Occurrences

Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Matsyapurāṇa
Ṛtusaṃhāra
Gītagovinda
Hitopadeśa
Mātṛkābhedatantra
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Rasaratnasamuccayaṭīkā

Bṛhatkathāślokasaṃgraha
BKŚS, 22, 159.1 tat samālabhatām eṣa tvadāliṅganacumbanam /
Kumārasaṃbhava
KumSaṃ, 8, 8.1 cumbaneṣv adharadānavarjitaṃ sannahastam adayopagūhane /
KumSaṃ, 8, 19.1 cumbanādalakacūrṇadūṣitaṃ śaṅkaro 'pi nayanaṃ lalāṭajam /
Kāmasūtra
KāSū, 1, 1, 13.13 cumbanavikalpāḥ /
KāSū, 2, 1, 37.2 teṣu teṣu ca vijñeyā cumbanādiṣu karmasu //
KāSū, 2, 2, 4.1 āliṅganacumbananakhacchedyadaśanacchedyasaṃveśanaśītkṛtapuruṣāyitopariṣṭakānām aṣṭānām aṣṭadhā vikalpabhedād aṣṭāvaṣṭakāścatuḥṣaṣṭir iti bābhravīyāḥ //
KāSū, 2, 2, 15.1 lateva śālam āveṣṭayantī cumbanārthaṃ mukham avanamayet /
KāSū, 2, 2, 16.1 caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī vā tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti vṛkṣādhirūḍhakam //
KāSū, 2, 2, 24.1 jaghanena jaghanam avapīḍya prakīryamāṇakeśahastā nakhadaśanaprahaṇanacumbanaprayojanāya tadupari laṅghayet tajjaghanopagūhanam //
KāSū, 2, 3, 1.1 cumbananakhadaśanacchedyānāṃ na paurvāparyam asti /
KāSū, 2, 3, 4.1 lalāṭālakakapolanayanavakṣaḥstanauṣṭhāntarmukheṣu cumbanam /
KāSū, 2, 3, 5.2 nimittakaṃ sphuritakaṃ ghaṭṭitakam iti trīṇi kanyācumbanāni //
KāSū, 2, 3, 14.2 iti cumbanadyūtakalahaḥ //
KāSū, 2, 3, 21.1 samaṃ pīḍitam añcitaṃ mṛdu śeṣāṅgeṣu cumbanaṃ sthānaviśeṣayogāt /
KāSū, 2, 3, 21.2 iti cumbanaviśeṣāḥ //
KāSū, 2, 3, 22.1 suptasya mukham avalokayantyāḥ svābhiprāyeṇa cumbanaṃ rāgadīpanam //
KāSū, 2, 3, 24.1 cirarātrāv āgatasya śayanasuptāyāḥ svābhiprāyacumbanaṃ prātibodhikam //
KāSū, 2, 3, 26.1 ādarśe kuḍye salile vā prayojyāyāśchāyācumbanam ākārapradarśanārtham eva kāryam //
KāSū, 2, 3, 27.1 bālasya citrakarmaṇaḥ pratimāyāśca cumbanaṃ saṃkrāntakam āliṅganaṃ ca //
KāSū, 2, 3, 28.1 tathā niśi prekṣaṇake svajanasamāje vā samīpe gatasya prayojyāyā hastāṅgulicumbanaṃ saṃviṣṭasya vā pādāṅgulicumbanam //
KāSū, 2, 3, 28.1 tathā niśi prekṣaṇake svajanasamāje vā samīpe gatasya prayojyāyā hastāṅgulicumbanaṃ saṃviṣṭasya vā pādāṅgulicumbanam //
KāSū, 2, 3, 29.1 saṃvāhikāyāstu nāyakam ākārayantyā nidrāvaśād akāmāyā iva tasyorvor vadanasya nidhānam ūrucumbanaṃ pādāṅguṣṭhacumbanaṃ cetyābhiyogikāni //
KāSū, 2, 3, 29.1 saṃvāhikāyāstu nāyakam ākārayantyā nidrāvaśād akāmāyā iva tasyorvor vadanasya nidhānam ūrucumbanaṃ pādāṅguṣṭhacumbanaṃ cetyābhiyogikāni //
KāSū, 2, 5, 1.1 uttarauṣṭham antarmukhaṃ nayanam iti muktvā cumbanavad daśanaradanasthānāni //
KāSū, 2, 5, 9.1 karṇapūracumbanaṃ nakhadaśanacchedyam iti savyakapolamaṇḍanāni //
KāSū, 2, 5, 21.1 madhyadeśyā āryaprāyāḥ śucyupacarāś cumbananakhadantapadadveṣiṇyaḥ //
KāSū, 2, 5, 24.1 pariṣvaṅgacumbananakhadantacūṣaṇapradhānāḥ kṣatavarjitāḥ prahaṇanasādhyā mālavya ābhīryaśca //
KāSū, 2, 7, 18.1 sarvatra cumbanādiṣvapakrāntāyāḥ saśītkṛtaṃ tenaiva pratyuttaram //
KāSū, 2, 8, 5.2 tatra vivadamānāṃ kapolacumbanena paryākulayet /
KāSū, 2, 8, 5.8 alake cumbanārtham enāṃ nirdayam avalambet /
KāSū, 2, 9, 30.2 vyāsastasya ca vijñeyo mukhacumbanavad vidhiḥ //
KāSū, 2, 10, 7.1 kīrtanānte ca rāgeṇa pariṣvaṅgaiḥ sacumbanaiḥ /
KāSū, 3, 2, 12.1 taddānaprasaṅgeṇa mṛdu viśadam akāhalam asyāścumbanam /
KāSū, 3, 2, 19.1 sarvāṅgikaṃ cumbanam upakrameta //
KāSū, 3, 3, 5.11 bālasyāṅkagatasyāliṅganaṃ cumbanaṃ ca karoti /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 2, 9.1 krameṇa ca viviktadeśe gamanam āliṅganaṃ cumbanaṃ tāmbūlasya grāhaṇaṃ dānānte dravyāṇāṃ parivartanaṃ guhyadeśābhimarśanaṃ cetyabhiyogāḥ //
KāSū, 6, 2, 2.1 vyavāye tadupacāreṣu vismayaś catuḥṣaṣṭyāṃ śiṣyatvaṃ tadupadiṣṭānāṃ ca yogānām ābhīkṣṇyenānuyogas tatsātmyād rahasi vṛttir manorathānām ākhyānaṃ guhyānāṃ vaikṛtapracchādanaṃ śayane parāvṛttasyānupekṣaṇam ānulomyaṃ guhyasparśane suptasya cumbanam āliṅganaṃ ca //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 125.2 anyacumbanasaṃkrāntalākṣāraktena cakṣuṣā //
Matsyapurāṇa
MPur, 131, 29.2 saha strībhirhasantī ca cumbane pramadā yathā /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 6.2 sasaṃbhramāliṅganacumbanākulaṃ pravṛttanṛtyaṃ kulamadya barhiṇām //
Gītagovinda
GītGov, 2, 6.1 gopakadambanitambavatīmukhacumbanalambhitalobham /
GītGov, 2, 23.2 kṛtaparirambhaṇacumbanayā parirabhya kṛtādharapānam //
GītGov, 2, 29.2 mukharaviśṛṅkhalamekhalayā sakacagrahacumbanadānam //
GītGov, 5, 31.1 āśleṣāt anu cumbanāt anu nakhollekhāt anu svāntaja prodbodhāt anu saṃbhramāt anu ratārambhāt anu prītayoḥ /
GītGov, 7, 38.1 samuditamadane ramaṇīvadane cumbanavalitādhare /
GītGov, 8, 4.1 kajjalamalinavilocanacumbanaviracitanīlimarūpam /
GītGov, 12, 22.2 tvadadharacumbanalambitakajjalam ujjvalaya priya locane //
Hitopadeśa
Hitop, 4, 9.1 athaikadā sā ratnaprabhā tasya sevakasya mukhe cumbanaṃ dadatī samudradattena avalokitā /
Mātṛkābhedatantra
MBhT, 6, 11.1 vāmanetre cumbane tu śaśāṅkagrahaṇaṃ tadā /
MBhT, 6, 11.2 dakṣanetre cumbane ca bhāskaragrahaṇaṃ tadā //
MBhT, 6, 12.1 lalāṭe cumbane cāgnigrahaṇaṃ parameśvari /
Narmamālā
KṣNarm, 2, 17.1 tanmukhanyastanayanaṃ cumbanāliṅganaṃ śiśoḥ /
KṣNarm, 2, 64.2 āliṅgane samudvignā cumbane valitānanā //
Rasaratnasamuccaya
RRS, 6, 33.2 cumbanāliṅgasparśakomalā mṛdubhāṣiṇī //
Rasaratnākara
RRĀ, V.kh., 1, 45.2 cumbanāliṅganasparśakomalā mṛdubhāṣiṇī //
Ānandakanda
ĀK, 1, 2, 16.2 cumbanasparśanāśleṣaratikarmavicakṣaṇā //
ĀK, 1, 19, 136.2 cumbanāliṅganasparśais toṣayan parihāsayan //
Āryāsaptaśatī
Āsapt, 2, 62.2 āsāditam iva cumbanasukham asparśe'pi taruṇābhyām //
Āsapt, 2, 230.1 cumbanalolupamadadharahṛtakāśmīraṃ smaran na tṛpyāmi /
Āsapt, 2, 232.1 cumbanahṛtāñjanārghaṃ sphuṭajāgararāgam īkṣaṇaṃ kṣipasi /
Āsapt, 2, 268.2 cumbananiṣedhamiṣato vadanaṃ pidadhāti pāṇibhyām //
Āsapt, 2, 426.1 mayi yāsyati kṛtvāvadhidinasaṅkhyaṃ cumbanaṃ tathāśleṣam /
Śyainikaśāstra
Śyainikaśāstra, 3, 11.1 yathā prasahya māninyāścumbanāliṅganādikam /
Caurapañcaśikā
CauP, 1, 8.2 anyonyacañcupuṭacumbanalagnapakṣmayugmābhirāmanayanāṃ śayane smarāmi //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 14.1, 2.0 aprāptayauvanābhiḥ saha bāhyatantre manīṣāyāḥ samupasthitau aṇumātraṃ tasyai prāśayitavyaṃ tāvanmātreṇaiva ubhayoḥ ānandasukhānulabdheḥ cumbanādivyāpāre anuvidhīyamāne alpasvīkāramātreṇa ānandānubhavadarśanāt na tatra ādhikyena pāśinaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 50.2, 18.0 bhūriphalayuto'pi siddharasasya hi krāmaṇārthaṃ kiṃcitsphuṭitayauvanā kāminī saṃnihitāpekṣyate bhāṣaṇacumbanāliṅganārthaṃ tatstanābhyāmaṅgamardanārthaṃ ca //