Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Astronomy, Cosmogony

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8468
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
kathitaṃ bhavatā brahmanmamaitadakhilaṃ tvayā / (1.2) Par.?
bhuvarlokādikāṃllokāñśrotumicchāmyahaṃ mune // (1.3) Par.?
tathaiva grahasaṃsthānaṃ pramāṇāni yathātatham / (2.1) Par.?
samācakṣva mahābhāga mahyaṃ tvaṃ paripṛcchate // (2.2) Par.?
parāśara uvāca / (3.1) Par.?
ravicandramasoryāvan mayūkhairavabhāsyate / (3.2) Par.?
sasamudrasaricchailā tāvatī pṛthivī smṛtā // (3.3) Par.?
yāvatpramāṇā pṛthivī vistāraparimaṇḍalāt / (4.1) Par.?
nabhas tāvatpramāṇaṃ vai vyāsamaṇḍalato dvija // (4.2) Par.?
bhūmeryojanalakṣe tu sauraṃ maitreya maṇḍalam / (5.1) Par.?
lakṣe divākarasyāpi maṇḍalaṃ śaśinaḥ sthitam // (5.2) Par.?
pūrṇe śatasahasre tu yojanānāṃ niśākarāt / (6.1) Par.?
nakṣatramaṇḍalaṃ kṛtsnam upariṣṭāt prakāśate // (6.2) Par.?
dve lakṣe cottare brahman budho nakṣatramaṇḍalāt / (7.1) Par.?
tāvatpramāṇabhāge tu budhasyāpyuśanā sthitaḥ // (7.2) Par.?
aṅgārako 'pi śukrasya tatpramāṇe vyavasthitaḥ / (8.1) Par.?
lakṣadvaye tu bhaumasya sthito devapurohitaḥ // (8.2) Par.?
saurir bṛhaspateścordhvaṃ dvilakṣe samavasthitaḥ / (9.1) Par.?
saptarṣimaṇḍalaṃ tasmāllakṣam ekaṃ dvijottama // (9.2) Par.?
ṛṣibhyastu sahasrāṇāṃ śatādūrdhvaṃ vyavasthitaḥ / (10.1) Par.?
meḍhībhūtaḥ samastasya jyotiścakrasya vai dhruvaḥ // (10.2) Par.?
trailokyam etatkathitam utsedhena mahāmune / (11.1) Par.?
ijyāphalasya bhūreṣā ijyā cātra pratiṣṭhitā // (11.2) Par.?
dhruvād ūrdhvaṃ maharloko yatra te kalpavāsinaḥ / (12.1) Par.?
ekayojanakoṭī tu maharloko 'bhidhīyate // (12.2) Par.?
dve koṭī tu jano loko yatra te brahmaṇaḥ sutāḥ / (13.1) Par.?
sanandanādyāḥ kathitā maitreyāmalacetasaḥ // (13.2) Par.?
caturguṇottare cordhvaṃ janalokāttapaḥ smṛtaḥ / (14.1) Par.?
vairājā yatra te devāḥ sthitā dāhavivarjitāḥ // (14.2) Par.?
ṣaḍguṇena tapolokātsatyaloko virājate / (15.1) Par.?
apunarmārakā yatra brahmaloko hi sa smṛtaḥ // (15.2) Par.?
pādagamyaṃ tu yatkiṃcid vastvasti pṛthivīmayam / (16.1) Par.?
sa bhūrlokaḥ samākhyāto vistaro 'sya mayoditaḥ // (16.2) Par.?
bhūmisūryāntaraṃ yattu siddhādimunisevitam / (17.1) Par.?
bhuvarlokastu so 'pyukto dvitīyo munisattama // (17.2) Par.?
dhruvasūryāntaraṃ yattu niyutāni caturdaśa / (18.1) Par.?
svarlokaḥ so 'pi gadito lokasaṃsthānacintakaiḥ // (18.2) Par.?
trailokyam etat kṛtakaṃ maitreya paripaṭhyate / (19.1) Par.?
janastapastathā satyamiti cākṛtakaṃ trayam // (19.2) Par.?
kṛtakākṛtayormadhye maharloka iti smṛtaḥ / (20.1) Par.?
śūnyo bhavati kalpānte yo 'tyantaṃ na vinaśyati // (20.2) Par.?
ete sapta mayā lokā maitreya kathitāstava / (21.1) Par.?
pātālāni ca saptaiva brahmāṇḍasyaiṣa vistaraḥ // (21.2) Par.?
etad aṇḍakaṭāhena tiryakcordhvamadhastathā / (22.1) Par.?
kapitthasya yathā bījaṃ sarvato vai samāvṛtam // (22.2) Par.?
daśottareṇa payasā maitreyāṇḍaṃ ca tadvṛtam / (23.1) Par.?
sarvo 'mbuparidhāno 'sau vahninā veṣṭito bahiḥ // (23.2) Par.?
vahniśca vāyunā vāyurmaitreya nabhasā vṛtaḥ / (24.1) Par.?
bhūtādinā nabhaḥ so 'pi mahatā pariveṣṭitaḥ / (24.2) Par.?
daśottarāṇyaśeṣāṇi maitreyaitāni sapta vai // (24.3) Par.?
mahāntaṃ ca samāvṛtya pradhānaṃ samavasthitam / (25.1) Par.?
anantasya na tasyāntaḥ saṃkhyānaṃ vāpi vidyate // (25.2) Par.?
tadanantamasaṃkhyātapramāṇaṃ cāpi vai yataḥ / (26.1) Par.?
hetubhūtam aśeṣasya prakṛtiḥ sā parā mune // (26.2) Par.?
aṇḍānāṃ tu sahasrāṇāṃ sahasrāṇyayutāni ca / (27.1) Par.?
īdṛśānāṃ tathā tatra koṭikoṭiśatāni ca // (27.2) Par.?
dāruṇyagniryathā tailaṃ tile tadvatpumān api / (28.1) Par.?
pradhāne 'vasthito vyāpī cetanātmātmavedanaḥ // (28.2) Par.?
pradhānaṃ ca pumāṃścaiva sarvabhūtātmabhūtayā / (29.1) Par.?
viṣṇuśaktyā mahābuddhe vṛtau saṃśrayadharmiṇau // (29.2) Par.?
tayoḥ saiva pṛthagbhāvakāraṇaṃ saṃśrayasya ca / (30.1) Par.?
kṣobhakāraṇabhūtā ca sargakāle mahāmate // (30.2) Par.?
yathā saktaṃ jale vāto bibharti kaṇikāśatam / (31.1) Par.?
śaktiḥ sāpi tathā viṣṇoḥ pradhānapuruṣātmakam // (31.2) Par.?
yathā ca pādapo mūlaskandhaśākhādisaṃyutaḥ / (32.1) Par.?
ādibījātprabhavati bījānyanyāni vai tataḥ // (32.2) Par.?
prabhavanti tatastebhyaḥ sambhavantyapare drumāḥ / (33.1) Par.?
te 'pi tallakṣaṇadravyakāraṇānugatā mune // (33.2) Par.?
evam avyākṛtātpūrvaṃ jāyante mahadādayaḥ / (34.1) Par.?
viśeṣāntāstatastebhyaḥ sambhavanti surādayaḥ / (34.2) Par.?
tebhyaśca putrāsteṣāṃ ca putrāṇāmapare sutāḥ // (34.3) Par.?
bījādvṛkṣapraroheṇa yathā nāpacayas taroḥ / (35.1) Par.?
bhūtānāṃ bhūtasargeṇa naivāstyapacayastathā // (35.2) Par.?
saṃnidhānādyathākāśakālādyāḥ kāraṇaṃ taroḥ / (36.1) Par.?
tathaivāpariṇāmena viśvasya bhagavānhariḥ // (36.2) Par.?
vrīhibīje yathā mūlaṃ nālaṃ patrāṅkurau tathā / (37.1) Par.?
kāṇḍakoṣastathā puṣpaṃ kṣīraṃ tadvacca taṇḍulāḥ // (37.2) Par.?
tuṣāḥ kaṇāśca santo vai yāntyāvirbhāvamātmanaḥ / (38.1) Par.?
prarohahetusāmagrīmāsādya munisattama // (38.2) Par.?
tathā karmasvanekeṣu devādyāḥ samavasthitāḥ / (39.1) Par.?
viṣṇuśaktiṃ samāsādya prarohamupayānti vai // (39.2) Par.?
sa ca viṣṇuḥ paraṃ brahma yataḥ sarvamidaṃ jagat / (40.1) Par.?
jagacca yo yatra cedaṃ yasmiṃśca layam eṣyati // (40.2) Par.?
tadbrahma tatparaṃ dhāma sadasatparamaṃ padam / (41.1) Par.?
yasya sarvam abhedena jagadetaccarācaram // (41.2) Par.?
sa eva mūlaprakṛtirvyaktarūpī jagacca saḥ / (42.1) Par.?
tasminn eva layaṃ sarvaṃ yāti tatra ca tiṣṭhati // (42.2) Par.?
kartā kriyāṇāṃ sa ca ijyate kratuḥ sa eva tatkarmaphalaṃ ca tasya yat / (43.1) Par.?
srugādi yatsādhanam apyaśeṣato harerna kiṃcid vyatiriktamasti vai // (43.2) Par.?
Duration=0.1495041847229 secs.