Occurrences

Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Nāṭyaśāstravivṛti
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Sātvatatantra

Arthaśāstra
ArthaŚ, 2, 12, 16.1 kākāṇḍabhujapattravarṇo vā vaikṛntakadhātuḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 3, 61.0 bhujanyubjau pāṇyupatāpayoḥ //
Buddhacarita
BCar, 1, 10.2 kakṣīvataścaiva bhujāṃsadeśāttathāvidhaṃ tasya babhūva janma //
BCar, 5, 54.2 upaguhya parasparaṃ virejurbhujapāśaistapanīyaparihāryaiḥ //
BCar, 5, 56.1 paṇavaṃ yuvatirbhujāṃsadeśād avavisraṃsitacārupāśam anyā /
Carakasaṃhitā
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Cik., 1, 4, 42.2 vajriṇaśca bhujastambhastābhyāmeva cikitsitaḥ //
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
Mahābhārata
MBh, 1, 114, 31.3 etasya bhujavīryeṇa trāsitāḥ sarvaśatravaḥ /
MBh, 1, 114, 32.1 etasya bhujavīryeṇa khāṇḍave havyavāhanaḥ /
MBh, 1, 119, 21.4 nipetur bhrātaraḥ sarve bhīmasenabhujārditāḥ //
MBh, 1, 122, 47.5 śikṣābhujabalodyogaisteṣu sarveṣu pāṇḍavaḥ /
MBh, 1, 125, 27.2 vajraniṣpeṣasadṛśaḥ śuśruve bhujanisvanaḥ /
MBh, 1, 137, 17.3 dāśānāṃ bhujavegena nadyāḥ srotojavena ca /
MBh, 1, 138, 4.1 asakṛccāpi saṃtīrya dūrapāraṃ bhujaplavaiḥ /
MBh, 1, 151, 13.7 bhujavegaṃ tathā sphoṭaṃ kṣveḍitaṃ ca mahāsvanam /
MBh, 1, 165, 19.4 tasmād bhujabalenemāṃ hariṣyāmīha paśyataḥ /
MBh, 1, 181, 15.2 tuṣyāmi te vipramukhya bhujavīryasya saṃyuge /
MBh, 2, 14, 6.5 ahaṃ hi tava durdharṣa bhujavīryāśrayaḥ prabho /
MBh, 2, 21, 11.1 tayor atha bhujāghātānnigrahapragrahāt tathā /
MBh, 3, 12, 58.1 tayor bhujaviniṣpeṣād ubhayor balinos tadā /
MBh, 3, 17, 31.2 dhanurbhujavinirmuktair nāśayāmyadya yādavāḥ //
MBh, 3, 18, 14.2 pradyumno bhujavegena śālvaṃ saṃmohayann iva //
MBh, 3, 21, 29.1 te nikṛttabhujaskandhāḥ kabandhākṛtidarśanāḥ /
MBh, 3, 22, 7.1 na tasyorasi no mūrdhni na kāye na bhujadvaye /
MBh, 3, 23, 31.2 ity uktvā bhujavīryeṇa tasmai prāhiṇavaṃ ruṣā //
MBh, 3, 40, 41.2 mumoca bhujavīryeṇa vikramya kurunandanaḥ /
MBh, 3, 40, 46.2 bhujaprahārasaṃyuktaṃ vṛtravāsavayor iva //
MBh, 3, 40, 48.1 tayor bhujaviniṣpeṣāt saṃgharṣeṇorasos tathā /
MBh, 3, 46, 16.2 tathā pārthabhujotsṛṣṭāḥ śarās tapsyanti me sutān //
MBh, 3, 100, 6.2 niśāyāṃ paridhāvanti mattā bhujabalāśrayāt /
MBh, 3, 154, 57.1 tataḥ śrāntaṃ tu tad rakṣo bhīmasenabhujāhatam /
MBh, 3, 176, 5.2 bhujavegam aśaktā me soḍhuṃ pannagasattama //
MBh, 3, 176, 28.1 paśya daivopaghātāddhi bhujavīryavyapāśrayam /
MBh, 3, 214, 17.1 ṣaṭśirā dviguṇaśrotro dvādaśākṣibhujakramaḥ /
MBh, 3, 268, 30.2 cikṣipur bhujavegena laṅkāmadhye mahābalāḥ //
MBh, 3, 273, 24.1 vinikṛttabhujaskandhaṃ kabandhaṃ bhīmadarśanam /
MBh, 5, 23, 20.1 maurvībhujāgraprahitān sma tāta dodhūyamānena dhanurdhareṇa /
MBh, 5, 47, 52.1 yadā vipāṭhā madbhujavipramuktā dvijāḥ phalānīva mahīruhāgrāt /
MBh, 5, 163, 7.2 gadāprāsāsinārācais tomaraiśca bhujacyutaiḥ //
MBh, 6, 44, 37.2 bāhubhiḥ subhujācchinnaiḥ pārśveṣu ca vidāritāḥ /
MBh, 6, 55, 89.1 sudarśanaṃ cāsya rarāja śaures taccakrapadmaṃ subhujorunālam /
MBh, 6, 67, 27.1 prakāśaṃ cakrur ākāśam udyatāni bhujottamaiḥ /
MBh, 6, 100, 33.1 vārṣṇeyabhujavegena praṇunnā sā mahāhave /
MBh, 6, 102, 53.3 abhidudrāva bhīṣmaṃ sa bhujapraharaṇo balī //
MBh, 6, 112, 116.1 tato 'rjunabhujotsṛṣṭair āvṛtāsīd vasuṃdharā /
MBh, 7, 13, 12.2 śarīradāruśṛṅgāṭāṃ bhujanāgasamākulām //
MBh, 7, 13, 75.2 mumoca bhujavīryeṇa vaiḍūryavikṛtājirām //
MBh, 7, 31, 56.1 tā bhujāgrair mahāvegā visṛṣṭā bhujagopamāḥ /
MBh, 7, 45, 17.1 sa tasya bhujanirmukto lakṣmaṇasya sudarśanam /
MBh, 7, 52, 29.2 bhujavīryārjitāṃl lokān divyān prāpsyasyanuttamān //
MBh, 7, 57, 57.1 namaḥ sahasraśirase sahasrabhujamanyave /
MBh, 7, 81, 31.1 sā rājabhujanirmuktā nirmuktoragasaṃnibhā /
MBh, 7, 90, 20.1 sā bhīmabhujanirmuktā nirmuktoragasaṃnibhā /
MBh, 7, 103, 39.2 yo 'vadhīd bhujavīryeṇa diṣṭyā pārthaḥ sa jīvati //
MBh, 7, 108, 23.1 tāṃ karṇabhujanirmuktām arkavaiśvānaraprabhām /
MBh, 7, 114, 82.1 tataḥ pārthabhujotsṛṣṭāḥ śarāḥ kāñcanabhūṣaṇāḥ /
MBh, 7, 117, 39.1 tayor āsan bhujāghātā nigrahapragrahau tathā /
MBh, 7, 134, 43.1 savye bhujāgre balavānnārācena hasann iva /
MBh, 7, 140, 37.1 tam āpatantaṃ sahasā dharmarājabhujacyutam /
MBh, 8, 14, 40.1 sāṅgulitrair bhujāgraiś ca vipraviddhair alaṃkṛtaiḥ /
MBh, 8, 40, 97.1 kirīṭibhujanirmuktaiḥ saṃpatadbhir mahāśaraiḥ /
MBh, 8, 51, 85.1 ugrās tvadbhujanirmuktā marma bhittvā śitāḥ śarāḥ /
MBh, 8, 55, 40.1 saṃchinnabhujanāgendrāṃ bahuratnāpahāriṇīm /
MBh, 8, 55, 57.1 sā bhīmabhujanirmuktā nāgajihveva cañcalā /
MBh, 8, 66, 20.1 balāhakaḥ karṇabhujeritas tato hutāśanārkapratimadyutir mahān /
MBh, 9, 8, 30.1 bhujanakrā dhanuḥsrotā hastiśailā hayopalā /
MBh, 9, 9, 15.1 sa śatrubhujanirmuktair lalāṭasthaistribhiḥ śaraiḥ /
MBh, 9, 12, 21.1 tān āpatata evāśu pañcānāṃ vai bhujacyutān /
MBh, 9, 14, 40.1 madrarājabhujotsṛṣṭaiḥ kaṅkabarhiṇavājitaiḥ /
MBh, 9, 20, 23.2 cikṣepa bhujavegena jighāṃsuḥ śinipuṃgavam //
MBh, 9, 27, 5.1 teṣāṃ cāpabhujotsṛṣṭā śaravṛṣṭir viśāṃ pate /
MBh, 11, 17, 23.1 prakīrṇakeśāṃ suśroṇīṃ duryodhanabhujāṅkagām /
MBh, 11, 20, 12.1 mātaṅgabhujavarṣmāṇau jyākṣepakaṭhinatvacau /
MBh, 12, 15, 9.1 vāci daṇḍo brāhmaṇānāṃ kṣatriyāṇāṃ bhujārpaṇam /
MBh, 12, 59, 6.2 tulyaduḥkhasukhātmā ca tulyapṛṣṭhabhujodaraḥ //
MBh, 13, 6, 40.2 punaḥ pratyāhṛtaṃ caiva na daivād bhujasaṃśrayāt //
MBh, 13, 14, 126.2 sahasrabhujajihvākṣam udgirantam ivānalam //
MBh, 13, 14, 129.2 maheśvarabhujotsṛṣṭaṃ nimeṣārdhānna saṃśayaḥ //
MBh, 13, 36, 13.3 bhujavīryā hi rājāno vāgastrāśca dvijātayaḥ //
MBh, 13, 137, 3.1 sahasrabhujabhṛcchrīmān kārtavīryo 'bhavat prabhuḥ /
MBh, 16, 8, 54.1 vaikṛtyaṃ tanmahad dṛṣṭvā bhujavīrye tathā yudhi /
Rāmāyaṇa
Rām, Ār, 2, 24.1 mama bhujabalavegavegitaḥ patatu śaro 'sya mahān mahorasi /
Rām, Ār, 29, 7.1 pāṃsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ /
Rām, Ār, 65, 21.2 mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam //
Rām, Ki, 65, 6.1 pakṣayor yad balaṃ tasya tāvad bhujabalaṃ tava /
Rām, Su, 7, 60.1 anyonyabhujasūtreṇa strīmālā grathitā hi sā /
Rām, Su, 8, 30.1 nṛttavāditrakuśalā rākṣasendrabhujāṅkagāḥ /
Rām, Su, 8, 39.1 bhujapārśvāntarasthena kakṣageṇa kṛśodarī /
Rām, Su, 8, 41.1 kācid āḍambaraṃ nārī bhujasaṃbhogapīḍitam /
Rām, Su, 20, 24.1 nīlajīmūtasaṃkāśo mahābhujaśirodharaḥ /
Rām, Su, 45, 21.2 samutpapātāśu nabhaḥ sa mārutir bhujoruvikṣepaṇaghoradarśanaḥ //
Rām, Su, 46, 4.1 bhujavīryābhiguptaśca tapasā cābhirakṣitaḥ /
Rām, Yu, 55, 46.1 tat kumbhakarṇasya bhujapraviddhaṃ śūlaṃ śitaṃ kāñcanadāmajuṣṭam /
Rām, Yu, 60, 49.2 viṣādayitvā sahasā viveśa purīṃ daśagrīvabhujābhiguptām //
Rām, Yu, 62, 46.1 teṣāṃ bhujaparāmarśavyāmṛṣṭaparighāśani /
Rām, Yu, 64, 5.1 urogatena niṣkeṇa bhujasthair aṅgadair api /
Rām, Utt, 8, 9.1 mālyavadbhujanirmuktā śaktir ghaṇṭākṛtasvanā /
Rām, Utt, 62, 10.2 arogā vīrapuruṣā śatrughnabhujapālitā //
Saundarānanda
SaundĀ, 4, 36.2 nipīḍayiṣyāmi bhujadvayena nirbhūṣaṇenārdravilepanena //
Amarakośa
AKośa, 2, 345.1 bhujabāhū praveṣṭo doḥ syātkaphoṇistu kūrparaḥ /
Amaruśataka
AmaruŚ, 1, 62.1 lagnā nāṃśukapallave bhujalatā na dvāradeśe 'rpitā no vā pādatale tayā nipatitaṃ tiṣṭheti noktaṃ vacaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 120.2 dīrghadīrghabhujākṣepair agādhaṃ jalam āśritāḥ //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 3, 9.7 parasparamatsareṇa tumulasaṅgarakaramubhayasainyamatikramya samullasadbhujāṭopena bāṇavarṣaṃ tadaṅge vimuñcannarātīn prāharam //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
DKCar, 2, 3, 199.1 savismitavilāsinīsārthamadhye kaṃcid vihṛtya kālaṃ visṛṣṭāvarodhamaṇḍalastāmeva saṃhatorūm ūrūpapīḍaṃ bhujopapīḍaṃ copaguhya talpe 'bhiramayannalpāmiva tāṃ niśāmatyanaiṣam //
DKCar, 2, 4, 12.0 abhipatya ca mayā nirbhayena nirbhartsitaḥ pariṇamandārukhaṇḍasuṣirānupraviṣṭobhayabhujadaṇḍaghaṭitapratimāno bhītavan nyavartiṣṭa //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 97.1 yadi vṛddhaṃ brāhmaṇamadhītinamagatimatithiṃ ca māmanugrāhyapakṣe gaṇayaty ādirājacaritadhuryo devaḥ saiṣā bhavadbhujataruchāyām akhaṇḍitacāritrā tāvadadhyāstāṃ yāvadasyāḥ pāṇigrāhakamānayeyam iti //
DKCar, 2, 5, 104.1 tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakhījaneṣu śocatsu paurajaneṣu kiṃkartavyatāmūḍhe sāmātye pārthive tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi deva sa eṣa me jāmātā tavārhati śrībhujārādhanam //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 76.1 talpagataṃ ca svapnenānubhūyamānapriyādarśanāliṅganasukham āyasena nigaḍenātibalavadbahupuruṣaiḥ pīvarabhujadaṇḍoparuddhamabandhayanmām //
DKCar, 2, 6, 231.1 tatra kaścitkulaputraḥ kalāsu gaṇikāsu cātiraktaḥ mitrārthaṃ svabhujamātranirvyūḍhānekakalahaḥ kalahakaṇṭaka iti karkaśairabhikhyāpitākhyaḥ pratyavātsīt //
Divyāvadāna
Divyāv, 2, 502.0 tena vīryamāsthāya ṛddhimutpādya yāvadāyuṣmānānandas tṛtīyasthavirasya śalākāṃ na dadāti tāvat tena gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā //
Divyāv, 13, 353.1 tenārdhāsanaṃ muktvā gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā //
Divyāv, 19, 243.1 tena gajabhujasadṛśaṃ bāhumabhiprasārya tatpātraṃ gṛhītam //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 123.1 śrūyatām ayaṃ khalu bhūṣaṇaṃ bhārgavavaṃśasya bhagavato bhūrbhuvaḥsvastritayatilakasya adabhraprabhāvastambhitajambhāribhujastambhasya surāsuramukuṭamaṇiśilāśayanadurlalitapādapaṅkeruhasya nijatejaḥprasarapluṣṭapulomnaś cyavanasya bahirvṛttijīvitaṃ dadhīco nāma tanayaḥ //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 8, 28.2 dadau bhujālambam ivāttaśīkaras taraṅgamālāntaragocaro 'nilaḥ //
Kir, 11, 57.2 yady amarṣaḥ pratīkāraṃ bhujālambaṃ na lambhayet //
Kir, 13, 62.1 astravedam adhigamya tattvataḥ kasya ceha bhujavīryaśālinaḥ /
Kir, 16, 36.2 bhujaṅgapāśān bhujavīryaśālī prabandhanāya prajighāya jiṣṇuḥ //
Kir, 16, 64.1 vītaprabhāvatanur apy atanuprabhāvaḥ pratyācakāṅkṣa jayinīṃ bhujavīryalakṣmīm /
Kir, 17, 3.2 āsādayann askhalitasvabhāvaṃ bhīme bhujālambam ivāridurge //
Kir, 17, 60.1 sa khaṇḍanaṃ prāpya parād amarṣavān bhujadvitīyo 'pi vijetum icchayā /
Kir, 18, 1.1 tata udagra iva dvirade munau raṇam upeyuṣi bhīmabhujāyudhe /
Kir, 18, 3.1 śivabhujāhatibhinnapṛthukṣatīḥ sukham ivānubabhūva kapidhvajaḥ /
Kir, 18, 7.2 bhujayugena vibhajya samādade śaśikalābharaṇasya bhujadvayam //
Kir, 18, 7.2 bhujayugena vibhajya samādade śaśikalābharaṇasya bhujadvayam //
Kir, 18, 8.2 karaṇaśṛṅkhalasaṃkalanāgurur gurubhujāyudhagarvitayos tayoḥ //
Kir, 18, 11.1 karaṇaśṛṅkhalaniḥsṛtayos tayoḥ kṛtabhujadhvani valgu vivalgatoḥ /
Kumārasaṃbhava
KumSaṃ, 3, 39.2 latāvadhūbhyas taravo 'py avāpur vinamraśākhābhujabandhanāni //
KumSaṃ, 7, 37.1 sa gopatiṃ nandibhujāvalambī śārdūlacarmāntaritorupṛṣṭham /
KumSaṃ, 8, 29.2 dakṣiṇetarabhujavyapāśrayāṃ vyājahāra sahadharmacāriṇīm //
Kāmasūtra
KāSū, 2, 2, 18.1 śayanagatāv evorūvyatyāsaṃ bhujavyatyāsaṃ ca sasaṃgharṣam iva ghanaṃ saṃsvajete tattilataṇḍulakam //
KāSū, 6, 3, 8.5 parisvaṅge bhujamayyā sūcyā vyavadhānam /
Kātyāyanasmṛti
KātySmṛ, 1, 458.3 śirorugbhujabhaṅgaś ca daivikā vyādhayo nṛṇām //
Matsyapurāṇa
MPur, 63, 6.1 bhujaṃ bhujāgraṃ mādhavyai kamalāyai mukhasmite /
MPur, 95, 35.1 dīrghāyurārogyakulānnavṛddhir atrākṣayāmutra caturbhujatvam /
MPur, 135, 55.1 taṃ nandibhujanirmuktaṃ muktāphalavibhūṣitam /
MPur, 148, 101.2 viśālavastrāṃśuvitānabhūṣitaḥ prakīrṇakeyūrabhujāgramaṇḍalaḥ /
MPur, 150, 128.1 pāśena dānavendrasya babandha ca bhujadvayam /
MPur, 153, 17.2 śūlajvālāvaliptāṅgā bhujamaṇḍalabhairavāḥ //
MPur, 153, 79.2 aprāptāndānavendrastu śarāñchakrabhujeritān //
MPur, 153, 174.1 tato nivārya tadbāṇajālaṃ surabhujeritam /
MPur, 153, 210.2 mumoca pāśaṃ daityasya bhujabandhābhilāṣukaḥ //
MPur, 158, 15.2 vimalaśaktimukhānalapiṅgalāyatabhujaughavipiṣṭamahāsurā //
MPur, 159, 31.2 bhujanetraprakampaṃ ca vaktraśoṣamanobhramam //
MPur, 159, 40.2 jayātulaśaktidīdhitipiñjara bhujadaṇḍacaṇḍaraṇarabhasa /
MPur, 160, 25.2 sā kumārabhujotsṛṣṭā tatkeyūraravānugā /
Meghadūta
Megh, Pūrvameghaḥ, 40.1 paścād uccairbhujataruvanaṃ maṇḍalenābhilīnaḥ sāṃdhyaṃ tejaḥ pratinavajapāpuṣparaktaṃ dadhānaḥ /
Megh, Pūrvameghaḥ, 62.1 gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ /
Megh, Uttarameghaḥ, 9.1 yatra strīṇāṃ priyatamabhujocchvāsitāliṅgitānām aṅgaglāniṃ suratajanitāṃ tantujālāvalambāḥ /
Megh, Uttarameghaḥ, 37.2 mā bhūd asyāḥ praṇayini mayi svapnalabdhe kathaṃcit sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham //
Nāṭyaśāstra
NāṭŚ, 6, 65.1 nānāpraharaṇamokṣaiḥ śiraḥkabandhabhujakartanaiścaiva /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 7, 21.0 tathā api tatkarmopadeśāt hastendriyam uccairubhayathā dvir adhiṣṭhāne bhujāntardeśe saṃniviṣṭam ādānakriyāsamarthaṃ siddham //
Suśrutasaṃhitā
Su, Śār., 3, 8.1 sphuradbhujakucaśroṇinābhyūrujaghanasphicam /
Su, Śār., 6, 35.1 chinnaiś ca sakthibhujapādakarair aśeṣair yeṣāṃ na marmapatitā vividhāḥ prahārāḥ somamārutatejāṃsi rajaḥsattvatamāṃsi ca /
Sūryasiddhānta
SūrSiddh, 2, 29.2 śeṣaṃ kendrapadaṃ tasmād bhujajyā koṭir eva ca //
SūrSiddh, 2, 30.1 gatād bhujajyā viṣame gamyāt koṭiḥ pade bhavet /
SūrSiddh, 2, 38.1 ojayugmāntaraguṇā bhujajyā trijyayoddhṛtā /
SūrSiddh, 2, 39.1 tadguṇe bhujakoṭijye bhagaṇāṃśavibhājite /
SūrSiddh, 2, 39.2 tadbhujajyāphaladhanur māndaṃ liptādikaṃ phalam //
SūrSiddh, 2, 41.2 trijyābhyastaṃ bhujaphalaṃ calakarṇavibhājitam //
Tantrākhyāyikā
TAkhy, 1, 202.1 katham anyo 'tra madbhujaparirakṣite vane siṃha iti //
Viṣṇupurāṇa
ViPur, 1, 12, 41.2 gatvā dhruvam uvācedaṃ caturbhujavapur hariḥ //
ViPur, 5, 20, 44.2 vipakṣakṣapaṇaṃ vakṣo bhujayugmaṃ ca bhāmini //
ViPur, 5, 21, 17.2 bubhujuḥ sarvaratnāḍhyāṃ govindabhujasaṃśrayāt //
ViPur, 5, 33, 17.1 nārāyaṇabhujāghātaparipīḍanavihvalam /
Viṣṇusmṛti
ViSmṛ, 11, 3.1 tataḥ prāṅmukhasya prasāritabhujadvayasya saptāśvatthapatrāṇi karayor dadyāt //
Śatakatraya
ŚTr, 2, 98.2 sambhogaklāntakāntāśithilabhujalatāvarjitaṃ karkarīto jyotsnābhinnācchadhāraṃ pibati na salilaṃ śāradaṃ mandapuṇyaḥ //
ŚTr, 3, 100.1 mahāśayyā pṛthvī vipulam upadhānaṃ bhujalatāṃ vitānaṃ cākāśaṃ vyajanam anukūlo 'yam anilaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 137.1 maṇiḥ syamantako haste bhujamadhye tu kaustubhaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 4.2 paśyantyado rūpam adabhracakṣuṣā sahasrapādorubhujānanādbhutam //
BhāgPur, 1, 6, 12.1 citradhātuvicitrādrīn ibhabhagnabhujadrumān /
BhāgPur, 1, 15, 13.1 tatraiva me viharato bhujadaṇḍayugmaṃ gāṇḍīvalakṣaṇam arātivadhāya devāḥ /
BhāgPur, 2, 7, 16.1 śrutvā haristam araṇārthinam aprameyaścakrāyudhaḥ patagarājabhujādhirūḍhaḥ /
BhāgPur, 3, 8, 24.2 ratnodadhārauṣadhisaumanasya vanasrajo veṇubhujāṅghripāṅghreḥ //
BhāgPur, 3, 18, 5.1 tvayi saṃsthite gadayā śīrṇaśīrṣaṇy asmadbhujacyutayā ye ca tubhyam /
BhāgPur, 4, 7, 32.3 suravidviṭkṣapaṇair udāyudhair bhujadaṇḍair upapannam aṣṭabhiḥ //
BhāgPur, 4, 27, 4.1 śayāna unnaddhamado mahāmanā mahārhatalpe mahiṣībhujopadhiḥ /
BhāgPur, 8, 7, 10.1 surāsurendrairbhujavīryavepitaṃ paribhramantaṃ girim aṅgapṛṣṭhataḥ /
BhāgPur, 8, 8, 45.2 sugrīvakaṇṭhābharaṇaṃ subhujāṅgadabhūṣitam //
BhāgPur, 11, 2, 1.2 govindabhujaguptāyāṃ dvāravatyāṃ kurūdvaha /
Bhāratamañjarī
BhāMañj, 1, 663.2 uccacāra bahirghoṣo bhujāsphālanasaṃbhavaḥ //
BhāMañj, 1, 776.2 jānātu madbhujāyantraniḥśeṣaviṣamāṃ vyathām //
BhāMañj, 1, 886.1 tasya kaṅkaṇakeyūraratnāñcitabhujāñcale /
BhāMañj, 1, 1041.2 vibhāti kelihaṃsīva lakṣmīryadbhujapañjare //
BhāMañj, 1, 1052.1 darpajṛmbhābhirāmāṇāṃ bhujastambhāvalokinām /
BhāMañj, 1, 1074.1 saṃdehadolanatulāmāropya bhujavikramam /
BhāMañj, 1, 1083.1 athārjunabhujotsṛṣṭānsāyakānsaralāyatān /
BhāMañj, 1, 1208.2 tayoḥ samaravīthīṣu satataṃ bhujaśālinoḥ //
BhāMañj, 1, 1330.1 tasmādbhavadbhujotsṛṣṭaśarajālanivāritaiḥ /
BhāMañj, 5, 238.1 bhīmasenagadāghātanirbhinnabhujavakṣasām /
BhāMañj, 5, 269.1 kathaṃ nu kṣatriyo bhūtvā rājyaṃ nijabhujārjitam /
BhāMañj, 5, 669.1 ityuktavati kaunteye praharṣādbhujaśālinām /
BhāMañj, 6, 127.1 tasyānantaśironetrasahasrabhujaśālinaḥ /
BhāMañj, 6, 340.1 yudhyamāneṣu sainyeṣu bhīmena bhujaśālinā /
BhāMañj, 6, 420.1 tadbhujapreritāḥ kṣipraṃ sāyakā viviśurnṛpān /
BhāMañj, 6, 430.2 rathamutsṛjya kaṃsāristamadhāvadbhujāyudhaḥ //
BhāMañj, 7, 55.1 chinnacchattradhvajarathaṃ patadbhujabhaṭānanam /
BhāMañj, 7, 68.1 punarāvartite sainye bhīmena bhujaśālinā /
BhāMañj, 7, 133.1 tato 'rjunaśarāsārair bhinneṣu bhujaśāliṣu /
BhāMañj, 7, 324.1 śarāṇām arjunabhujotsṛṣṭānām āśugāminām /
BhāMañj, 7, 445.2 bhajyamānaṃ balaṃ dṛṣṭvā bhīmena bhujaśālinā //
BhāMañj, 7, 457.1 tato bhīmabhujotsṛṣṭaiḥ pattribhirgiribhedibhiḥ /
BhāMañj, 7, 468.1 tato bhīmabhujotsṛṣṭāḥ saniḥśvāsā ivoragāḥ /
BhāMañj, 7, 476.2 śarairbhīmabhujotsṛṣṭaiḥ pretāḥ peturmahītale //
BhāMañj, 7, 515.1 kṛtte dūrādadṛśyena bhujastambhe kirīṭinā /
BhāMañj, 7, 801.2 astambhayadbhujastambhaṃ jambhārāteḥ smitānanaḥ //
BhāMañj, 13, 84.2 aklībacarito rājanrājyaṃ nijabhujārjitam //
BhāMañj, 13, 753.1 bhujopadhānaḥ kṣmāśāyī paryaṅkaśayano 'pi vā /
BhāMañj, 16, 44.1 atha dvāravatīṃ sphārataraṅgabhujamaṇḍalaiḥ /
Garuḍapurāṇa
GarPur, 1, 71, 8.1 tadyatra bhogīndrabhujābhiyuktaṃ papāta pittaṃ ditijādhipasya /
Gītagovinda
GītGov, 2, 8.1 vipulapulakabhujapallavavalayitaballavayuvatisahasram /
GītGov, 7, 44.1 jitabisaśakale mṛdubhujayugale karatalanalinīdale /
GītGov, 10, 4.2 ghaṭaya bhujabandhanam janaya radakhaṇḍanam yena vā bhavati sukhajātam //
Hitopadeśa
Hitop, 2, 19.2 tasmin vane piṅgalakanāmā siṃhaḥ svabhujopārjitarājyasukham anubhavan nivasati /
Hitop, 3, 102.34 cirād etasya bhujacchāyāyāṃ mahatā sukhena viśrāntā /
Kathāsaritsāgara
KSS, 2, 1, 7.2 tripurāribhujastambhadṛṣṭadordaṇḍavikramaḥ //
KSS, 2, 6, 67.1 kiṃca bandhumatīṃ nāma rājaputrīṃ bhujārjitām /
KSS, 3, 4, 330.2 chinnadakṣiṇabāhutvātprasāritabhujāntaram //
KSS, 3, 4, 369.2 dattārgheva babandhāsya kaṇṭhe bhujalatāsrajam //
KSS, 3, 4, 384.1 dattāṃ tena gṛhītvā ca tatsutāṃ tāṃ bhujārjitām /
KSS, 3, 5, 13.2 tad idānīṃ ripūñjitvā bhaja lakṣmīṃ bhujārjitām //
KSS, 3, 6, 222.2 utpatākābhujalatāṃ nṛtyantīm utsavād iva //
KSS, 5, 2, 267.2 bhujamadhyam ivātyarthaṃ manoratham apūrayat //
KSS, 6, 1, 142.2 darpād bhujasahasrasya tāvad ārādhya yācitaḥ //
Mātṛkābhedatantra
MBhT, 7, 28.2 śrīṃ bījaṃ skandhadeśaṃ me vāgbhavaṃ me bhujadvayam //
Narmamālā
KṣNarm, 1, 3.1 yasmin prājyabhujastambhastambhitāhitavikramaḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 59.0 taccharīraṃ tanniṣṭhaṃ pratiśīrṣakādi romāñcakagadgadikādibhujākṣepavalanaprabhṛti bhrūkṣepakaṭākṣādikaṃ ca na rateścittavṛttirūpatayānukāratvena kasyacitpratibhāti //
Rasaprakāśasudhākara
RPSudh, 1, 3.1 vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam /
Rasaratnasamuccaya
RRS, 8, 64.2 tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 62.0 vakṣo vatsamuraḥ kroḍo hṛdayaṃ hṛdbhujāntaram //
RājNigh, Rogādivarga, 51.1 rājāno vijigīṣayā nijabhujaprakrāntam ojodayāt śauryaṃ saṃgararaṅgasadmani yathā saṃbibhrate saṃgatāḥ /
Tantrāloka
TĀ, 17, 65.1 evaṃ kramātkalātattve śuddhe pāśaṃ bhujāśritam /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 31.1 bhujacatuṣṭayaṃ dehaṃ stanadvaṃdvaṃ ca vakṣasam /
Ānandakanda
ĀK, 1, 2, 200.1 sāttvikaṃ muktidaṃ śubhraṃ bālaṃ dvibhujamaṇḍitam /
ĀK, 1, 20, 5.1 mahāhivalayaprodyadaṣṭādaśabhujojjvala /
ĀK, 1, 21, 17.2 pāradenduhimaśvetaṃ bālaṃ dvibhujaśobhitam //
Āryāsaptaśatī
Āsapt, 2, 98.2 dhanyena bhujamṛṇālaṃ grāhyaṃ madanasya rājyam iva //
Āsapt, 2, 134.1 utkṣiptabāhudarśitabhujamūlaṃ cūtamukula mama sakhyā /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 20.2 namaste rāvaṇabhujagarvasarvasvahāriṇe //
GokPurS, 12, 104.1 gokarṇakṣetranilayaḥ siddhido dvibhujānvitaḥ /
Gorakṣaśataka
GorŚ, 1, 37.1 ākṣipto bhujadaṇḍena yathoccalati kandukaḥ /
Haribhaktivilāsa
HBhVil, 4, 321.2 bhujayugam api cihnair aṅkitaṃ yasya viṣṇoḥ paramapuruṣanāmnāṃ kīrtanaṃ yasya vāci /
Haṃsadūta
Haṃsadūta, 1, 60.2 smaraklāmyadgopīpaṭalahaṭhakaṇṭhagrahaparaṃ bhujadvaṃdvaṃ yasya sphuṭasurabhigandhaṃ vijayate //
Kokilasaṃdeśa
KokSam, 1, 41.2 kūle 'mbhodheḥ kramukakalilāṃ keralakṣoṇimagre paśya sphītāṃ bhṛgusutabhujāvikramopakramaṃ yā //
KokSam, 1, 62.1 unmajjadbhiḥ punariva javāt pakṣavadbhirgirīndrair vṛndairnāvāṃ bhujapaṭalikoḍḍāmarair gāhyamānam /
KokSam, 1, 71.2 yenākrānte sati giripatau loṣṭamānāsyacakraś cakrandādhaḥkṛtabhujavano rakṣasāṃ cakravartī //
KokSam, 2, 12.1 māhābhāgyaṃ ratipatibhujāḍambaraḥ paunaruktyāt kalyāṇaughaḥ sphurati rasikānantatāpyatra hīti /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 21.1 mūlavidyāpañcadaśavarṇān mūrdhni mūle hṛdi cakṣustritaye śrutidvayamukhabhujayugalapṛṣṭhajānuyugalanābhiṣu vinyasya ṣoḍhā cakre nyasyānyasya vā //
Rasakāmadhenu
RKDh, 1, 2, 10.1 vakranālaṃ bhujāgre ca koṭimadhye vitastikam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 29.3, 2.0 kūrparākārā kūrparaḥ kaphoṇiḥ bhujamadhyasandhir ityarthaḥ tadākārā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 63.2, 6.0 kevalaṃ svedamardanābhyāṃ na sarvathā bhujakañcukadoṣanāśanaṃ bhavati //
Sātvatatantra
SātT, 2, 63.1 yasmād uṣāharaṇato bhujavīryanāśād bāṇo bhaviṣyati śivānugaśāntadehaḥ /