Occurrences

Cakra (?) on Suśr
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Laṅkāvatārasūtra
Suśrutasaṃhitā
Yogasūtrabhāṣya
Acintyastava
Bhāgavatapurāṇa
Garuḍapurāṇa
Mukundamālā
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Abhinavacintāmaṇi
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Uḍḍāmareśvaratantra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 3.0 āgantāvapi hi vātādiliṅgaṃ śarīrakṣobhādavaśyaṃ bhavati paraṃ tat kiyantamapi kālaṃ vātādicikitsāprayojanakaṃ na bhavati yaduktaṃ tatrābhighātajo vāyuḥ prāyo raktaṃ pradūṣayan ityādi //
Avadānaśataka
AvŚat, 6, 4.2 tataḥ sa vaidyas tasya rogacihnaṃ dṛṣṭvā cikitsāṃ kartum ārabdhaḥ /
Carakasaṃhitā
Ca, Sū., 2, 36.2 bhiṣagauṣadhasaṃyogaiścikitsāṃ kartumarhati //
Ca, Sū., 7, 5.2 pṛthakpṛthakcikitsārthaṃ tānme nigadataḥ śṛṇu //
Ca, Sū., 9, 5.2 pravṛttirdhātusāmyārthā cikitsetyabhidhīyate //
Ca, Sū., 9, 12.2 vaidyasyātaścikitsāyāṃ pradhānaṃ kāraṇaṃ bhiṣak //
Ca, Sū., 9, 15.2 varamātmā huto 'jñena na cikitsā pravartitā //
Ca, Sū., 9, 20.2 pātrāpekṣīṇyataḥ prajñāṃ cikitsārthaṃ viśodhayet //
Ca, Sū., 16, 3.1 cikitsāprābhṛto dhīmān śāstravān karmatatparaḥ /
Ca, Sū., 16, 12.1 cikitsāprābhṛtaṃ tasmādupeyāccharaṇaṃ naraḥ /
Ca, Sū., 16, 29.2 svabhāvoparame karma cikitsāprābhṛtasya kim //
Ca, Sū., 16, 30.2 kā vā cikitsā bhagavan kimarthaṃ vā prayujyate //
Ca, Sū., 16, 34.2 sā cikitsā vikārāṇāṃ karma tadbhiṣajāṃ smṛtam //
Ca, Sū., 16, 37.2 cikitsāprābhṛtas tasmād dātā dehasukhāyuṣām //
Ca, Sū., 16, 39.2 cikitsāprābhṛtaguṇo doṣo yaścetarāśrayaḥ /
Ca, Sū., 16, 40.2 cikitsāsūtramātraṃ ca siddhivyāpattisaṃśrayam //
Ca, Sū., 16, 41.1 yā ca yuktiścikitsāyāṃ yaṃ cārthaṃ kurute bhiṣak /
Ca, Sū., 22, 44.3 yathāpraśnaṃ bhagavatā cikitsā yaiḥ pravartate //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 44.1 etanniśamya nipuṇaṃ cikitsāṃ saṃprayojayet /
Ca, Sū., 26, 30.2 siddhyupāyāś cikitsāyā lakṣaṇaistān pracakṣmahe //
Ca, Sū., 26, 35.2 cikitsā yair aviditair na yathāvat pravartate //
Ca, Sū., 30, 21.0 tatra bhiṣajā pṛṣṭenaivaṃ caturṇām ṛksāmayajuratharvavedānām ātmano 'tharvavede bhaktirādeśyā vedo hyātharvaṇo dānasvastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṃ prāha cikitsā cāyuṣo hitāyopadiśyate //
Ca, Sū., 30, 21.0 tatra bhiṣajā pṛṣṭenaivaṃ caturṇām ṛksāmayajuratharvavedānām ātmano 'tharvavede bhaktirādeśyā vedo hyātharvaṇo dānasvastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṃ prāha cikitsā cāyuṣo hitāyopadiśyate //
Ca, Nid., 1, 15.1 tatra prathamata eva tāvadādyāṃl lobhābhidrohakopaprabhavān aṣṭau vyādhīnnidānapūrveṇa krameṇa vyākhyāsyāmaḥ tathā sūtrasaṃgrahamātraṃ cikitsāyāḥ /
Ca, Vim., 5, 26.1 mūtraviṭsvedavāhānāṃ cikitsā mautrakṛcchrikī /
Ca, Śār., 1, 38.2 pāramparyaṃ cikitsāṃ ca jñātavyaṃ yacca kiṃcana //
Ca, Śār., 1, 94.2 hantītyuktaṃ cikitsā tu naiṣṭhikī yā vinopadhām //
Ca, Cik., 1, 82.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye 'bhayāmalakīyo nāma rasāyanapādaḥ prathamaḥ //
Ca, Cik., 2, 24.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye prāṇakāmīyo nāma rasāyanapādo dvitīyaḥ //
Ca, Cik., 3, 118.1 cikitsayā viṣaghnyaiva sa śamaṃ labhate naraḥ /
Ca, Cik., 3, 320.1 kṣatānāṃ vraṇitānāṃ ca kṣatavraṇacikitsayā /
Ca, Si., 12, 52.2 so 'rthajñaḥ sa vicārajñaścikitsākuśalaśca saḥ //
Ca, Si., 12, 53.1 rogāṃsteṣāṃ cikitsāṃ ca sa kimarthaṃ na budhyate /
Ca, Si., 12, 53.2 cikitsā vahniveśasya susthāturahitaṃ prati //
Ca, Cik., 1, 3, 67.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye karapracitīyo nāma rasāyanapādastṛtīyaḥ //
Ca, Cik., 1, 4, 58.2 vartate yaścikitsāyāṃ sa sarvam ativartate //
Ca, Cik., 1, 4, 59.1 kurvate ye tu vṛttyarthaṃ cikitsāpaṇyavikrayam /
Ca, Cik., 1, 4, 62.1 paro bhūtadayā dharma iti matvā cikitsayā /
Ca, Cik., 2, 1, 54.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye saṃyogaśaramūlīyo nāma vājīkaraṇapādaḥ prathamaḥ //
Ca, Cik., 2, 2, 33.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye āsiktakṣīriko nāma vājīkaraṇapādo dvitīyaḥ //
Ca, Cik., 2, 3, 32.1 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye māṣaparṇabhṛtīyo nāma vājīkaraṇapādastṛtīyaḥ //
Ca, Cik., 2, 4, 54.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye pumāñjātabalādiko nāma vājīkaraṇapādaścaturthaḥ //
Mahābhārata
MBh, 1, 1, 63.27 nyāyaḥ śikṣā cikitsā ca jñānaṃ pāśupataṃ tathā /
MBh, 2, 5, 80.1 kaccid vaidyāścikitsāyām aṣṭāṅgāyāṃ viśāradāḥ /
MBh, 13, 96, 22.2 cikitsāyāṃ pracaratu bhāryayā caiva puṣyatu /
Rāmāyaṇa
Rām, Yu, 79, 15.2 sarvavānaramukhyānāṃ cikitsāṃ sa tadākarot //
Saundarānanda
SaundĀ, 13, 7.2 mantukāle cikitsārthaṃ cakre nātmānuvṛttaye //
SaundĀ, 14, 11.1 cikitsārthaṃ yathā dhatte vraṇasyālepanaṃ vraṇī /
Amarakośa
AKośa, 2, 314.1 anāmayaṃ syādārogyaṃ cikitsā rukpratikriyā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 6.1 aṣṭāv aṅgāni tasyāhuś cikitsā yeṣu saṃśritā /
AHS, Sū., 1, 37.1 doṣādijñānatadbhedataccikitsād vyupakramāḥ /
AHS, Sū., 11, 33.1 mūtravṛddhikṣayotthāṃś ca mehakṛcchracikitsayā /
AHS, Sū., 12, 68.2 yo vartate cikitsāyāṃ na sa skhalati jātucit //
AHS, Sū., 13, 20.2 kuryāc cikitsāṃ svām eva balenānyābhibhāviṣu //
AHS, Śār., 6, 73.1 cikitsāyām anirvedas tad ārogyasya lakṣaṇam /
AHS, Nidānasthāna, 6, 38.2 mriyeta śīghraṃ śīghraṃ ceccikitsā na prayujyate //
AHS, Cikitsitasthāna, 2, 40.2 raktātīsāradurnāmacikitsāṃ cātra kalpayet //
AHS, Cikitsitasthāna, 13, 40.2 phalakośam asaṃprāpte cikitsā vātavṛddhivat //
AHS, Utt., 5, 50.2 sarvavyādhicikitsāṃ ca japan sarvagrahān jayet //
AHS, Utt., 11, 4.1 cikitsā cārmavat kṣaudrasaindhavapratisāritā /
AHS, Utt., 11, 49.1 sirāśukre tvadṛṣṭighne cikitsā vraṇaśukravat /
AHS, Utt., 16, 46.2 cikitsā pṛthag eteṣāṃ svaṃsvam uktātha vakṣyate //
AHS, Utt., 20, 10.2 svedanasyādikāṃ kuryāt cikitsām arditoditām //
AHS, Utt., 34, 21.1 raktavidradhivat kāryā cikitsā śoṇitārbude /
AHS, Utt., 35, 47.2 kīṭadaṣṭacikitsāṃ ca kuryāt tasya yathārhataḥ //
AHS, Utt., 36, 27.2 kuryāt pañcasu vegeṣu cikitsāṃ na tataḥ param //
AHS, Utt., 40, 63.1 na cikitsācikitsā ca tulyā bhavitum arhati /
AHS, Utt., 40, 66.1 yad uktaṃ sarvasaṃpattiyuktayāpi cikitsayā /
AHS, Utt., 40, 78.2 cikitsāśāstram akhilaṃ vyāpya yat paritaḥ sthitam //
Bodhicaryāvatāra
BoCA, 4, 13.2 naiṣāmahaṃ svadoṣeṇa cikitsāgocaraṃ gataḥ //
BoCA, 5, 109.2 cikitsāpāṭhamātreṇa rogiṇaḥ kiṃ bhaviṣyati //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 13.2 dharmārthasukhanirvāṇacikitsāḥ sahavistarāḥ //
BKŚS, 23, 107.1 cikitsāsūdaśāstrajñaḥ śilpitve 'py aśaṭho 'bhavat /
BKŚS, 25, 67.1 svādunā piṇḍapātena vandanena cikitsayā /
BKŚS, 25, 93.1 tatas tāv āvayoś caṇḍau tathāśleṣacikitsayā /
Daśakumāracarita
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 472.1 śuddhis tu śāstratattvajñaiś cikitsā samudāhṛtā /
Laṅkāvatārasūtra
LAS, 2, 55.2 cikitsāśāstraṃ sattvānāṃ kathaṃ kena vadāhi me //
LAS, 2, 71.2 cikitsāśāstraṃ śilpāśca kalāvidyāgamaṃ tathā //
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
Suśrutasaṃhitā
Su, Sū., 10, 8.2 tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti //
Su, Sū., 12, 19.2 dagdhasyopaśamārthāya cikitsā sampravakṣyate //
Su, Sū., 34, 5.3 tasya liṅgaṃ cikitsā ca kalpasthāne pravakṣyate //
Su, Sū., 34, 15.2 ete pādāścikitsāyāḥ karmasādhanahetavaḥ //
Su, Śār., 1, 13.1 tasyopayogo 'bhihitaścikitsāṃ prati sarvadā /
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Śār., 8, 23.1 sirāvyadhaścikitsārdhaṃ śalyatantre prakīrtitaḥ /
Su, Ka., 1, 27.2 lakṣaṇāni pravakṣyāmi cikitsāmapyanantaram //
Su, Ka., 3, 13.2 viḍbhedamṛcchantyathavā mriyante teṣāṃ cikitsāṃ praṇayedyathoktām //
Su, Ka., 4, 8.1 namastebhyo 'sti no teṣāṃ kāryaṃ kiṃcic cikitsayā /
Su, Ka., 8, 139.2 daṣṭalakṣaṇamākhyātaṃ cikitsā cāpyanantaram //
Su, Utt., 1, 6.1 ṣaṭsu kāyacikitsāsu ye coktāḥ paramarṣibhiḥ /
Su, Utt., 19, 19.1 tadidaṃ bahugūḍhārthaṃ cikitsābījamīritam /
Su, Utt., 23, 6.2 vakṣyāmyūrdhvaṃ raktapittopaśāntiṃ nāḍīvatsyāt pūyarakte cikitsā //
Su, Utt., 38, 32.1 garbhiṇīpratirogeṣu cikitsā cāpyudāhṛtā /
Su, Utt., 39, 7.2 sarvakāyacikitsāsu ye dṛṣṭāḥ paramarṣiṇā //
Su, Utt., 42, 88.1 śūlānāṃ lakṣaṇaṃ proktaṃ cikitsāṃ tu nibodha me /
Su, Utt., 64, 3.2 tasya yadrakṣaṇaṃ taddhi cikitsāyāḥ prayojanam //
Su, Utt., 65, 22.2 yathā pañcamahābhūtaśarīrisamavāyaḥ puruṣastasmin kriyā so 'dhiṣṭhānamiti vedotpattāvabhidhāya bhūtacintāyāṃ punaruktaṃ yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa khalveṣa karmapuruṣaścikitsādhikṛta iti //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 39.1 yathā cikitsāśāstraṃ caturvyūhaṃ rogo rogahetur ārogyaṃ bhaiṣajyam iti evam idam api śāstraṃ caturvyūham eva //
Acintyastava
Acintyastava, 1, 52.2 bhāvagrahagṛhītānāṃ cikitseyam anuttarā //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 34.1 mayaitat prārthitaṃ vyarthaṃ cikitseva gatāyuṣi /
Garuḍapurāṇa
GarPur, 1, 108, 29.1 bhujaṅgame veśmani dṛṣṭidṛṣṭe vyādhau cikitsāvinivartite ca /
GarPur, 1, 155, 32.2 mriyeta śīghraṃ śīghraṃ ceccikitsā na prayujyate //
GarPur, 1, 167, 57.1 evaṃ vijñāya rogādīṃścikitsāmatha vai caret /
GarPur, 1, 168, 24.2 cikitsāṅgāni catvāri viparītānyasiddhaye //
Mukundamālā
MukMā, 1, 18.1 bho lokāḥ śṛṇuta prasūtimaraṇavyādheścikitsāmimāṃ yogajñāḥ samudāharanti munayo yāṃ yājñavalkyādayaḥ /
Narmamālā
KṣNarm, 1, 128.2 cakāra vārikaṃ so 'tha cikitsācaturaṃ param //
KṣNarm, 2, 56.2 bhṛtavastro viveśāśu mithyāgrāmacikitsayā //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
NiSaṃ zu Su, Sū., 1, 8.8, 1.0 parihāryaparihārārthaṃ idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ raktavikṛtīrabhidhāya tamevārthaṃ śoṇitaprasaṅgenānyeṣām rasādidhātūnāṃ visrāvyaniṣedhaviṣayaṃ rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ gadyoktamevārthaṃ parihāryaparihārārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ garbhasyāpratyakṣasyāpi idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ gadyoktamevārthaṃ idānīmabhighātādibhirhetubhirojasaḥ rasādidhātūnāmayanamāpyāyanam kāyavākcittaguṇavadgarbhaprasavajñānaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ kṣayaṃ caturvidhā upadiśannāha pracchānam vyāpadaś cikitsārthamāha vyādhibhedaṃ saptavidhavyādhīnāṃ nimittāni vyādhīnāṃ pratipādayannāha ityādi //
NiSaṃ zu Su, Sū., 15, 23.3, 1.0 prāṇādhiṣṭhānatvena nikhilavyādhiniścayacikitsālakṣaṇāṃ janayannekaikasmin sukhabodhārthaṃ sarvavyādhyuparodha guṇaviśeṣākrāntānām viśiṣṭakāryotpāda śukraśoṇitaśuddhyanantaraṃ strīpuṃnapuṃsakalakṣaṇāni sāmarthyādviṣamānnahetavaḥ nikhilavyādhiniścayacikitsālakṣaṇāṃ śukraśoṇitaśuddhyanantaraṃ nikhilavyādhiniścayacikitsālakṣaṇāṃ abhighātādityādi //
NiSaṃ zu Su, Śār., 3, 18.1, 4.0 annagrahaṇenaitānupalakṣayannetallakṣayati niyatadravaprabhāveṇātmaśaktyanurūpaṃ hetucikitsābhyāṃ tvātmaśiṣyeṣu ityuktam ityarthaḥ vyādhivihitaṃ pariṇāmahetutvam //
NiSaṃ zu Su, Sū., 14, 18.1, 8.0 anekatvād kāyacikitsāsu samudāyasaṃkhyām evetyādi //
Rasamañjarī
RMañj, 1, 8.2 vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet //
RMañj, 6, 325.2 asādhyasyāpi kartavyā cikitsā śaṅkaroditā //
RMañj, 9, 69.2 tāsāṃ kuryāccikitseyaṃ punaḥ puṣpāgamo bhavet //
Rasaratnasamuccaya
RRS, 1, 8.2 rasānāmatha siddhānāṃ cikitsārthopayoginām //
Rasaratnākara
RRĀ, R.kh., 4, 54.1 rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā /
Rasendracintāmaṇi
RCint, 8, 60.2 durbalānāṃ ca bhīrūṇāṃ cikitsāṃ vaktumarhasi //
Rājanighaṇṭu
RājNigh, Guḍ, 12.1 dravyāṇāṃ gaṇayaśo niyogavaśato vīryaṃ pare procire prācīnair na ca tadvaśena nigameṣūktaś cikitsākramaḥ /
RājNigh, Pānīyādivarga, 159.1 nisyandaṃ dugdhasindhāv amṛtamatha samastauṣadhīnāṃ na dohaṃ tāpāhaṃ no cikitsāmabhilaṣati rasaṃ nāpi doṣākarasya /
RājNigh, Rogādivarga, 35.1 upacārastūpacaryā cikitsā rukpratikriyā /
RājNigh, Rogādivarga, 67.2 cikitsā tatpratīkāraḥ ārogyaṃ ruṅnivartanam //
Skandapurāṇa
SkPur, 20, 37.1 bhūtagrāmacikitsāṃ ca mātṝṇāṃ caritaṃ ca yat /
Ānandakanda
ĀK, 1, 17, 68.2 prapīte salile stabdhe cikitsātra vidhīyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 26.2, 3.0 vakṣyati hi cikitsā tu naiṣṭhikī yā vinopadhām iti //
ĀVDīp zu Ca, Sū., 20, 13, 1.0 prastāvāgatatvena cikitsāsūtramāha taṃ madhuretyādi //
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 26, 24.2, 1.0 evamasaṃkhyeyatve'pi triṣaṣṭividhaiva kalpanā cikitsāvyavahārārtham ihācāryaiḥ kalpitetyāha saṃyogā ityādi //
ĀVDīp zu Ca, Sū., 26, 24.2, 2.0 tatra yogyatvād iti tatra svasthāturahitacikitsāprayoge 'natisaṃkṣepavistararūpatayā hitatvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 1.0 tameva cikitsāprayogam āha kvacidityādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 33.0 ayaṃ ca saṃyogasaṃskāraviśeṣarūpo 'pi viśeṣeṇa cikitsopayuktatvāt pṛthagucyate //
ĀVDīp zu Ca, Sū., 28, 4.7, 46.0 vṛddhamalānāṃ cikitsāntaram āha svamānetyādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 48.0 vṛddhānāṃ malānāṃ cikitsāntaram āha śītoṣṇetyādi //
ĀVDīp zu Ca, Nid., 1, 6, 2.0 avijñāte hi vyādhau cikitsā na pravartate ataḥ sāmānyena vyādhijñānopāyanidānapañcakābhidhānaṃ yuktam //
ĀVDīp zu Ca, Nid., 1, 7, 3.0 tatrādharmakāryatvena vyādhīnāṃ daivavyapāśrayaprāyaścittabalimaṅgaletyādicikitsāsādhyatvaṃ pratīyate rudrakopabhavatvena ca jvarasya mahāprabhāvatvaṃ tathāgneyatvaṃ ca pratīyate krodho hyāgneyaḥ tena tanmayo jvaro'pyāgneyaḥ //
ĀVDīp zu Ca, Vim., 1, 2, 1.0 nidāne jñātahetvādipañcakasya cikitsopayogitayā doṣabheṣajādiviśeṣajñānam apekṣitaṃ bhavati ato vakṣyamāṇadoṣabheṣajādiviśeṣajñāpakaṃ vimānasthānaṃ brūte //
ĀVDīp zu Ca, Vim., 1, 3.3, 7.0 kriyāyā iti cikitsāyāḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
ĀVDīp zu Ca, Śār., 1, 2.1, 2.0 atrāpi cātyantaduḥkhoparamamokṣakāraṇacikitsopayuktapuruṣabhedādipratipādakatayā pradhānatvena katidhāpuruṣīyo 'dhyāyo 'bhidhīyate //
ĀVDīp zu Ca, Śār., 1, 15.2, 17.0 sthānaṃ nāstīti kṣaṇikatvena cikitsāyāḥ pravṛttiyogyakālāvasthānaṃ nāsti //
ĀVDīp zu Ca, Śār., 1, 16.2, 3.0 ayaṃ ca vaiśeṣikadarśanaparigṛhītaś cikitsāśāstraviṣayaḥ puruṣaḥ ayameva pañcamahābhūtaśarīrisamavāyaḥ puruṣaḥ ityanena suśrutenāpyuktaḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 38.2, 10.0 cikitsāṃ ceti naiṣṭhikī ātyantikaduḥkhacikitsā mokṣasādhanā jñātavyā //
ĀVDīp zu Ca, Śār., 1, 38.2, 10.0 cikitsāṃ ceti naiṣṭhikī ātyantikaduḥkhacikitsā mokṣasādhanā jñātavyā //
ĀVDīp zu Ca, Śār., 1, 94.2, 2.0 atītavedanācikitsā na mukhyā kiṃtu lokaprasiddhopacāreṇocyata iti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 4.0 pratikarma cikitsā //
ĀVDīp zu Ca, Śār., 1, 94.2, 6.0 pūrvarūpamityādinā anāgatavedanācikitsāṃ samarthayati //
ĀVDīp zu Ca, Śār., 1, 94.2, 9.0 evamatītānāgatavedanācikitsā vyutpāditā //
ĀVDīp zu Ca, Śār., 1, 94.2, 10.0 vartamānacikitsāmapi darśayan pāramārthikaṃ matamāha pāramparyetyādi //
ĀVDīp zu Ca, Śār., 1, 94.2, 13.0 sukhahetūpacāreṇeti ārogyahetucikitsāsevayā //
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 20.0 cikitsāprastāvena sakaladuḥkhahāriṇīṃ cikitsāṃ mokṣaphalām āha cikitsā tvityādi //
ĀVDīp zu Ca, Śār., 1, 94.2, 20.0 cikitsāprastāvena sakaladuḥkhahāriṇīṃ cikitsāṃ mokṣaphalām āha cikitsā tvityādi //
ĀVDīp zu Ca, Śār., 1, 94.2, 20.0 cikitsāprastāvena sakaladuḥkhahāriṇīṃ cikitsāṃ mokṣaphalām āha cikitsā tvityādi //
ĀVDīp zu Ca, Śār., 1, 108.2, 3.0 karmakālātipātaḥ cikitsākālātivartanam //
ĀVDīp zu Ca, Śār., 1, 114.2, 1.0 eteṣāṃ cikitsākramamāha ete cetyādi //
ĀVDīp zu Ca, Śār., 1, 115.2, 3.0 atha svābhāvikānāṃ kā cikitsetyāha svabhāva ityādi //
ĀVDīp zu Ca, Śār., 1, 115.2, 4.0 niṣpratikriya iti sādhāraṇacikitsayā rasāyanavarjyayā na pratikriyate rasāyanena tu pratikriyata eva tena //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 2, 2, 1.0 pūrvādhyāye śarīrasyādisarga ādhyātmiko naiṣṭhikamokṣarūpacikitsopayukta uktaḥ saṃprati garbhādirūpaṃ sargam abhidhātum atulyagotrīyo 'bhidhīyate //
ĀVDīp zu Ca, Cik., 1, 2, 1.0 pūrvasthānoktalakṣaṇābhāvenāvadhāritāyuṣmadbhāvena cikitsā dharmārthayaśaskarī kartavyetyanantaraṃ cikitsābhidhāyakaṃ sthānam ucyate //
ĀVDīp zu Ca, Cik., 1, 2, 1.0 pūrvasthānoktalakṣaṇābhāvenāvadhāritāyuṣmadbhāvena cikitsā dharmārthayaśaskarī kartavyetyanantaraṃ cikitsābhidhāyakaṃ sthānam ucyate //
ĀVDīp zu Ca, Cik., 1, 2, 2.0 rasāyanavājīkaraṇasādhanamapi yathā cikitsocyate tathānantaram eva vakṣyati //
ĀVDīp zu Ca, Cik., 1, 2, 3.0 tatrāpi jvarādicikitsāyāḥ prāgrasāyanavājīkaraṇayor mahāphalatvenādāv abhidhānam //
ĀVDīp zu Ca, Cik., 22, 3.2, 2.0 cikitsitaṃ cikitsāvidhāyako granthaḥ nidānādyabhidhānaṃ ca cikitsārthameva nidānādijñānapūrvakatvāc cikitsāyāḥ //
ĀVDīp zu Ca, Cik., 22, 3.2, 2.0 cikitsitaṃ cikitsāvidhāyako granthaḥ nidānādyabhidhānaṃ ca cikitsārthameva nidānādijñānapūrvakatvāc cikitsāyāḥ //
ĀVDīp zu Ca, Cik., 22, 3.2, 2.0 cikitsitaṃ cikitsāvidhāyako granthaḥ nidānādyabhidhānaṃ ca cikitsārthameva nidānādijñānapūrvakatvāc cikitsāyāḥ //
ĀVDīp zu Ca, Cik., 22, 3.2, 3.0 pañcānāmiti vacanena pañcānāmapi cikitsāviṣayatvaṃ darśayati nahi kāsaśvāsavadasyāsādhyatvaṃ kasyāścid atretyarthaḥ tathā suśrutoktātiriktatṛṣṇādvayāntarbhāvaṃ pañcasveva sūcayati //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 3.0 brāhmaṃ vā ārṣaṃ vā iti vikalpo vaidyaviśeṣābhiprāyād bhavati tayor yo naiṣṭhikacikitsārthastasya brāhmam itarasya tu lokānugrāhiṇa ārṣamiti vyavasthā //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 2.0 cikitsaiva paṇyaṃ vikretavyamiti cikitsāpaṇyam //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 2.0 cikitsaiva paṇyaṃ vikretavyamiti cikitsāpaṇyam //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 3.0 te hitvetyādau dharmārthaṃ kriyamāṇacikitsā mahāphalatvena kāñcanarāśitulyā itarā tv asārakalpā pāṃśurāśitulyā //
Śyainikaśāstra
Śyainikaśāstra, 5, 80.1 iti śrīrudradevaviracite śyainike śāstre cikitsādhikāraparicchedaḥ pañcamaḥ //
Abhinavacintāmaṇi
ACint, 1, 3.1 mādyantaṃ suvicārya mādhavakaraṃ samyakcikitsārṇavam /
ACint, 1, 6.2 kartuṃ yady api śakyate laghutayā sāraś cikitsārṇavo doṣo jātu bhaviṣyatīti manasā nyūnādhiko na kṛtaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 45.1 yantritā gauś cikitsārthaṃ mūḍhagarbhavimocane /
Rasakāmadhenu
RKDh, 1, 1, 2.1 upakaraṇadhātusaṃgrahasūtakarmacikitsācatuṣpādaiḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 27.2, 3.0 yathā rājayakṣmacikitsāyāṃ mṛgāṅkapoṭalīvidhau sa rasaḥ poṭalītyucyate //
Uḍḍāmareśvaratantra
UḍḍT, 2, 11.2 cikitsāṃ tasya vakṣyāmi yena sampadyate sukham //