Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasendracintāmaṇi
Skandapurāṇa
Vetālapañcaviṃśatikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 15, 3.2 tad antaram upāsante asurā duṣṭacetasaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 8, 2.2 ā tvā vahantu harayaḥ sucetasaḥ śvetair aśvaiḥ saha ketumadbhiḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 9.3 ādityā rudrā vasavaḥ sacetasaḥ somasya rājño vapata pracetasa ity uṣṇā apo 'bhimantrayate //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 1, 1.1 ā tvā vahantu harayaḥ sucetasaḥ śvetair aśvair iha ketumadbhiḥ /
Vasiṣṭhadharmasūtra
VasDhS, 11, 25.2 tadantaraṃ pratīkṣante hy asurā duṣṭacetasaḥ //
Ṛgveda
ṚV, 4, 36, 2.1 rathaṃ ye cakruḥ suvṛtaṃ sucetaso 'vihvarantam manasas pari dhyayā /
Buddhacarita
BCar, 14, 27.1 upapannāstathā ceme mātsaryākrāntacetasaḥ /
Mahābhārata
MBh, 1, 16, 40.1 tatastad amṛtaṃ tasyai daduste mūḍhacetasaḥ /
MBh, 1, 17, 24.1 athāsurā giribhir adīnacetaso muhur muhuḥ suragaṇam ardayaṃstadā /
MBh, 1, 32, 8.2 sodaryā mama sarve hi bhrātaro mandacetasaḥ /
MBh, 1, 119, 42.3 na jajñire tu tad vṛttaṃ pāṇḍavā mandacetasaḥ //
MBh, 1, 142, 16.3 te paśyanto mahad yuddhaṃ sarve vyathitacetasaḥ //
MBh, 1, 192, 13.3 viviśur hāstinapuraṃ dīnā vigatacetasaḥ //
MBh, 1, 195, 18.1 te hi sarve sthitā dharme sarve caivaikacetasaḥ /
MBh, 1, 221, 4.1 ime ca māṃ karṣayanti śiśavo mandacetasaḥ /
MBh, 3, 7, 22.1 bhavanti hi naravyāghra puruṣā dharmacetasaḥ /
MBh, 3, 13, 55.2 dṛṣṭvā ca māṃ dhārtarāṣṭrāḥ prāhasan pāpacetasaḥ //
MBh, 3, 23, 37.1 tasmin nipatite vīre dānavās trastacetasaḥ /
MBh, 3, 29, 9.2 ādātuṃ cāsya vittāni prārthayante 'lpacetasaḥ //
MBh, 3, 32, 11.2 anye ca ṛṣayaḥ siddhā dharmeṇaiva sucetasaḥ //
MBh, 3, 46, 33.1 apīdānīṃ mama sutās tiṣṭheran mandacetasaḥ /
MBh, 3, 97, 3.1 tato rājarṣayaḥ sarve viṣaṇṇā gatacetasaḥ /
MBh, 3, 138, 17.1 ye tu putrakṛtācchokād bhṛśaṃ vyākulacetasaḥ /
MBh, 3, 166, 10.1 tato dvārāṇi pidadhur dānavās trastacetasaḥ /
MBh, 3, 188, 36.1 rājānaś cāpyasaṃtuṣṭāḥ parārthān mūḍhacetasaḥ /
MBh, 3, 233, 10.1 na tu gandharvarājasya sainikā mandacetasaḥ /
MBh, 3, 240, 33.1 saṃśaptakāś ca te vīrā rākṣasāviṣṭacetasaḥ /
MBh, 3, 240, 34.1 bhīṣmadroṇakṛpādyāśca dānavākrāntacetasaḥ /
MBh, 3, 275, 42.2 samuttasthur mahārāja vānarā labdhacetasaḥ //
MBh, 3, 292, 11.2 āgamāś ca tathā putra bhavantvadrohacetasaḥ //
MBh, 5, 37, 43.2 yathaiṣāṃ jñātum icchanti nairguṇyaṃ pāpacetasaḥ //
MBh, 5, 70, 90.2 yathā sarve sumanasaḥ saha syāmaḥ sucetasaḥ //
MBh, 5, 88, 5.2 parasparasya suhṛdaḥ saṃmatāḥ samacetasaḥ //
MBh, 5, 93, 10.1 aśiṣṭā gatamaryādā lobhena hṛtacetasaḥ /
MBh, 5, 128, 6.1 śrutvā gṛhītaṃ vārṣṇeyaṃ pāṇḍavā hatacetasaḥ /
MBh, 5, 128, 16.1 imaṃ hi puṇḍarīkākṣaṃ jighṛkṣantyalpacetasaḥ /
MBh, 5, 129, 12.2 nyamīlayanta netrāṇi rājānastrastacetasaḥ //
MBh, 6, BhaGī 1, 38.1 yadyapyete na paśyanti lobhopahatacetasaḥ /
MBh, 6, BhaGī 7, 30.2 prayāṇakāle 'pi ca māṃ te viduryuktacetasaḥ //
MBh, 6, 87, 5.1 sarva eva ca rājendra tāvakā dīnacetasaḥ /
MBh, 7, 1, 20.2 amarṣavaśam āpannāḥ kālopahatacetasaḥ //
MBh, 7, 64, 21.2 āsan saṃhṛṣṭaromāṇaḥ kampitā gatacetasaḥ //
MBh, 7, 81, 3.1 pāñcālā hi jighāṃsanto droṇaṃ saṃhṛṣṭacetasaḥ /
MBh, 7, 110, 15.1 pataṃgā iva vahniṃ te prāviśann alpacetasaḥ /
MBh, 7, 138, 5.1 te sarvato vidravanto yodhā vitrastacetasaḥ /
MBh, 7, 159, 14.2 sarve hyāsannirutsāhāḥ kṣatriyā dīnacetasaḥ /
MBh, 7, 162, 17.1 śaraśaktyarditāḥ klāntā rātrimūḍhālpacetasaḥ /
MBh, 7, 164, 50.1 kiṃ tiṣṭhata yathā mūḍhāḥ sarve vigatacetasaḥ /
MBh, 7, 165, 107.2 dagdhavīryā nirutsāhā babhūvur gatacetasaḥ //
MBh, 8, 1, 7.2 tat smaranto 'nvatapyanta bhṛśam udvignacetasaḥ //
MBh, 8, 2, 1.3 babhūvur āśvastamukhā viṣaṇṇā gatacetasaḥ //
MBh, 8, 6, 31.1 bhavaty avasthite yat te pāṇḍavā gatacetasaḥ /
MBh, 8, 24, 44.1 tryambakeṇābhyanujñātās tatas te 'svasthacetasaḥ /
MBh, 8, 28, 14.2 garuḍasya gatau tulyāś cakrāṅgā hṛṣṭacetasaḥ //
MBh, 8, 62, 10.2 vyāpannacetasaś caiva śokopahatamanyavaḥ //
MBh, 9, 5, 24.2 raṇaṃ ca yāte bhavati pāṇḍavā mandacetasaḥ /
MBh, 10, 8, 96.2 krośantastāta putreti daivopahatacetasaḥ //
MBh, 11, 25, 46.1 ityuktavati dāśārhe pāṇḍavāstrastacetasaḥ /
MBh, 12, 10, 14.1 vayam evātra garhyā hi ye vayaṃ mandacetasaḥ /
MBh, 12, 12, 29.1 apradāya dvijātibhyo mātsaryāviṣṭacetasaḥ /
MBh, 12, 17, 23.1 te janāstāṃ gatiṃ yānti nāvidvāṃso 'lpacetasaḥ /
MBh, 12, 84, 9.1 anāryā ye na jānanti samayaṃ mandacetasaḥ /
MBh, 12, 229, 5.1 ye cainaṃ pakṣam āśritya vartayantyalpacetasaḥ /
MBh, 12, 245, 1.3 karmabhiḥ paripaśyanti śāstroktaiḥ śāstracetasaḥ //
MBh, 12, 323, 38.1 vayaṃ tu tejasā tasya sahasā hṛtacetasaḥ /
MBh, 13, 17, 160.3 yayā yānti parāṃ siddhiṃ tadbhāvagatacetasaḥ //
MBh, 13, 90, 11.2 śūdrāṇām upadeśaṃ ca ye kurvantyalpacetasaḥ //
MBh, 13, 148, 2.2 rajasā tamasā caiva samavastīrṇacetasaḥ /
MBh, 16, 8, 45.1 tataste pāpakarmāṇo lobhopahatacetasaḥ /
Manusmṛti
ManuS, 3, 225.2 tad vipralumpanty asurāḥ sahasā duṣṭacetasaḥ //
ManuS, 7, 124.1 ye kāryikebhyo 'rtham eva gṛhṇīyuḥ pāpacetasaḥ /
Rāmāyaṇa
Rām, Ay, 30, 5.2 ūcur bahuvidhā vācaḥ śokopahatacetasaḥ //
Rām, Ay, 36, 16.1 ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ /
Rām, Ay, 41, 29.2 śokopahataniśceṣṭā babhūvur hatacetasaḥ //
Rām, Ay, 41, 33.1 tato yathāgatenaiva mārgeṇa klāntacetasaḥ /
Rām, Ay, 76, 16.2 harṣān mumucur aśrūṇi rāme nihitacetasaḥ //
Rām, Ay, 108, 16.2 ramante tāpasāṃs tatra nāśayanto 'lpacetasaḥ //
Rām, Ki, 48, 20.1 avaruhya tato bhūmiṃ śrāntā vigatacetasaḥ /
Rām, Ki, 50, 3.3 dṛṣṭvā vayaṃ pravyathitāḥ saṃbhrāntā naṣṭacetasaḥ //
Rām, Yu, 20, 23.2 punar laṅkām anuprāptāḥ śvasanto naṣṭacetasaḥ //
Rām, Yu, 55, 34.2 rāghavaṃ śaraṇaṃ jagmur vyathitāḥ khinnacetasaḥ //
Rām, Yu, 59, 8.1 te 'tikāyaṃ samāsādya vānarā mūḍhacetasaḥ /
Rām, Yu, 86, 4.2 viṣādavimukhāḥ sarve babhūvur gatacetasaḥ //
Saundarānanda
SaundĀ, 1, 17.1 śrāmyanto munayo yatra svargāyodyuktacetasaḥ /
SaundĀ, 1, 38.1 tatastadāśramasthānaṃ śūnyaṃ taiḥ śūnyacetasaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 13.2 ākhyāyamānaṃ caritaṃ śṛṇvantv acalacetasaḥ //
BKŚS, 5, 1.2 yad bravīmi nibodhantu bhavantas tat sacetasaḥ //
BKŚS, 11, 55.2 na hy ārabhyamahākāryāḥ pramādyanti sacetasaḥ //
BKŚS, 17, 43.1 nāgarās tu nyavartanta jalpanto dīnacetasaḥ /
Kūrmapurāṇa
KūPur, 1, 14, 53.1 mantrā ūcuḥ surān yūyaṃ tamopahatacetasaḥ /
KūPur, 1, 14, 55.1 evamuktā apīśānaṃ māyayā naṣṭacetasaḥ /
KūPur, 1, 28, 3.1 adhārmikā anācārā mahākopālpacetasaḥ /
KūPur, 1, 28, 28.1 nindanti ca mahādevaṃ tamasāviṣṭacetasaḥ /
KūPur, 1, 28, 38.2 prasannacetaso rudraṃ te yānti paramaṃ padam //
KūPur, 2, 1, 18.1 parasparaṃ vicāryaite saṃśayāviṣṭacetasaḥ /
KūPur, 2, 2, 43.1 anye ca yogino viprā aiśvaryāsaktacetasaḥ /
KūPur, 2, 18, 29.1 ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ /
KūPur, 2, 21, 3.1 ye somapā virajaso dharmajñāḥ śāntacetasaḥ /
Liṅgapurāṇa
LiPur, 1, 28, 31.2 nindakā eva duḥkhārtā bhaviṣyantyalpacetasaḥ //
LiPur, 1, 29, 38.2 śubhe dāruvane tasmin munayaḥ kṣīṇacetasaḥ //
LiPur, 1, 40, 3.2 adhārmikāstvanācārā mahākopālpacetasaḥ //
LiPur, 1, 52, 15.1 hiraṇmayā ivātyartham īśvarārpitacetasaḥ /
LiPur, 1, 71, 135.2 tuṣṭuvuś ca mahādevaṃ kiṃcid udvignacetasaḥ //
LiPur, 1, 73, 23.2 bhavabhaktiparā ye ca bhavapraṇatacetasaḥ //
LiPur, 2, 6, 61.1 vadanti mūḍhāḥ khadyotaṃ bhānuṃ vā mūḍhacetasaḥ /
LiPur, 2, 20, 29.1 sarvadvandvasahā dhīrā nityamudyuktacetasaḥ /
Matsyapurāṇa
MPur, 108, 11.2 aśraddadhānāḥ puruṣāḥ pāpopahatacetasaḥ /
MPur, 150, 173.2 aprāpya salilaṃ bhūmau vyāttāsyā gatacetasaḥ //
MPur, 152, 4.1 tataḥ kṣīṇāyudhaprāṇā dānavā bhrāntacetasaḥ /
MPur, 160, 3.1 kālanemimukhā daityāḥ saṃrambhādbhrāntacetasaḥ /
MPur, 160, 3.2 sve sve svanīkeṣu tadā tvarāvismitacetasaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 263.2 na śudhyanti durātmānaḥ pāpopahatacetasaḥ //
Suśrutasaṃhitā
Su, Ka., 1, 5.1 viṣair nihanyurnipuṇaṃ nṛpatiṃ duṣṭacetasaḥ /
Viṣṇupurāṇa
ViPur, 1, 4, 41.1 ye tu jñānavidaḥ śuddhacetasas te 'khilaṃ jagat /
ViPur, 1, 9, 91.2 vyākṣiptacetasaś caiva babhūvuḥ stimitekṣaṇāḥ //
ViPur, 2, 7, 13.2 sanandanādyāḥ kathitā maitreyāmalacetasaḥ //
ViPur, 4, 24, 127.3 yena phenasadharmāṇo 'py ativiśvastacetasaḥ //
ViPur, 5, 6, 6.1 tataḥ punaratīvāsangopā vismitacetasaḥ /
ViPur, 5, 7, 80.1 kṛṣṇamakliṣṭakarmāṇamanye vismitacetasaḥ /
ViPur, 5, 38, 14.1 tataste pāpakarmāṇo lobhopahatacetasaḥ /
ViPur, 6, 7, 7.1 rājye gṛdhnanty avidvāṃso mamatvāhṛtacetasaḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 16.1 hutāgnikalpaiḥ saviturgabhastibhiḥ kalāpinaḥ klāntaśarīracetasaḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 11.1 payodharair bhīmagabhīranisvanais taḍidbhir udvejitacetaso bhṛśam /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 13.1 sarve te 'nimiṣairakṣaistam anudrutacetasaḥ /
BhāgPur, 3, 32, 5.2 niḥsaṅgā nyastakarmāṇaḥ praśāntāḥ śuddhacetasaḥ //
BhāgPur, 4, 2, 6.2 ṛte viriñcaṃ śarvaṃ ca tadbhāsākṣiptacetasaḥ //
BhāgPur, 4, 24, 19.3 diśaṃ pratīcīṃ prayayustapasyādṛtacetasaḥ //
BhāgPur, 8, 8, 10.2 rūpaudāryavayovarṇamahimākṣiptacetasaḥ //
BhāgPur, 10, 2, 28.2 tvanmāyayā saṃvṛtacetasastvāṃ paśyanti nānā na vipaścito ye //
BhāgPur, 10, 4, 45.1 te vai rajaḥprakṛtayastamasā mūḍhacetasaḥ /
BhāgPur, 11, 14, 17.1 niṣkiṃcanā mayy anuraktacetasaḥ śāntā mahānto 'khilajīvavatsalāḥ /
Bhāratamañjarī
BhāMañj, 1, 733.1 prasthitānpāṇḍutanayānpaurāḥ śaṅkitacetasaḥ /
Garuḍapurāṇa
GarPur, 1, 50, 22.2 ananyacetasaḥ santo brāhmaṇā vedapāragāḥ //
Kathāsaritsāgara
KSS, 2, 2, 200.2 taranti ca labhante ca kalyāṇaṃ dhīracetasaḥ //
Rasendracintāmaṇi
RCint, 1, 1.4 smaranti ye nityam udāracetasaḥ kaṣṭāni te nānubhavanti satyam /
Skandapurāṇa
SkPur, 11, 13.2 mṛte tvayi gamiṣyāmo narakaṃ pāpacetasaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 55.1 māṃsapūritavaktrāś ca madirānandacetasaḥ /
Bhāvaprakāśa
BhPr, 6, 8, 4.1 kandarpadarpavidhvastacetaso jātavedasaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 8.1 kandarpadarpavidhvastacetaso jātavedasaḥ /
Haribhaktivilāsa
HBhVil, 3, 313.1 ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 28.2 dṛṣṭvā tīrthaṃ tu te sarve gīrvāṇā hṛṣṭacetasaḥ //