Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10045
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tyaṃ su meṣam mahayā svarvidaṃ śataṃ yasya subhvaḥ sākam īrate / (1.1) Par.?
atyaṃ na vājaṃ havanasyadaṃ ratham endraṃ vavṛtyām avase suvṛktibhiḥ // (1.2) Par.?
sa parvato na dharuṇeṣv acyutaḥ sahasramūtis taviṣīṣu vāvṛdhe / (2.1) Par.?
indro yad vṛtram avadhīn nadīvṛtam ubjann arṇāṃsi jarhṛṣāṇo andhasā // (2.2) Par.?
sa hi dvaro dvariṣu vavra ūdhani candrabudhno madavṛddho manīṣibhiḥ / (3.1) Par.?
indraṃ tam ahve svapasyayā dhiyā maṃhiṣṭharātiṃ sa hi paprir andhasaḥ // (3.2) Par.?
ā yam pṛṇanti divi sadmabarhiṣaḥ samudraṃ na subhvaḥ svā abhiṣṭayaḥ / (4.1) Par.?
taṃ vṛtrahatye anu tasthur ūtayaḥ śuṣmā indram avātā ahrutapsavaḥ // (4.2) Par.?
abhi svavṛṣṭim made asya yudhyato raghvīr iva pravaṇe sasrur ūtayaḥ / (5.1) Par.?
indro yad vajrī dhṛṣamāṇo andhasā bhinad valasya paridhīṃr iva tritaḥ // (5.2) Par.?
parīṃ ghṛṇā carati titviṣe śavo 'po vṛtvī rajaso budhnam āśayat / (6.1) Par.?
vṛtrasya yat pravaṇe durgṛbhiśvano nijaghantha hanvor indra tanyatum // (6.2) Par.?
hradaṃ na hi tvā nyṛṣanty ūrmayo brahmāṇīndra tava yāni vardhanā / (7.1) Par.?
tvaṣṭā cit te yujyaṃ vāvṛdhe śavas tatakṣa vajram abhibhūtyojasam // (7.2) Par.?
jaghanvāṁ u haribhiḥ sambhṛtakratav indra vṛtram manuṣe gātuyann apaḥ / (8.1) Par.?
ayacchathā bāhvor vajram āyasam adhārayo divy ā sūryaṃ dṛśe // (8.2) Par.?
bṛhat svaścandram amavad yad ukthyam akṛṇvata bhiyasā rohaṇaṃ divaḥ / (9.1) Par.?
yan mānuṣapradhanā indram ūtayaḥ svar nṛṣāco maruto 'madann anu // (9.2) Par.?
dyauś cid asyāmavāṁ aheḥ svanād ayoyavīd bhiyasā vajra indra te / (10.1) Par.?
vṛtrasya yad badbadhānasya rodasī made sutasya śavasābhinacchiraḥ // (10.2) Par.?
yad in nv indra pṛthivī daśabhujir ahāni viśvā tatananta kṛṣṭayaḥ / (11.1) Par.?
atrāha te maghavan viśrutaṃ saho dyām anu śavasā barhaṇā bhuvat // (11.2) Par.?
tvam asya pāre rajaso vyomanaḥ svabhūtyojā avase dhṛṣanmanaḥ / (12.1) Par.?
cakṛṣe bhūmim pratimānam ojaso 'paḥ svaḥ paribhūr eṣy ā divam // (12.2) Par.?
tvam bhuvaḥ pratimānam pṛthivyā ṛṣvavīrasya bṛhataḥ patir bhūḥ / (13.1) Par.?
viśvam āprā antarikṣam mahitvā satyam addhā nakir anyas tvāvān // (13.2) Par.?
na yasya dyāvāpṛthivī anu vyaco na sindhavo rajaso antam ānaśuḥ / (14.1) Par.?
nota svavṛṣṭim made asya yudhyata eko anyac cakṛṣe viśvam ānuṣak // (14.2) Par.?
ārcann atra marutaḥ sasminn ājau viśve devāso amadann anu tvā / (15.1) Par.?
vṛtrasya yad bhṛṣṭimatā vadhena ni tvam indra praty ānaṃ jaghantha // (15.2) Par.?
Duration=0.21909093856812 secs.