Occurrences

Mahābhārata
Agnipurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 54.3 bhīṣmābhiṣecanaṃ parva jñeyam adbhutakāraṇam //
MBh, 1, 2, 56.1 parvoktaṃ bhagavadgītā parva bhīṣmavadhastataḥ /
MBh, 1, 2, 150.5 ambopākhyānam atraiva rāmabhīṣmasamāgame //
MBh, 1, 96, 30.2 prekṣakāḥ samapadyanta bhīṣmaśālvasamāgame //
MBh, 1, 96, 53.80 nābhavaccharaṇaṃ kaścit kṣatriyo bhīṣmajād bhayāt /
MBh, 1, 105, 7.54 sa bhīṣmapramukhān vṛddhān abhivādya praṇamya ca /
MBh, 1, 105, 23.1 pratyudyayustaṃ samprāptaṃ sarve bhīṣmapurogamāḥ /
MBh, 1, 118, 1.3 bhīṣmaprabhṛtayo mātrā jagṛhustān sutān saha //
MBh, 1, 176, 7.3 yajñasenastu pāñcālo bhīṣmadroṇakṛtāgasam /
MBh, 1, 198, 13.6 bhīṣmadroṇājamīḍhaiśca yad uktaṃ pāṇḍavān prati /
MBh, 1, 199, 22.20 bhīṣmadroṇau tathā karṇo bāhlīkaḥ sasutastadā /
MBh, 2, 32, 5.2 kṛtākṛtaparijñāne bhīṣmadroṇau mahāmatī //
MBh, 2, 33, 30.1 tasmai bhīṣmābhyanujñātaḥ sahadevaḥ pratāpavān /
MBh, 2, 41, 5.2 tato na mamṛṣe caidyastad bhīṣmavacanaṃ tadā /
MBh, 2, 58, 39.2 bhīṣmadroṇakṛpādīnāṃ svedaśca samajāyata //
MBh, 2, 63, 23.2 bhīṣmadroṇau gautamaścāpi vidvān svasti svastītyapi caivāhur uccaiḥ //
MBh, 2, 69, 21.3 bhīṣmadroṇau namaskṛtya prātiṣṭhata yudhiṣṭhiraḥ //
MBh, 3, 1, 11.2 garhayanto 'sakṛd bhīṣmaviduradroṇagautamān /
MBh, 3, 14, 3.2 bhīṣmadroṇau samānāyya kṛpaṃ vāhlīkam eva ca //
MBh, 3, 45, 31.2 bhīṣmadroṇādayo yuddhe śakyāḥ pratisamāsitum //
MBh, 3, 84, 7.1 bhīṣmadroṇāvatirathau kṛpo drauṇiś ca durjayaḥ /
MBh, 3, 240, 11.1 bhīṣmadroṇakṛpādīṃś ca pravekṣyantyapare 'surāḥ /
MBh, 3, 240, 34.1 bhīṣmadroṇakṛpādyāśca dānavākrāntacetasaḥ /
MBh, 3, 241, 2.2 bhīṣmadroṇakṛpāś caiva tanme śaṃsitum arhasi //
MBh, 3, 243, 7.2 bhīṣmadroṇakṛpāṇāṃ ca vidurasya ca dhīmataḥ //
MBh, 3, 243, 22.2 bhrātṛbhiḥ sahito vīrair bhīṣmadroṇakṛpais tathā //
MBh, 4, 35, 23.2 vijitya saṃgrāmagatān bhīṣmadroṇamukhān kurūn //
MBh, 4, 37, 2.1 bhīṣmadroṇamukhāstatra kurūṇāṃ rathasattamāḥ /
MBh, 4, 51, 5.2 tacca ghoraṃ mahad yuddhaṃ bhīṣmārjunasamāgame //
MBh, 4, 59, 11.1 bhallair bhallāḥ samāgamya bhīṣmapāṇḍavayor yudhi /
MBh, 4, 59, 23.2 mahāstrāṇāṃ saṃprayogaḥ samare bhīṣmapārthayoḥ //
MBh, 4, 59, 39.1 ityukto devarājastu pārthabhīṣmasamāgamam /
MBh, 4, 61, 24.1 tad bhīṣmavākyaṃ hitam īkṣya sarve dhanaṃjayāgniṃ ca vivardhamānam /
MBh, 4, 63, 39.2 bhīṣmadroṇamukhān sarvān kasmānna sa vijeṣyati //
MBh, 5, 4, 2.2 bhīṣmadroṇau ca kārpaṇyānmaurkhyād rādheyasaubalau //
MBh, 5, 6, 9.2 bhīṣmadroṇakṛpāṇāṃ ca bhedaṃ saṃjanayiṣyati //
MBh, 5, 25, 11.1 ko vā kurūn droṇabhīṣmābhiguptān aśvatthāmnā śalyakṛpādibhiśca /
MBh, 5, 25, 15.2 etad rājño bhīṣmapurogamasya mataṃ yad vaḥ śāntir ihottamā syāt //
MBh, 5, 29, 31.2 yad upekṣanta kuravo bhīṣmamukhyāḥ kāmānugenoparuddhāṃ rudantīm //
MBh, 5, 48, 47.2 bhīṣmadroṇau yadā rājā na samyag anubhāṣate //
MBh, 5, 50, 39.1 bhīṣmapratāpāt kuravo nayenāndhakavṛṣṇayaḥ /
MBh, 5, 54, 7.1 śrutvā caitanmayoktāstu bhīṣmadroṇakṛpāstadā /
MBh, 5, 54, 51.1 bhīṣmadroṇakṛpāṇāṃ ca tulyaḥ karṇo mato mama /
MBh, 5, 54, 59.1 asmākaṃ tu viśiṣṭā ye bhīṣmadroṇakṛpādayaḥ /
MBh, 5, 59, 10.1 bhīṣmadroṇakṛpādīnāṃ bhayād aśanisaṃmitam /
MBh, 5, 71, 7.2 balavattāṃ hi manyante bhīṣmadroṇakṛpādibhiḥ //
MBh, 5, 81, 70.1 bhīṣmadroṇādayaścaiva viduraśca mahāmatiḥ /
MBh, 5, 83, 11.1 tato bhīṣmādayaḥ sarve dhṛtarāṣṭraṃ janādhipam /
MBh, 5, 87, 3.2 duryodhanam ṛte sarve bhīṣmadroṇakṛpādayaḥ //
MBh, 5, 90, 9.2 bhīṣmadroṇakṛpān pārthā na śaktāḥ prativīkṣitum //
MBh, 5, 92, 8.2 kurūṃśca bhīṣmapramukhān rājñaḥ sarvāṃśca pārthivān //
MBh, 5, 92, 34.1 dhṛtarāṣṭraṃ puraskṛtya bhīṣmadroṇādayastataḥ /
MBh, 5, 92, 35.2 sahaiva bhīṣmadroṇābhyām udatiṣṭhanmahāyaśāḥ //
MBh, 5, 92, 38.1 smayamānastu rājānaṃ bhīṣmadroṇau ca mādhavaḥ /
MBh, 5, 124, 1.2 dhṛtarāṣṭravacaḥ śrutvā bhīṣmadroṇau samarthya tau /
MBh, 5, 125, 14.1 na hi bhīṣmakṛpadroṇāḥ sagaṇā madhusūdana /
MBh, 5, 126, 32.2 bhīṣmadroṇamukhān sarvān abhyabhāṣata vīryavān //
MBh, 5, 127, 50.1 yacca tvaṃ manyase mūḍha bhīṣmadroṇakṛpādayaḥ /
MBh, 5, 135, 24.1 tato visarjayāmāsa bhīṣmādīn kurupuṃgavān /
MBh, 5, 136, 1.2 kuntyāstu vacanaṃ śrutvā bhīṣmadroṇau mahārathau /
MBh, 5, 141, 40.1 uṣṭrayuktaṃ samārūḍhau bhīṣmadroṇau janārdana /
MBh, 5, 172, 22.2 bibhemi bhīṣmāt suśroṇi tvaṃ ca bhīṣmaparigrahaḥ //
MBh, 5, 173, 4.1 mamāyaṃ svakṛto doṣo yāhaṃ bhīṣmarathāt tadā /
MBh, 5, 177, 5.3 tat tu bhīṣmaprasūtaṃ me taṃ jahīśvara māciram //
MBh, 5, 186, 20.2 bhīṣmamṛtyur yathākālaṃ vihito vai svayaṃbhuvā //
MBh, 5, 187, 31.2 sāhaṃ bhīṣmavināśāya tapastapsye sudāruṇam //
MBh, 5, 187, 34.1 yadi bhīṣmavināśāya kāśye carasi vai vratam /
MBh, 5, 188, 10.1 pratiśrutaśca bhūteśa tvayā bhīṣmaparājayaḥ /
MBh, 5, 188, 18.1 uktvā bhīṣmavadhāyeti praviveśa hutāśanam /
MBh, 5, 195, 19.1 virāṭadrupadau cobhau bhīṣmadroṇasamau yudhi /
MBh, 6, 16, 12.1 duḥśāsana rathāstūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ /
MBh, 6, 19, 22.2 yatto bhīṣmavināśāya prayayau bharatarṣabha //
MBh, 6, 20, 1.3 māmakā vā bhīṣmanetrāḥ samīke pāṇḍavā vā bhīmanetrāstadānīm //
MBh, 6, 21, 8.2 nāradastam ṛṣir veda bhīṣmadroṇau ca pāṇḍava //
MBh, 6, BhaGī 1, 10.1 aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam /
MBh, 6, BhaGī 1, 25.1 bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām /
MBh, 6, 45, 7.2 saṃyuktaṃ ratham āsthāya prāyād bhīṣmarathaṃ prati //
MBh, 6, 45, 15.1 labdhalakṣyatayā kārṣṇeḥ sarve bhīṣmamukhā rathāḥ /
MBh, 6, 45, 23.2 sa tāṃścicheda samare bhīṣmacāpacyutāñ śarān //
MBh, 6, 45, 53.1 tato bhīṣmarathāt tūrṇam utpatanti patatriṇaḥ /
MBh, 6, 46, 8.2 so 'ham evaṃ gate magno bhīṣmāgādhajale 'plavaḥ //
MBh, 6, 47, 6.1 aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam /
MBh, 6, 48, 45.1 bhīṣmacāpavimuktāni śarajālāni saṃghaśaḥ /
MBh, 6, 48, 50.1 bhīṣmacāpacyutair bāṇair nirviddho madhusūdanaḥ /
MBh, 6, 51, 18.1 tataḥ sarathanāgāśvā bhīṣmadroṇapurogamāḥ /
MBh, 6, 54, 20.2 nāśaknutāṃ vārayituṃ bhīṣmadroṇau mahārathau //
MBh, 6, 54, 26.1 dravatastān samālokya bhīṣmadroṇau mahārathau /
MBh, 6, 55, 25.2 viśikhān eva paśyanti bhīṣmacāpacyutān bahūn //
MBh, 6, 55, 27.2 bhīṣmāgnim abhi saṃkruddhaṃ vināśāya sahasraśaḥ //
MBh, 6, 55, 34.2 nāśaknuvan vārayituṃ bhīṣmabāṇaprapīḍitāḥ //
MBh, 6, 55, 42.2 bhīṣmadroṇamukhān sarvān dhārtarāṣṭrasya sainikān //
MBh, 6, 55, 47.2 yato bhīṣmaratho rājan duṣprekṣyo raśmimān iva //
MBh, 6, 55, 51.2 codayāmāsa tān aśvān vitunnān bhīṣmasāyakaiḥ //
MBh, 6, 55, 60.1 śuśubhāte naravyāghrau tau bhīṣmaśaravikṣatau /
MBh, 6, 55, 63.1 tataḥ kṛṣṇastu samare dṛṣṭvā bhīṣmaparākramam /
MBh, 6, 55, 98.1 pārthastu viṣṭabhya balena pādau bhīṣmāntikaṃ tūrṇam abhidravantam /
MBh, 6, 56, 28.2 dadarśa lokaḥ kurusṛñjayāśca tad dvairathaṃ bhīṣmadhanaṃjayābhyām //
MBh, 6, 61, 4.1 yatra bhīṣmamukhāñ śūrān astrajñān yodhasattamān /
MBh, 6, 61, 12.2 bhīṣmadroṇau kṛpaścaiva saubaleyo jayadrathaḥ /
MBh, 6, 65, 16.1 parisaṃvārya cāstrāṇi bhīṣmamuktāni saṃyuge /
MBh, 6, 65, 26.1 bhīṣmadroṇau ca saṃkruddhāvāpatantau mahābalau /
MBh, 6, 68, 21.1 tato bhīṣmavinirmuktā rukmapuṅkhāḥ śilāśitāḥ /
MBh, 6, 68, 33.1 tathaiva tāvakā rājan bhīṣmadroṇamukhāḥ parān /
MBh, 6, 71, 27.1 tathā bhīṣmakṛpadroṇaśalyaduryodhanādibhiḥ /
MBh, 6, 72, 17.2 droṇabhīṣmābhisaṃguptaṃ guptaṃ ca kṛtavarmaṇā //
MBh, 6, 80, 46.1 samāsādya tu kaunteyo rājñastān bhīṣmarakṣiṇaḥ /
MBh, 6, 81, 7.2 athātvarad bhīṣmavadhāya jiṣṇur balāni rājñāṃ samare nihatya //
MBh, 6, 81, 24.2 pratyādeśaṃ manyamāno mahātmā pratatvare bhīṣmavadhāya rājan //
MBh, 6, 82, 14.1 tau tu dṛṣṭvā mahārāja bhīṣmabāṇaprapīḍitau /
MBh, 6, 84, 7.2 apaśyāma mahārāja bhīṣmāstreṇa pramohitān //
MBh, 6, 84, 9.2 tato niṣṭānako ghoro bhīṣmabhīmasamāgame //
MBh, 6, 86, 75.2 jaghāna samare śūrān rājñastān bhīṣmarakṣiṇaḥ //
MBh, 6, 95, 5.1 duḥśāsana rathāstūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ /
MBh, 6, 96, 24.2 vayaṃ pārthān haniṣyāmo bhīṣmadroṇapuraḥsarāḥ //
MBh, 6, 97, 7.1 tathaiva tāvakāḥ sarve bhīṣmadroṇapurogamāḥ /
MBh, 6, 99, 15.1 tathaiva tāvakāḥ sarve bhīṣmarakṣārtham udyatāḥ /
MBh, 6, 102, 10.2 śarasphuliṅgo bhīṣmāgnir dadāha kṣatriyarṣabhān //
MBh, 6, 102, 15.2 nāsajjanta tanutreṣu bhīṣmacāpacyutāḥ śarāḥ //
MBh, 6, 102, 24.2 nāśaknuvan vārayituṃ bhīṣmabāṇaprapīḍitān //
MBh, 6, 102, 33.1 bhīṣmadroṇamukhān sarvān dhārtarāṣṭrasya sainikān /
MBh, 6, 102, 42.2 codayāmāsa tān aśvān vitunnān bhīṣmasāyakaiḥ //
MBh, 6, 102, 49.1 śuśubhāte naravyāghrau bhīṣmapārthau śarakṣatau /
MBh, 6, 106, 8.2 bhīṣmaprepsuṃ raṇe yāntaṃ vṛṣaṃ vyāghraśiśur yathā //
MBh, 6, 106, 9.1 dhṛṣṭadyumnaṃ mahārāja bhīṣmāntikam upāgatam /
MBh, 6, 106, 12.1 sahadevaṃ tathā yāntaṃ yattaṃ bhīṣmarathaṃ prati /
MBh, 6, 106, 14.2 abhimanyuṃ mahārāja yāntaṃ bhīṣmarathaṃ prati /
MBh, 6, 106, 17.2 bhīṣmaprepsuṃ mahārāja tāpayantaṃ diśo daśa /
MBh, 6, 107, 34.1 tatra tau naraśārdūlau bhīṣmahetoḥ paraṃtapau /
MBh, 6, 107, 35.2 durmukhaḥ samare prāyād bhīṣmahetoḥ parākramī //
MBh, 6, 107, 41.1 tayoḥ samabhavad yuddhaṃ bhīṣmahetor mahāraṇe /
MBh, 6, 107, 46.1 bhīmo bhīṣmavadhākāṅkṣī saumadattiṃ mahāratham /
MBh, 6, 107, 46.2 tathā bhīṣmajaye gṛdhnuḥ saumadattiśca pāṇḍavam /
MBh, 6, 107, 51.1 bhīṣmahetoḥ parākrāntaścitraseno mahārathaḥ /
MBh, 6, 108, 16.2 cintayitvā mahābāho bhīṣmārjunasamāgamam //
MBh, 6, 108, 21.1 yudhiṣṭhirasya ca krodho bhīṣmārjunasamāgamaḥ /
MBh, 6, 111, 7.1 daśame 'hani tasmiṃstu bhīṣmārjunasamāgame /
MBh, 6, 111, 42.2 bhīṣmahetor naravyāghra śyenayor āmiṣe yathā //
MBh, 6, 112, 1.3 mahatyā senayā yukto bhīṣmahetoḥ parākramī //
MBh, 6, 112, 34.1 tayor yuddhaṃ samabhavad bhīṣmahetoḥ paraṃtapa /
MBh, 6, 112, 39.2 pīḍayāmāsa saṃrabdho bhīṣmahetoḥ parākramī //
MBh, 6, 112, 71.2 nāsajjanta śarīreṣu bhīṣmacāpacyutāḥ śarāḥ //
MBh, 6, 112, 97.1 vijitastava putro 'pi bhīṣmabāhuvyapāśrayaḥ /
MBh, 6, 113, 33.2 na hi bhīṣmaśarān anyaḥ soḍhum utsahate vibho //
MBh, 6, 113, 39.1 ete cānye ca bahavaḥ pīḍitā bhīṣmasāyakaiḥ /
MBh, 6, 114, 28.2 saṃkruddho bharataśreṣṭha bhīṣmabāhubaleritām //
MBh, 6, 114, 69.1 tathaiva tava putrāśca rājan bhīṣmajayaiṣiṇaḥ /
MBh, 6, 114, 70.2 daśame 'hani rājendra bhīṣmārjunasamāgame //
MBh, 6, 114, 79.2 ityāsīt tumulaḥ śabdo rājan bhīṣmarathaṃ prati //
MBh, 6, 116, 7.1 sā pārthivaśatākīrṇā samitir bhīṣmaśobhitā /
MBh, 7, 1, 3.1 tasya putro hi bhagavan bhīṣmadroṇamukhai rathaiḥ /
MBh, 7, 2, 32.2 tathāpi hantāsmi sametya saṃkhye yāsyāmi vā bhīṣmapathā yamāya //
MBh, 7, 6, 10.1 na bhīṣmavyasanaṃ kaścid dṛṣṭvā karṇam amanyata /
MBh, 7, 10, 45.2 bhīṣmadroṇau hatau śrutvā kiṃ nu jīvāmi saṃjaya //
MBh, 7, 10, 46.2 adya tām anujānīmo bhīṣmadroṇavadhena ca //
MBh, 7, 10, 48.2 yasya kopānmaheṣvāsau bhīṣmadroṇau nipātitau //
MBh, 7, 23, 11.2 bhīṣmadroṇau hatau śrutvā nāhaṃ jīvitum utsahe //
MBh, 7, 61, 44.2 hatau hi puruṣavyāghrau bhīṣmadroṇau tvam āttha me //
MBh, 7, 85, 92.1 bhīṣmadroṇāvatikramya sarvayuddhaviśāradam /
MBh, 7, 106, 4.1 bhīṣmadroṇāvatikramya dharmaputro yudhiṣṭhiraḥ /
MBh, 7, 170, 29.1 bhīṣmadroṇārṇavaṃ tīrtvā saṃgrāmaṃ bhīrudustaram /
MBh, 8, 1, 32.1 suhṛdas tvaddhite yuktān bhīṣmadroṇamukhān paraiḥ /
MBh, 8, 5, 38.1 tasmād bhīṣmavadhe caiva droṇasya ca mahātmanaḥ /
MBh, 8, 5, 62.2 aśrauṣam aham etad vai bhīṣmadroṇau nipātitau //
MBh, 8, 5, 63.1 bhīṣmadroṇau hi samare na hanyād vajrabhṛt svayam /
MBh, 8, 5, 67.1 bhīṣmadroṇamukhān vīrān yo 'vamanya mahārathān /
MBh, 8, 5, 107.2 bhīṣmadroṇau hatau śrutvā ko nvartho jīvitena me //
MBh, 8, 6, 20.1 bhīṣmadroṇāv atirathau hatau senāpatī mama /
MBh, 8, 7, 12.1 na bhīṣmavyasanaṃ kecin nāpi droṇasya māriṣa /
MBh, 8, 15, 3.2 droṇabhīṣmakṛpadrauṇikarṇārjunajanārdanān /
MBh, 8, 18, 61.1 śikhaṇḍinaṃ tu samare bhīṣmamṛtyuṃ durāsadam /
MBh, 8, 26, 18.1 manogataṃ mama hy āsīd bhīṣmadroṇau mahārathau /
MBh, 8, 26, 40.1 tato rathasthaḥ paravīrahantā bhīṣmadroṇāv āttavīryau nirīkṣya /
MBh, 8, 26, 42.2 dṛṣṭvā tu bhīṣmapramukhāñ śayānān na tv eva māṃ sthiratā saṃjahāti //
MBh, 8, 26, 59.2 taṃ vā haniṣyāmi sametya yuddhe yāsyāmi vā bhīṣmamukho yamāya //
MBh, 8, 44, 16.2 bhīṣmahantā mahārāja vārayāmāsa patribhiḥ //
MBh, 8, 51, 11.2 dhṛṣṭadyumnaśikhaṇḍibhyāṃ bhīṣmadroṇau nipātitau //
MBh, 8, 51, 12.2 bhīṣmadroṇau yudhā jetuṃ śakratulyaparākramau //
MBh, 8, 51, 47.2 hatā sasarvavīrā hi bhīṣmadroṇau yadā hatau //
MBh, 8, 64, 21.1 hato gurur brahmasamo mahāstravit tathaiva bhīṣmapramukhā nararṣabhāḥ /
MBh, 9, 2, 51.1 bhīṣmadroṇau hatau śrutvā sūtaputraṃ ca pātitam /
MBh, 9, 5, 22.2 uvāca prāñjalir bhūtvā rāmabhīṣmasamaṃ raṇe //
MBh, 9, 6, 36.1 bhīṣmadroṇārṇavaṃ tīrtvā karṇapātālasaṃbhavam /
MBh, 9, 28, 76.3 hatāśca kuravaḥ sarve bhīṣmadroṇapuraḥsarāḥ //
MBh, 9, 57, 10.1 kṛtvā hi sumahat karma hatvā bhīṣmamukhān kurūn /
MBh, 9, 60, 37.1 yadi māṃ cāpi karṇaṃ ca bhīṣmadroṇau ca saṃyuge /
MBh, 9, 60, 40.1 tavaiva duṣkṛtair vīrau bhīṣmadroṇau nipātitau /
MBh, 10, 3, 32.1 duryodhanasya karṇasya bhīṣmasaindhavayor api /
MBh, 10, 8, 59.1 tato bhīṣmanihantā taṃ saha sarvaiḥ prabhadrakaiḥ /
MBh, 10, 10, 21.1 mahācamūkakṣavarābhipannaṃ mahāhave bhīṣmamahādavāgnim /
MBh, 11, 16, 21.1 śobhitaṃ puruṣavyāghrair bhīṣmakarṇābhimanyubhiḥ /
MBh, 12, 4, 13.1 sa vīryamadamattatvād bhīṣmadroṇāvupāśritaḥ /
MBh, 12, 5, 12.1 bhīṣmāvamānāt saṃkhyāyāṃ rathānām ardhakīrtanāt /
MBh, 13, 27, 10.2 bhīṣmāśritāḥ sumadhurāḥ sarvendriyamanoharāḥ //
MBh, 13, 27, 104.2 śrutvetihāsaṃ bhīṣmoktaṃ gaṅgāyāḥ stavasaṃyutam /
MBh, 13, 153, 8.1 prasthāpya pūrvaṃ kaunteyo bhīṣmasaṃsādhanāya vai /
MBh, 14, 14, 15.1 bhīṣmakarṇapurogāṇāṃ kurūṇāṃ kurunandana /
MBh, 14, 59, 3.2 bhīṣmakarṇakṛpadroṇaśalyādibhir anuttamam //
MBh, 15, 15, 19.2 bhīṣmavīryopagūḍhena pitrā ca tava pārthiva //
MBh, 15, 16, 4.1 bhīṣmadroṇakṛpādyaiśca karṇena ca mahātmanā /
MBh, 15, 17, 10.2 bhīṣmādīnāṃ mahābāho tad anujñātum arhasi //
MBh, 15, 18, 4.1 bhīṣmādīnāṃ ca sarveṣāṃ suhṛdām upakāriṇām /
MBh, 15, 40, 7.1 tataste pārthivāḥ sarve bhīṣmadroṇapurogamāḥ /
MBh, 18, 5, 1.2 bhīṣmadroṇau mahātmānau dhṛtarāṣṭraś ca pārthivaḥ /
Agnipurāṇa
AgniPur, 14, 1.3 bhīṣmadroṇādikān dṛṣṭvā nāyudhyata gurūniti //
AgniPur, 14, 2.1 pārthaṃ hy uvāca bhagavānnaśocyā bhīṣmamukhyakāḥ /
Viṣṇupurāṇa
ViPur, 5, 35, 5.2 bhīṣmadroṇādayaścainaṃ babandhuryudhi nirjitam //
ViPur, 5, 35, 11.1 tataste tadvacaḥ śrutvā bhīṣmadroṇādayo dvija /
ViPur, 5, 35, 36.1 bhīṣmadroṇakṛpādīnāṃ praṇamya vadatāṃ priyam /
ViPur, 5, 38, 16.1 hatvā garvaṃ samārūḍho bhīṣmadroṇajayadrathān /
ViPur, 5, 38, 47.1 bhīṣmadroṇāṅgarājādyās tathā duryodhanādayaḥ /
ViPur, 5, 38, 49.1 yasyānubhāvād bhīṣmādyair mayy agnau śalabhāyitam /
ViPur, 5, 38, 64.1 tvayaikena hatā bhīṣmadroṇakarṇādayo nṛpāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 3.1 niśamya bhīṣmoktam athācyutoktaṃ pravṛttavijñānavidhūtavibhramaḥ /
BhāgPur, 1, 15, 15.1 yo bhīṣmakarṇaguruśalyacamūṣvadabhra rājanyavaryarathamaṇḍalamaṇḍitāsu /
BhāgPur, 1, 15, 16.1 yaddoḥṣu mā praṇihitaṃ gurubhīṣmakarṇanaptṛtrigartaśalyasaindhavabāhlikādyaiḥ /
BhāgPur, 3, 3, 14.1 kiyān bhuvo 'yaṃ kṣapitorubhāro yad droṇabhīṣmārjunabhīmamūlaiḥ /
Bhāratamañjarī
BhāMañj, 1, 651.1 kṛpabhīṣmamukhaiḥ sārdhaṃ sarvairantaḥpuraistathā /
BhāMañj, 1, 695.2 pāṇḍavaiḥ sahitā jagmurbhīṣmadroṇakṛpādayaḥ //
BhāMañj, 1, 755.1 tataḥ pāṇḍusutān dagdhānjñātvā bhīṣmapurogamāḥ /
BhāMañj, 1, 1171.1 sa bhīṣmapramukhānvṛddhānānāyya nayakovidān /
BhāMañj, 5, 31.2 vāñchantyasṛṅnadīsnānaṃ bhīṣmadroṇakṛpā dhruvam //
BhāMañj, 5, 93.1 bhīṣmakarṇakṛpadroṇaśalyabāhlikasevitām /
BhāMañj, 5, 188.2 dhṛtarāṣṭro 'viśad bhīṣmakṛpadroṇādibhiḥ saha //
BhāMañj, 5, 301.2 hṛṣṭo 'bravīdbhīṣmamukhānsutaṃ ca smayanirbharaḥ //
BhāMañj, 5, 319.1 atha bhīṣmakṛpadroṇaśalyasindhunṛpāśrite /
BhāMañj, 5, 456.2 kṛṣṇaśca bhīṣmadroṇau ca gāndhārī cedamūcire //
BhāMañj, 5, 544.2 bhīṣmadroṇau haniṣyāmi yadi bhīto 'si phalguna //
BhāMañj, 5, 637.1 bhūyānmānavihīnāyā janma bhīṣmavadhāya me /
BhāMañj, 6, 131.1 bhīṣmadroṇamukhānvīrānpraviṣṭānvadanāni te /
BhāMañj, 6, 183.1 so 'pyacchakīrtiratha bhīṣmamukhānupetya prahvaḥ śarīrapaṇasaṃśritadhārtarāṣṭrān /
BhāMañj, 6, 200.1 tataḥ pāṇḍavasainyeṣu bhīṣmacāpacyutaiḥ śaraiḥ /
BhāMañj, 6, 213.2 bhīṣmabāṇavibhinnāsu sūryo 'staśikharaṃ yayau //
BhāMañj, 6, 214.2 bhejire pratiśaṃsanto vipulaṃ bhīṣmavikramam //
BhāMañj, 6, 215.2 saṃhāraṃ nijasainyānāṃ pradadhyau bhīṣmavikramam //
BhāMañj, 6, 220.1 ukte janārdaneneti tīvraṃ bhīṣmaparākramam /
BhāMañj, 6, 245.1 bhīṣmadroṇamukhairvīraiḥ phalguṇapramukhā raṇe /
BhāMañj, 6, 260.1 tato bhīṣmarathodīrṇaiḥ śaraiḥ sūryakaraprabhaiḥ /
BhāMañj, 6, 261.2 petuḥ punarabhāvāya bhīṣmanāmāṅkitāḥ śarāḥ //
BhāMañj, 6, 263.2 dikṣu bhīṣmasahasrāṇi dadṛśuḥ sarvapārthivāḥ //
BhāMañj, 6, 264.1 vrajatsu rājacakreṣu bhīṣmānalapataṅgatām /
BhāMañj, 6, 266.1 tato 'bhavadbhīṣmaśarairbhāsvaraiḥ savyasācinaḥ /
BhāMañj, 6, 270.1 tato nirantarairbāṇairbhīṣmakārmukanirgataiḥ /
BhāMañj, 6, 285.2 avākiranbhīṣmamukhāḥ phalguṇaṃ śastravṛṣṭibhiḥ //
BhāMañj, 6, 294.2 saubhadrapramukhā vīrānbhīṣmamukhyānayodhayan //
BhāMañj, 6, 327.2 bhīṣmabhīmamukhā yuddhaṃ cakrire pāṇḍunandanāḥ //
BhāMañj, 6, 329.2 bhīṣmamukhyaiśca te sene bhinne saṃśayamāpatuḥ //
BhāMañj, 6, 345.1 atrāntare bhīṣmaśarairhanyamāneṣu rājasu /
BhāMañj, 6, 349.1 tataḥ pravṛtte samare bhīṣaṇe bhīṣmapārthayoḥ /
BhāMañj, 6, 366.1 vidīrṇeṣviva sainyeṣu bhīṣmacāpacyutaiḥ śaraiḥ /
BhāMañj, 6, 396.2 utthāya bhīṣmaśibiraṃ pratasthe bhrātṛbhiḥ saha //
BhāMañj, 6, 421.2 bhīṣmabāṇā narendreṣu peturhaṃsāḥ sahaḥsviva //
BhāMañj, 6, 430.1 bhīṣmacāpacyutairbāṇaiśchāditaṃ vīkṣya phalguṇam /
BhāMañj, 6, 443.2 jagāma bhīṣmaśibiraṃ gūḍhacārī yudhiṣṭhiraḥ //
BhāMañj, 6, 449.1 tato bhīṣmaśaraśreṇīlulite rājamaṇḍale /
BhāMañj, 6, 450.2 nanāma bhīṣmaviśikhāḥ patantyanujane jane //
BhāMañj, 6, 461.2 āvārya bhīṣmarakṣāyai dvandvaṃ yuddhāni cakrire //
BhāMañj, 6, 467.1 vīrāṇāṃ bhīṣmaviśikhairayuteṣu patatsu ca /
BhāMañj, 8, 12.1 bhīṣmadroṇārjunaspardhāṃ darpajvarabhavāṃ nayaḥ /
BhāMañj, 8, 53.2 bhīṣmadroṇavadhāyāsavaiphalyāt paritapyatām //
BhāMañj, 10, 95.2 tvayā bhīṣmamukhā vīrāste vyājaireva pātitāḥ //
BhāMañj, 13, 173.2 kṣayaṃ yāsyati manye no na bhīṣmavadhapātakam //
BhāMañj, 13, 257.1 abhyetya bhīṣmacaraṇau vavande hrīnatānanaḥ /
BhāMañj, 13, 678.1 śrutveti mandiraṃ pārtho gatvā bhīṣmagiraḥ smaran /
BhāMañj, 13, 1375.1 iti kṛṣṇena kathitaṃ śrutvā bhīṣmasabhāsadaḥ /
BhāMañj, 13, 1659.1 yudhiṣṭhiro 'rcayitvā taṃ prayāto bhīṣmaśāsanāt /
BhāMañj, 13, 1773.2 jāte niḥśabdasaṃcāre bhīṣmavaktrāvalokini //
BhāMañj, 14, 2.1 yaśaḥśaśāṅkaśeṣe 'staṃ prayāte bhīṣmabhāsvati /
BhāMañj, 14, 170.1 śāpo bhīṣmavadhādeṣa dattaste vasubhiḥ purā /
BhāMañj, 15, 27.1 sa kṛtvā bhīṣmamukhyānāṃ gurūṇāṃ śrāddhamuttamam /
Garuḍapurāṇa
GarPur, 1, 76, 1.3 samprāptam uttamānām ākaratāṃ bhīṣmaratnānām //
GarPur, 1, 76, 2.2 prabhavanti tatastaruṇā vajranibhā bhīṣmapāṣāṇāḥ //
GarPur, 1, 76, 3.2 bhīṣmamaṇiṃ grīvādiṣu susampadaṃ sa sarvadā labhate //
GarPur, 1, 76, 5.2 bhīṣmamaṇirguṇayuktaḥ samyakprāptāṅgulīkalatratvaḥ //
GarPur, 1, 83, 29.3 bhīṣmatarpaṇakṛttasya kūṭe tārayate pitṝn /
GarPur, 1, 145, 14.1 droṇabhīṣmānumatyā tu dhṛtarāṣṭraḥ samānayat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 4.1 karṇabhīṣmodbhavaṃ raudraṃ duḥkhaṃ pāñcālisambhavam /
SkPur (Rkh), Revākhaṇḍa, 142, 37.1 bhīṣmaputro mahātejā rukmīnām mahayaśāḥ /
SkPur (Rkh), Revākhaṇḍa, 143, 6.1 tatastatra ripūnsaṃkhye bhīṣmadroṇapuraḥsarān /