥ punaḥ /
ĀK, 2, 2, 36.2 svabhāvaśītalaṃ grāhyaṃ bhasma tadbhāgapañcakam //
ĀK, 2, 2, 39.1 nirutthaṃ jāyate bhasma tattadyogeṣu yojayet /
ĀK, 2, 3, 23.2 triṃśadvāreṇa tattāraṃ nirutthaṃ bhasma jāyate //
ĀK, 2, 3, 31.1 puṭair viṃśatibhir bhasma jāyate nātra saṃśayaḥ /
ĀK, 2, 4, 26.2 evaṃ saptapuṭaiḥ pakvaṃ tāmrabhasma bhaved dhruvam //
ĀK, 2, 4, 51.2 tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //
ĀK, 2, 5, 59.1 nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇaṃ ca muṇḍakam /
ĀK, 2, 6, 8.1 mardayitvā caredbhasma tadrasādiṣu kīrtitam /
ĀK, 2, 6, 14.1 catvāriṃśadgajapuṭair vaṅgakaṃ bhasma jāyate /
ĀK, 2, 6, 25.2 aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ //
ĀK, 2, 6, 26.2 yāvadbhasma tamuddhṛtya bhasmatulyāṃ manaḥśilām //
ĀK, 2, 8, 114.2 peṣitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam //
ĀK, 2, 9, 1.3 kena vā bhasma sūtaśca kena vā khoṭabandhanam //
ĀK, 2, 9, 10.2 na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 7.1 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ /
ŚdhSaṃh, 2, 11, 9.2 evaṃ saptapuṭairhema nirutthaṃ bhasma jāyate //
ŚdhSaṃh, 2, 11, 13.1 nirutthaṃ jāyate bhasma sarvakāryeṣu yojayet /
ŚdhSaṃh, 2, 11, 23.1 evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate /
ŚdhSaṃh, 2, 11, 24.2 puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate //
ŚdhSaṃh, 2, 11, 26.2 evaṃ puṭadvayenaiva bhasmāraṃ bhavati dhruvam //
ŚdhSaṃh, 2, 11, 38.2 yāmaikena bhavedbhasma tattulyāṃ ca manaḥśilām //
ŚdhSaṃh, 2, 11, 41.2 tato dviyāmamātreṇa vaṅgabhasma prajāyate //
ŚdhSaṃh, 2, 12, 38.1 ekamekapuṭenaiva jāyate bhasma sūtakam /
ŚdhSaṃh, 2, 12, 81.2 kolamajjā kaṇā barhipakṣabhasma saśarkaram //
ŚdhSaṃh, 2, 12, 143.2 lohabhasma trayo bhāgāścatvāro rasabhasmanaḥ //
ŚdhSaṃh, 2, 12, 144.1 vaṅgabhasma tribhāgaṃ syātsarvamekatra mardayet /
ŚdhSaṃh, 2, 12, 148.2 sūtabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam //
ŚdhSaṃh, 2, 12, 177.2 dvipalaṃ māritaṃ tāmraṃ lohabhasma catuṣpalam //
ŚdhSaṃh, 2, 12, 194.1 śilāpāmārgabhasmāpi liptaṃ śvitraṃ vināśayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 7.0 kecidatra vanopalair viṃśatisaṃkhyakaireva manyante evamityanena prakāreṇa saptapuṭaiḥ kṛtvā hemabhasma bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 pūrvoktaharitālavidhānavan mākṣikavidhānena kṛtvā caturdaśapuṭāni yāvad bhavanti tāvat tāraṃ raupyaṃ bhasma syāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 28.0 vibhūtirgomayabhasma lavaṇamatra pāṃśulavaṇam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.0 tena yāvannāgasya bhasma bhavati tāvatkṣāraṃ deyaṃ paścānnāgabhasmanaḥ śilāṃ ca kāñjikena samaṃ piṣṭvā saha dṛḍhapuṭe gajapuṭasaṃjñake pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 2.0 tālakaṃ haritālaṃ tāmramiti śuddhatāmrabhasma rasaṃ pāradam gandhaṃ gandhakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 48.0 jayācūrṇamiti jayā bhaṅgā barhipakṣabhasmeti barhī mayūraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 2.0 sūtasya pāradasya bhasma tatsamānaṃ gandhakamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 1.0 atha rājamṛgāṅkarasamāha sūtabhasmeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 2.0 mṛtaṃ tāmraṃ tāmrabhasma chāgīkṣīreṇa sāmyaṃ kṛtvā lohapātre mṛṇmayapātre vā saṃpācayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 3.0 muṇḍabhasmeti muṇḍamapi lohaviśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 5.0 kecinmuṇḍasthāne uragabhasmeti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 6.0 tatra uragabhasma nāgabhasmeti kasyacinmatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 6.0 tatra uragabhasma nāgabhasmeti kasyacinmatam //
Abhinavacintāmaṇi
ACint, 1, 116.1 kṣiptāgnau bhasma na syāc cimicimi kurute carmagandhā hutāśe /
Bhāvaprakāśa
BhPr, 7, 3, 7.3 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
BhPr, 7, 3, 10.2 evaṃ saptapuṭair hema nirutthaṃ bhasma jāyate //
BhPr, 7, 3, 14.1 nirutthaṃ jāyate bhasma sarvakarmasu yojayet /
BhPr, 7, 3, 49.3 evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate //
BhPr, 7, 3, 51.2 puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate //
BhPr, 7, 3, 76.1 tato dviyāmamātreṇa vaṅgaṃ bhasma prajāyate /
BhPr, 7, 3, 83.2 dvātriṃśadbhiḥ puṭairnāgo nirutthaṃ bhasma jāyate //
BhPr, 7, 3, 85.1 yāmaikena bhavedbhasma tattulyā syānmanaḥśilā /
BhPr, 7, 3, 178.1 evamekapuṭenaiva sūtakaṃ bhasma jāyate /
BhPr, 7, 3, 244.2 taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 3.0 tāraṃ bhasma prajāyate //
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 4.4 dvitripuṭairbhavedbhasma yojyametadrasādiṣu /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 21.1 guñjāmātraṃ pradātavyaṃ vaṅgabhasma subhakṣitam /
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 7.0 ayuktanidrāṃ divājanyā jayā vijayā taccūrṇaṃ kolamajjāṃ badaramajjāṃ kaṇā pippalī barhirmayūrastatpakṣabhasma //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 11.2 bhasmīkṛtasvarṇasamaṃ rasasya bhasmāsureṇāpi rasena tulyam /
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 4.0 dvipalaṃ tāmraṃ catuḥpalaṃ lohabhasma jambīrāmlena mardyaṃ laghupuṭena vahnau saṃyojya triṃśadaṃśaṃ viṣaṃ melayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 5.0 śilā manaḥśilā apāmārgastadbhasmāpi liptaḥ śvitraṃ vināśayet //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 16.2 jalaukā pāṭabandhaśca bhasma bhasmanibhaṃ bhavet //
MuA zu RHT, 3, 19.2, 5.3 rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit //
MuA zu RHT, 3, 24.1, 14.0 pūrvasaṃskṛtarasasyākāraṃ kāryāntarasampattiṃ cāha bhasmetyādi //
MuA zu RHT, 4, 23.2, 3.0 tatkṛtaṃ khoṭaṃ taiḥ sarvaiḥ piṣṭīstambhena khoṭabhasma kāryam //
MuA zu RHT, 4, 23.2, 4.0 puṭavidhinā vahnipuṭavidhānena tatkṛtaṃ khoṭaṃ bhasma kāryaṃ punaḥ tadbhasma satve nirvyūḍhaṃ nirvāhitaṃ sat satvarañjakaṃ bhavati khasatve abhrasatve rāgadāyi bhavati rañjitaṃ tatsatvaṃ rasarañjakaṃ bhavediti //
MuA zu RHT, 4, 23.2, 4.0 puṭavidhinā vahnipuṭavidhānena tatkṛtaṃ khoṭaṃ bhasma kāryaṃ punaḥ tadbhasma satve nirvyūḍhaṃ nirvāhitaṃ sat satvarañjakaṃ bhavati khasatve abhrasatve rāgadāyi bhavati rañjitaṃ tatsatvaṃ rasarañjakaṃ bhavediti //
MuA zu RHT, 5, 29.2, 2.0 vaikrāntabhasma vajrabhūmijaṃ rajas tadudbhavaṃ bhasma rakte raktagaṇe śatanirvyūḍhaṃ śatavāraṃ nirvāhitaṃ kuryāt //
MuA zu RHT, 5, 29.2, 2.0 vaikrāntabhasma vajrabhūmijaṃ rajas tadudbhavaṃ bhasma rakte raktagaṇe śatanirvyūḍhaṃ śatavāraṃ nirvāhitaṃ kuryāt //
MuA zu RHT, 7, 3.2, 2.0 sarvāṅgadagdhamūlakabhasma pratigālitamiti sarvāṅgena mūlatvakpatrapuṣpaphalena saha dagdhaṃ bhasmatāṃ prāptaṃ yanmūlakakandaṃ tadbhasma surabhimūtreṇa gojalena gālitaṃ kāryaṃ kṣāro grāhya ityarthaḥ //
MuA zu RHT, 7, 3.2, 2.0 sarvāṅgadagdhamūlakabhasma pratigālitamiti sarvāṅgena mūlatvakpatrapuṣpaphalena saha dagdhaṃ bhasmatāṃ prāptaṃ yanmūlakakandaṃ tadbhasma surabhimūtreṇa gojalena gālitaṃ kāryaṃ kṣāro grāhya ityarthaḥ //
MuA zu RHT, 7, 3.2, 5.0 balivasayā śataṃ śatavāraṃ kṣārabhūtaṃ bhasma bhāvyaṃ punaḥ tacchatabhāvyam auṣadhaṃ tatkṣaṇataḥ tatkālato hema svarṇaṃ jāryate raso grāsabhūtaṃ hema jaratīti biḍayogāditi bhāvaḥ //
MuA zu RHT, 15, 9.2, 2.0 suradālībhasmagalitaṃ suradālī devadālī tasyāḥ bhasma dāhasambhūtaṃ tena galitaṃ trisaptakṛtvā ekaviṃśativāraṃ gojalaṃ surabhimūtraṃ bhāvitaṃ kuryādityadhyāhāraḥ //
MuA zu RHT, 19, 19.2, 1.0 dvividhaṃ bhasma ūrdhvagaṃ talabhasma ca varṇabhedena ṣaḍvidhaṃ śvetaṃ bhasma pītaṃ bhasma haritaṃ bhasma raktaṃ bhasma kṛṣṇaṃ bhasma karburaṃ bhasma iti ṣaḍvidhaṃ tatkṛtvā kṣetrīkaraṇe niyujyate prathamam //
MuA zu RHT, 19, 19.2, 1.0 dvividhaṃ bhasma ūrdhvagaṃ talabhasma ca varṇabhedena ṣaḍvidhaṃ śvetaṃ bhasma pītaṃ bhasma haritaṃ bhasma raktaṃ bhasma kṛṣṇaṃ bhasma karburaṃ bhasma iti ṣaḍvidhaṃ tatkṛtvā kṣetrīkaraṇe niyujyate prathamam //
MuA zu RHT, 19, 19.2, 1.0 dvividhaṃ bhasma ūrdhvagaṃ talabhasma ca varṇabhedena ṣaḍvidhaṃ śvetaṃ bhasma pītaṃ bhasma haritaṃ bhasma raktaṃ bhasma kṛṣṇaṃ bhasma karburaṃ bhasma iti ṣaḍvidhaṃ tatkṛtvā kṣetrīkaraṇe niyujyate prathamam //
MuA zu RHT, 19, 19.2, 1.0 dvividhaṃ bhasma ūrdhvagaṃ talabhasma ca varṇabhedena ṣaḍvidhaṃ śvetaṃ bhasma pītaṃ bhasma haritaṃ bhasma raktaṃ bhasma kṛṣṇaṃ bhasma karburaṃ bhasma iti ṣaḍvidhaṃ tatkṛtvā kṣetrīkaraṇe niyujyate prathamam //
MuA zu RHT, 19, 19.2, 1.0 dvividhaṃ bhasma ūrdhvagaṃ talabhasma ca varṇabhedena ṣaḍvidhaṃ śvetaṃ bhasma pītaṃ bhasma haritaṃ bhasma raktaṃ bhasma kṛṣṇaṃ bhasma karburaṃ bhasma iti ṣaḍvidhaṃ tatkṛtvā kṣetrīkaraṇe niyujyate prathamam //
MuA zu RHT, 19, 19.2, 1.0 dvividhaṃ bhasma ūrdhvagaṃ talabhasma ca varṇabhedena ṣaḍvidhaṃ śvetaṃ bhasma pītaṃ bhasma haritaṃ bhasma raktaṃ bhasma kṛṣṇaṃ bhasma karburaṃ bhasma iti ṣaḍvidhaṃ tatkṛtvā kṣetrīkaraṇe niyujyate prathamam //
MuA zu RHT, 19, 19.2, 1.0 dvividhaṃ bhasma ūrdhvagaṃ talabhasma ca varṇabhedena ṣaḍvidhaṃ śvetaṃ bhasma pītaṃ bhasma haritaṃ bhasma raktaṃ bhasma kṛṣṇaṃ bhasma karburaṃ bhasma iti ṣaḍvidhaṃ tatkṛtvā kṣetrīkaraṇe niyujyate prathamam //
Rasakāmadhenu
RKDh, 1, 1, 192.2 tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 178.2, 6.0 tena vidhinā nāgabhasma raktavarṇaṃ kapotacchāyaṃ kṛṣṇamiśraraktavarṇaṃ vā bhavet //
RRSṬīkā zu RRS, 8, 54.2, 2.2 suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojalaṃ śuṣkam /
RRSṬīkā zu RRS, 11, 60.3, 7.0 nanu granthāntare pāṭakhoṭajalūkābhasmeti bandhaścaturvidha evākhyātaḥ //
Rasasaṃketakalikā
RSK, 1, 18.2 jalaukā pakvabandhaḥ syādbhasma bhasmanibho bhavet //
RSK, 1, 19.1 sūtabhasma dvidhā jñeyamūrdhvagaṃ talabhasma ca /
RSK, 1, 26.2 ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam //
RSK, 1, 31.1 raktavarṇaṃ bhavedbhasma dāḍimīkusumopamam /
RSK, 1, 33.1 kṛṣṇavarṇaṃ bhavedbhasma devānāmapi durlabham /
RSK, 1, 34.1 śyāmavarṇaṃ bhavedbhasma valīpalitanāśanam /
RSK, 2, 19.2 jāyate tripuṭād bhasma vālukāyantrato'thavā //
RSK, 2, 29.2 vaṅgabhasma nirutthaṃ tat pāṇḍumehagadāpaham //
RSK, 2, 31.1 vaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām /
RSK, 2, 32.2 nāgabhasma nirutthaṃ tadvaṅgabhasmaguṇādhikam //
RSK, 2, 33.1 mṛtaṃ vaṅgaṃ ca nāgaṃ ca rasabhasma samaṃ guṇaiḥ /
RSK, 5, 10.2 sūtendravaṅgāyasabhasma sarvam etatsamānaṃ paribhāvayecca //
Rasataraṅgiṇī
RTar, 2, 19.1 iṣṭikācūrṇaṃ bhasma tathā valmīkamṛttikā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 35.3 yena rājā bhavedbhasma sarāṣṭraḥ sapurohitaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 36.2 brahmadaṇḍī citābhasma gomayasya tathaiva ca //
UḍḍT, 1, 50.1 brahmadaṇḍī citābhasma surāmāṃsīsamāyutam /
UḍḍT, 2, 27.1 dūrīkṛtaṃ punar bhasma nagare vasate punaḥ /
Yogaratnākara
YRā, Dh., 12.1 evaṃ saptapuṭairhema nirutthaṃ bhasma jāyate /
YRā, Dh., 12.2 svarṇapatrasamaṃ nāgabhasma nimbūvilepitam //
YRā, Dh., 15.3 triṃśadvanopalair deyaṃ jāyate hemabhasma tu //
YRā, Dh., 17.1 etad bhasma suvarṇajaṃ madhughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucī /
YRā, Dh., 25.3 dvitraiḥ puṭairbhavedbhasma yojyametadrasādiṣu //
YRā, Dh., 33.3 dinaṃ gajapuṭe pācyaṃ tāmrabhasma prajāyate //
YRā, Dh., 61.2 somāmṛtābhidham idaṃ lohabhasma prakīrtitam //
YRā, Dh., 68.1 itthaṃ kṛtaṃ ca tadbhasma śuddhaṃ vāritaraṃ bhavet /
YRā, Dh., 98.1 praharājjāyate bhasma bhinnakajjalasaṃnibham /
YRā, Dh., 98.2 śuklatāṃ yāti tadbhasma tīvrakharparavahninā //
YRā, Dh., 99.2 tālena puṭitaṃ bhasma trivāraṃ jāyate dhruvam //
YRā, Dh., 101.3 tato dviyāmamātreṇa vaṅgabhasma prajāyate //
YRā, Dh., 130.3 śatadhā puṭitaṃ bhasma jāyate padmarāgavat //
YRā, Dh., 164.3 sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //
YRā, Dh., 221.1 mūrcchārto gadahṛttathaiva khagatiṃ datte nibaddho 'rthadas tadbhasmāmayavārddhakādiharaṇaṃ dṛkpuṣṭikāntipradam /
YRā, Dh., 260.1 bandhūkapuṣpāruṇamīśajasya bhasma prayojyaṃ ca kilāmayeṣu /
YRā, Dh., 262.2 baladīdhitiśukrasamṛddhikaraṃ rasabhasma samastagadāpaharam //