Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 1, 1.1 janmādyasya yato 'nvayāditarataś cārtheṣv abhijñaḥ svarāṭ /
BhāgPur, 1, 2, 9.1 dharmasya hy āpavargyasya nārtho 'rthāyopakalpate /
BhāgPur, 1, 2, 9.1 dharmasya hy āpavargyasya nārtho 'rthāyopakalpate /
BhāgPur, 1, 2, 9.2 nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ //
BhāgPur, 1, 2, 10.2 jīvasya tattvajijñāsā nārtho yaśceha karmabhiḥ //
BhāgPur, 1, 4, 12.2 jīvanti nātmārtham asau parāśrayaṃ mumoca nirvidya kutaḥ kalevaram //
BhāgPur, 1, 4, 29.1 bhāratavyapadeśena hy āmnāyārthaśca pradarśitaḥ /
BhāgPur, 1, 5, 3.2 kṛtavān bhārataṃ yastvaṃ sarvārthaparibṛṃhitam //
BhāgPur, 1, 5, 9.1 yathā dharmādayaścārthā munivaryānukīrtitāḥ /
BhāgPur, 1, 5, 17.2 yatra kva vābhadram abhūdamuṣya kiṃ ko vārtha āpto 'bhajatāṃ svadharmataḥ //
BhāgPur, 1, 5, 22.2 avicyuto 'rthaḥ kavibhirnirūpito yaduttamaślokaguṇānuvarṇanam //
BhāgPur, 1, 7, 51.2 na bharturnātmanaścārthe yo 'han suptān śiśūn vṛthā //
BhāgPur, 1, 8, 20.2 bhaktiyogavidhānārthaṃ kathaṃ paśyema hi striyaḥ //
BhāgPur, 1, 9, 28.1 dharmārthakāmamokṣāṃśca sahopāyān yathā mune /
BhāgPur, 1, 9, 38.2 prasabham abhisasāra madvadhārthaṃ sa bhavatu me bhagavān gatirmukundaḥ //
BhāgPur, 1, 12, 17.2 rāto vo 'nugrahārthāya viṣṇunā prabhaviṣṇunā //
BhāgPur, 1, 15, 9.1 yattejasā nṛpaśiro'ṅghrim ahan makhārtham āryo 'nujastava gajāyutasattvavīryaḥ /
BhāgPur, 1, 15, 27.1 deśakālārthayuktāni hṛttāpopaśamāni ca /
BhāgPur, 1, 15, 46.1 te sādhukṛtasarvārthā jñātvātyantikam ātmanaḥ /
BhāgPur, 1, 16, 8.2 etadarthaṃ hi bhagavān āhūtaḥ paramarṣibhiḥ /
BhāgPur, 1, 18, 17.1 tan naḥ paraṃ puṇyam asaṃvṛtārtham ākhyānam atyadbhutayoganiṣṭham /
BhāgPur, 1, 18, 44.2 parasparaṃ ghnanti śapanti vṛñjate paśūn striyo 'rthān purudasyavo janāḥ //
BhāgPur, 1, 18, 45.2 tato 'rthakāmābhiniveśitātmanāṃ śunāṃ kapīnām iva varṇasaṅkaraḥ //
BhāgPur, 1, 19, 23.2 nehātha nāmutra ca kaścanārtha ṛte parānugraham ātmaśīlam //
BhāgPur, 1, 19, 35.2 paitṛṣvaseyaprītyarthaṃ tadgotrasyāttabāndhavaḥ //
BhāgPur, 2, 1, 3.2 divā cārthehayā rājan kuṭumbabharaṇena vā //
BhāgPur, 2, 1, 18.2 manaḥ karmabhirākṣiptaṃ śubhārthe dhārayeddhiyā //
BhāgPur, 2, 2, 2.2 paribhramaṃstatra na vindate 'rthān māyāmaye vāsanayā śayānaḥ //
BhāgPur, 2, 2, 3.1 ataḥ kavirnāmasu yāvadarthaḥ syādapramatto vyavasāyabuddhiḥ /
BhāgPur, 2, 2, 3.2 siddhe 'nyathārthe na yateta tatra pariśramaṃ tatra samīkṣamāṇaḥ //
BhāgPur, 2, 2, 6.1 evaṃ svacitte svata eva siddha ātmā priyo 'rtho bhagavān anantaḥ /
BhāgPur, 2, 2, 6.2 taṃ nirvṛto niyatārtho bhajeta saṃsārahetūparamaśca yatra //
BhāgPur, 2, 3, 7.2 vidyākāmastu giriśaṃ dāmpatyārtha umāṃ satīm //
BhāgPur, 2, 3, 8.1 dharmārtha uttamaślokaṃ tantuḥ tanvan pitṝn yajet /
BhāgPur, 2, 4, 3.1 papraccha cemam evārthaṃ yan māṃ pṛcchatha sattamāḥ /
BhāgPur, 2, 5, 14.2 vāsudevāt paro brahman na cānyo 'rtho 'sti tattvataḥ //
BhāgPur, 2, 7, 18.1 nārtho balerayam urukramapādaśaucamāpaḥ śikhādhṛtavato vibudhādhipatyam /
BhāgPur, 2, 7, 47.2 śabdo na yatra purukārakavān kriyārtho māyā paraityabhimukhe ca vilajjamānā //
BhāgPur, 2, 9, 1.3 na ghaṭetārthasambandhaḥ svapnadraṣṭurivāñjasā //
BhāgPur, 2, 9, 4.1 ātmatattvaviśuddhyarthaṃ yadāha bhagavān ṛtam /
BhāgPur, 2, 9, 33.1 ṛte 'rthaṃ yat pratīyeta na pratīyeta cātmani /
BhāgPur, 2, 9, 38.1 antarhitendriyārthāya haraye vihitāñjaliḥ /
BhāgPur, 2, 9, 39.2 bhadraṃ prajānām anvicchann ātiṣṭhat svārthakāmyayā //
BhāgPur, 2, 10, 2.1 daśamasya viśuddhyarthaṃ navānām iha lakṣaṇam /
BhāgPur, 2, 10, 2.2 varṇayanti mahātmānaḥ śrutenārthena cāñjasā //
BhāgPur, 2, 10, 45.2 kartṛtvapratiṣedhārthaṃ māyayāropitaṃ hi tat //
BhāgPur, 3, 1, 4.1 na hy alpārthodayas tasya vidurasyāmalātmanaḥ /
BhāgPur, 3, 1, 33.2 yā vai svagarbheṇa dadhāra devaṃ trayī yathā yajñavitānam artham //
BhāgPur, 3, 1, 40.1 aho pṛthāpi dhriyate 'rbhakārthe rājarṣivaryeṇa vināpi tena /
BhāgPur, 3, 1, 45.2 arthāya jātasya yaduṣv ajasya vārttāṃ sakhe kīrtaya tīrthakīrteḥ //
BhāgPur, 3, 4, 15.1 ko nv īśa te pādasarojabhājāṃ sudurlabho 'rtheṣu caturṣv apīha /
BhāgPur, 3, 4, 25.3 vaktuṃ bhavān no 'rhati yaddhi viṣṇor bhṛtyāḥ svabhṛtyārthakṛtaś caranti //
BhāgPur, 3, 5, 16.1 sa viśvajanmasthitisaṃyamārthe kṛtāvatāraḥ pragṛhītaśaktiḥ /
BhāgPur, 3, 5, 17.3 puṃsāṃ niḥśreyasārthena tam āha bahumānayan //
BhāgPur, 3, 5, 22.2 viśvasthityudbhavāntārthā varṇayāmy anupūrvaśaḥ //
BhāgPur, 3, 5, 30.3 vaikārikāś ca ye devā arthābhivyañjanaṃ yataḥ //
BhāgPur, 3, 5, 42.1 viśvasya janmasthitisaṃyamārthe kṛtāvatārasya padāmbujaṃ te /
BhāgPur, 3, 5, 50.2 tvaṃ naḥ svacakṣuḥ paridehi śaktyā deva kriyārthe yadanugrahāṇām //
BhāgPur, 3, 6, 34.2 śraddhayātmaviśuddhyarthaṃ yaj jātāḥ saha vṛttibhiḥ //
BhāgPur, 3, 7, 10.1 yad arthena vināmuṣya puṃsa ātmaviparyayaḥ /
BhāgPur, 3, 7, 18.1 arthābhāvaṃ viniścitya pratītasyāpi nātmanaḥ /
BhāgPur, 3, 7, 23.1 yasmin daśavidhaḥ prāṇaḥ sendriyārthendriyas trivṛt /
BhāgPur, 3, 7, 32.1 dharmārthakāmamokṣāṇāṃ nimittāny avirodhataḥ /
BhāgPur, 3, 8, 13.1 tasyārthasūkṣmābhiniviṣṭadṛṣṭer antargato 'rtho rajasā tanīyān /
BhāgPur, 3, 8, 13.1 tasyārthasūkṣmābhiniviṣṭadṛṣṭer antargato 'rtho rajasā tanīyān /
BhāgPur, 3, 9, 9.1 yāvat pṛthaktvam idam ātmana indriyārthamāyābalaṃ bhagavato jana īśa paśyet /
BhāgPur, 3, 9, 9.2 tāvan na saṃsṛtir asau pratisaṃkrameta vyarthāpi duḥkhanivahaṃ vahatī kriyārthā //
BhāgPur, 3, 9, 10.2 daivāhatārtharacanā ṛṣayo 'pi deva yuṣmatprasaṅgavimukhā iha saṃsaranti //
BhāgPur, 3, 9, 13.2 ārādhanaṃ bhagavatas tava satkriyārtho dharmo 'rpitaḥ karhicin mriyate na yatra //
BhāgPur, 3, 10, 2.1 ye ca me bhagavan pṛṣṭās tvayy arthā bahuvittama /
BhāgPur, 3, 13, 4.1 śrutasya puṃsāṃ suciraśramasya nanv añjasā sūribhir īḍito 'rthaḥ /
BhāgPur, 3, 16, 7.2 na śrīr viraktam api māṃ vijahāti yasyāḥ prekṣālavārtha itare niyamān vahanti //
BhāgPur, 3, 16, 14.1 satīṃ vyādāya śṛṇvanto laghvīṃ gurvarthagahvarām /
BhāgPur, 3, 16, 20.1 yaṃ vai vibhūtir upayāty anuvelam anyair arthārthibhiḥ svaśirasā dhṛtapādareṇuḥ /
BhāgPur, 3, 16, 22.1 dharmasya te bhagavatas triyuga tribhiḥ svaiḥ padbhiś carācaram idaṃ dvijadevatārtham /
BhāgPur, 3, 16, 37.2 kṣemaṃ vidhāsyati sa no bhagavāṃs tryadhīśas tatrāsmadīyavimṛśena kiyān ihārthaḥ //
BhāgPur, 3, 20, 34.1 kāsi kasyāsi rambhoru ko vārthas te 'tra bhāmini /
BhāgPur, 3, 21, 21.1 taṃ tvānubhūtyoparatakriyārthaṃ svamāyayā vartitalokatantram /
BhāgPur, 3, 21, 23.3 yadartham ātmaniyamais tvayaivāhaṃ samarcitaḥ //
BhāgPur, 3, 21, 30.2 mayi tīrthīkṛtāśeṣakriyārtho māṃ prapatsyase //
BhāgPur, 3, 21, 56.1 athāpi pṛcche tvāṃ vīra yadarthaṃ tvam ihāgataḥ /
BhāgPur, 3, 22, 14.1 ahaṃ tvāśṛṇavaṃ vidvan vivāhārthaṃ samudyatam /
BhāgPur, 3, 23, 6.3 yo dehinām ayam atīva suhṛt sa deho nāvekṣitaḥ samucitaḥ kṣapituṃ madarthe //
BhāgPur, 3, 23, 8.1 anye punar bhagavato bhruva udvijṛmbhavibhraṃśitārtharacanāḥ kim urukramasya /
BhāgPur, 3, 23, 53.2 indriyārthaprasaṅgena parityaktaparātmanaḥ //
BhāgPur, 3, 23, 54.1 indriyārtheṣu sajantyā prasaṅgas tvayi me kṛtaḥ /
BhāgPur, 3, 25, 31.2 viditvārthaṃ kapilo mātur itthaṃ jātasneho yatra tanvābhijātaḥ //
BhāgPur, 3, 26, 2.1 jñānaṃ niḥśreyasārthāya puruṣasyātmadarśanam /
BhāgPur, 3, 26, 33.1 arthāśrayatvaṃ śabdasya draṣṭur liṅgatvam eva ca /
BhāgPur, 3, 26, 47.1 nabhoguṇaviśeṣo 'rtho yasya tac chrotram ucyate /
BhāgPur, 3, 26, 47.2 vāyor guṇaviśeṣo 'rtho yasya tat sparśanaṃ viduḥ //
BhāgPur, 3, 26, 48.1 tejoguṇaviśeṣo 'rtho yasya tac cakṣur ucyate /
BhāgPur, 3, 26, 48.2 ambhoguṇaviśeṣo 'rtho yasya tad rasanaṃ viduḥ /
BhāgPur, 3, 26, 48.3 bhūmer guṇaviśeṣo 'rtho yasya sa ghrāṇa ucyate //
BhāgPur, 3, 27, 4.1 arthe hy avidyamāne 'pi saṃsṛtir na nivartate /
BhāgPur, 3, 27, 28.1 madbhaktaḥ pratibuddhārtho matprasādena bhūyasā /
BhāgPur, 3, 28, 4.1 ahiṃsā satyam asteyaṃ yāvadarthaparigrahaḥ /
BhāgPur, 3, 28, 26.2 kaṇṭhaṃ ca kaustubhamaṇer adhibhūṣaṇārthaṃ kuryān manasy akhilalokanamaskṛtasya //
BhāgPur, 3, 29, 31.2 brāhmaṇeṣv api vedajño hy arthajño 'bhyadhikas tataḥ //
BhāgPur, 3, 29, 32.1 arthajñāt saṃśayacchettā tataḥ śreyān svakarmakṛt /
BhāgPur, 3, 29, 33.1 tasmān mayy arpitāśeṣakriyārthātmā nirantaraḥ /
BhāgPur, 3, 30, 2.1 yaṃ yam artham upādatte duḥkhena sukhahetave /
BhāgPur, 3, 30, 10.1 arthair āpāditair gurvyā hiṃsayetastataś ca tān /
BhāgPur, 3, 31, 14.1 yaḥ pañcabhūtaracite rahitaḥ śarīre channo 'yathendriyaguṇārthacidātmako 'ham /
BhāgPur, 3, 32, 1.3 kāmam arthaṃ ca dharmān svān dogdhi bhūyaḥ piparti tān //
BhāgPur, 3, 32, 5.1 ye svadharmān na duhyanti dhīrāḥ kāmārthahetave /
BhāgPur, 3, 32, 24.1 yadāsya cittam artheṣu sameṣv indriyavṛttibhiḥ /
BhāgPur, 3, 32, 27.2 yujyate 'bhimato hy artho yad asaṅgas tu kṛtsnaśaḥ //
BhāgPur, 3, 32, 28.2 avabhāty artharūpeṇa bhrāntyā śabdādidharmiṇā //
BhāgPur, 3, 32, 32.2 dvayor apy eka evārtho bhagavacchabdalakṣaṇaḥ //
BhāgPur, 3, 32, 33.1 yathendriyaiḥ pṛthagdvārair artho bahuguṇāśrayaḥ /
BhāgPur, 4, 1, 51.1 yogaṃ kriyonnatir darpam arthaṃ buddhir asūyata /
BhāgPur, 4, 6, 44.1 tvam eva dharmārthadughābhipattaye dakṣeṇa sūtreṇa sasarjithādhvaram /
BhāgPur, 4, 7, 27.3 dharmopalakṣaṇam idaṃ trivṛd adhvarākhyaṃ jñātaṃ yadartham adhidaivam ado vyavasthāḥ //
BhāgPur, 4, 7, 29.2 tava varada varāṅghrāv āśiṣehākhilārthe hy api munibhir asaktair ādareṇārhaṇīye /
BhāgPur, 4, 7, 31.3 jñānasya cārthasya guṇasya cāśrayo māyāmayād vyatirikto matas tvam //
BhāgPur, 4, 7, 44.2 tvanmāyayārtham abhipadya kalevare 'smin kṛtvā mamāham iti durmatir utpathaiḥ svaiḥ /
BhāgPur, 4, 8, 12.2 nūnaṃ veda bhavān yasya durlabhe 'rthe manorathaḥ //
BhāgPur, 4, 8, 24.2 evaṃ saṃjalpitaṃ mātur ākarṇyārthāgamaṃ vacaḥ /
BhāgPur, 4, 8, 41.1 dharmārthakāmamokṣākhyaṃ ya icchecchreya ātmanaḥ /
BhāgPur, 4, 8, 64.3 kiṃvā na riṣyate kāmo dharmo vārthena saṃyutaḥ //
BhāgPur, 4, 9, 17.1 satyāśiṣo hi bhagavaṃs tava pādapadmamāśīs tathānubhajataḥ puruṣārthamūrteḥ /
BhāgPur, 4, 9, 28.3 labdhvāpy asiddhārtham ivaikajanmanā kathaṃ svam ātmānam amanyatārthavit //
BhāgPur, 4, 9, 28.3 labdhvāpy asiddhārtham ivaikajanmanā kathaṃ svam ātmānam amanyatārthavit //
BhāgPur, 4, 9, 36.3 vāñchanti taddāsyam ṛte 'rtham ātmano yadṛcchayā labdhamanaḥsamṛddhayaḥ //
BhāgPur, 4, 13, 45.2 paṇḍito bahu manyeta yadarthāḥ kleśadā gṛhāḥ //
BhāgPur, 4, 18, 5.1 tān anādṛtya yo 'vidvānarthānārabhate svayam /
BhāgPur, 4, 18, 5.2 tasya vyabhicarantyarthā ārabdhāśca punaḥ punaḥ //
BhāgPur, 4, 18, 7.2 corībhūte 'tha loke 'haṃ yajñārthe 'grasamoṣadhīḥ //
BhāgPur, 4, 19, 7.2 dogdhi smābhīpsitānarthānyajamānasya bhārata //
BhāgPur, 4, 19, 28.1 vayaṃ marutvantamihārthanāśanaṃ hvayāmahe tvacchravasā hatatviṣam /
BhāgPur, 4, 21, 20.2 sarveṣāmupakārārthaṃ tadā anuvadanniva //
BhāgPur, 4, 21, 25.1 tatprajā bhartṛpiṇḍārthaṃ svārthamevānasūyavaḥ /
BhāgPur, 4, 21, 25.1 tatprajā bhartṛpiṇḍārthaṃ svārthamevānasūyavaḥ /
BhāgPur, 4, 21, 33.2 amāyinaḥ kāmadughāṅghripaṅkajaṃ yathādhikārāvasitārthasiddhayaḥ //
BhāgPur, 4, 21, 34.2 sampadyate 'rthāśayaliṅganāmabhirviśuddhavijñānaghanaḥ svarūpataḥ //
BhāgPur, 4, 21, 42.2 samādhinā bibhrati hārthadṛṣṭaye yatredamādarśa ivāvabhāsate //
BhāgPur, 4, 22, 13.1 kaccinnaḥ kuśalaṃ nāthā indriyārthārthavedinām /
BhāgPur, 4, 22, 13.1 kaccinnaḥ kuśalaṃ nāthā indriyārthārthavedinām /
BhāgPur, 4, 22, 23.1 arthendriyārāmasagoṣṭhyatṛṣṇayā tatsaṃmatānāmaparigraheṇa ca /
BhāgPur, 4, 22, 28.1 ātmānamindriyārthaṃ ca paraṃ yadubhayorapi /
BhāgPur, 4, 22, 32.1 nātaḥ parataro loke puṃsaḥ svārthavyatikramaḥ /
BhāgPur, 4, 22, 33.1 arthendriyārthābhidhyānaṃ sarvārthāpahnavo nṛṇām /
BhāgPur, 4, 22, 33.1 arthendriyārthābhidhyānaṃ sarvārthāpahnavo nṛṇām /
BhāgPur, 4, 22, 33.1 arthendriyārthābhidhyānaṃ sarvārthāpahnavo nṛṇām /
BhāgPur, 4, 22, 34.2 dharmārthakāmamokṣāṇāṃ yadatyantavighātakam //
BhāgPur, 4, 22, 35.1 tatrāpi mokṣa evārtha ātyantikatayeṣyate /
BhāgPur, 4, 22, 35.2 traivargyo 'rtho yato nityaṃ kṛtāntabhayasaṃyutaḥ //
BhāgPur, 4, 22, 52.2 nāsajjatendriyārtheṣu nirahaṃmatirarkavat //
BhāgPur, 4, 22, 59.2 kubera iva kośāḍhyo guptārtho varuṇo yathā //
BhāgPur, 4, 23, 2.2 niṣpāditeśvarādeśo yadarthamiha jajñivān //
BhāgPur, 4, 23, 35.2 dharmārthakāmamokṣāṇāṃ samyak siddhimabhīpsubhiḥ /
BhāgPur, 4, 24, 40.1 arthaliṅgāya nabhase namo 'ntarbahirātmane /
BhāgPur, 4, 24, 59.1 na yasya cittaṃ bahirarthavibhramaṃ tamoguhāyāṃ ca viśuddhamāviśat /
BhāgPur, 4, 25, 6.1 gṛheṣu kūṭadharmeṣu putradāradhanārthadhīḥ /
BhāgPur, 4, 25, 39.1 dharmo hyatrārthakāmau ca prajānando 'mṛtaṃ yaśaḥ /
BhāgPur, 4, 25, 45.2 pṛthagviṣayagatyarthaṃ tasyāṃ yaḥ kaścaneśvaraḥ //
BhāgPur, 8, 6, 13.1 taṃ tvāṃ vayaṃ nātha samujjihānaṃ sarojanābhāticirepsitārtham /
BhāgPur, 8, 6, 14.1 sa tvaṃ vidhatsvākhilalokapālā vayaṃ yadarthāstava pādamūlam /
BhāgPur, 8, 6, 20.1 arayo 'pi hi saṃdheyāḥ sati kāryārthagaurave /
BhāgPur, 8, 6, 20.2 ahimūṣikavaddevā hy arthasya padavīṃ gataiḥ //
BhāgPur, 8, 6, 24.2 na saṃrambheṇa sidhyanti sarvārthāḥ sāntvayā yathā //
BhāgPur, 8, 6, 32.2 udyamaṃ paramaṃ cakruramṛtārthe parantapa //
BhāgPur, 8, 7, 2.1 ārebhire surā yattā amṛtārthe kurūdvaha /
BhāgPur, 8, 7, 5.2 mamanthuḥ paramaṃ yattā amṛtārthaṃ payonidhim //
BhāgPur, 8, 7, 38.2 etāvān hi prabhorartho yaddīnaparipālanam //
BhāgPur, 8, 8, 7.2 pūrayaty arthino yo 'rthaiḥ śaśvadbhuvi yathā bhavān //
BhāgPur, 8, 8, 38.3 mā khidyata mitho 'rthaṃ vaḥ sādhayiṣye svamāyayā //
BhāgPur, 8, 8, 39.1 mithaḥ kalirabhūt teṣāṃ tadarthe tarṣacetasām /
BhāgPur, 10, 1, 23.2 janiṣyate tatpriyārthaṃ saṃbhavantu surastriyaḥ //
BhāgPur, 10, 1, 25.2 ādiṣṭā prabhuṇāṃśena kāryārthe sambhaviṣyati //
BhāgPur, 10, 2, 21.1 kimadya tasminkaraṇīyamāśu me yadarthatantro na vihanti vikramam /
BhāgPur, 10, 4, 8.2 apothayacchilāpṛṣṭhe svārthonmūlitasauhṛdaḥ //
BhāgPur, 10, 5, 16.2 viṣṇorārādhanārthāya svaputrasyodayāya ca //
BhāgPur, 11, 1, 24.1 bhagavān jñātasarvārtha īśvaro 'pi tadanyathā /
BhāgPur, 11, 2, 8.1 ahaṃ kila purānantaṃ prajārtho bhuvi muktidam /
BhāgPur, 11, 2, 20.1 navābhavan mahābhāgā munayo hy arthaśaṃsinaḥ /
BhāgPur, 11, 2, 48.1 gṛhītvāpīndriyair arthān yo na dveṣṭi na hṛṣyati /
BhāgPur, 11, 3, 27.2 janmakarmaguṇānāṃ ca tadarthe 'khilaceṣṭitam //
BhāgPur, 11, 3, 36.4 arthoktam āha yadṛte na niṣedhasiddhiḥ //
BhāgPur, 11, 3, 37.3 jñānakriyārthaphalarūpatayoruśakti /
BhāgPur, 11, 3, 46.2 naiṣkarmyaṃ labhate siddhiṃ rocanārthā phalaśrutiḥ //
BhāgPur, 11, 4, 20.1 devāsure yudhi ca daityapatīn surārthe hatvāntareṣu bhuvanāny adadhāt kalābhiḥ /
BhāgPur, 11, 6, 17.2 arthāñ juṣann api hṛṣīkapate na lipto ye 'nye svataḥ parihṛtād api bibhyati sma //
BhāgPur, 11, 7, 2.2 yadartham avatīrṇo 'ham aṃśena brahmaṇārthitaḥ //
BhāgPur, 11, 7, 27.1 prāyo dharmārthakāmeṣu vivitsāyāṃ ca mānavāḥ /
BhāgPur, 11, 7, 62.1 ekadā jagmatus tāsām annārthaṃ tau kuṭumbinau /
BhāgPur, 11, 7, 70.2 jijīviṣe kim arthaṃ vā vidhuro duḥkhajīvitaḥ //
BhāgPur, 11, 8, 15.2 bhuṅkte tad api tac cānyo madhuhevārthavin madhu //
BhāgPur, 11, 8, 24.2 tān śulkadān vittavataḥ kāntān mene 'rthakāmukī //
BhāgPur, 11, 9, 6.1 teṣām abhyavahārārthaṃ śālīn rahasi pārthiva /
BhāgPur, 11, 9, 26.1 jāyātmajārthapaśubhṛtyagṛhāptavargān puṣṇāti yatpriyacikīrṣayā vitanvan /
BhāgPur, 11, 9, 29.1 labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ /
BhāgPur, 11, 10, 6.2 asatvaro 'rthajijñāsur anasūyur amoghavāk //
BhāgPur, 11, 10, 7.2 udāsīnaḥ samaṃ paśyan sarveṣv artham ivātmanaḥ //
BhāgPur, 11, 10, 17.2 bhoktuś ca duḥkhasukhayoḥ ko nv artho vivaśaṃ bhajet //
BhāgPur, 11, 10, 20.1 ko 'nv arthaḥ sukhayaty enaṃ kāmo vā mṛtyur antike /
BhāgPur, 11, 11, 9.1 indriyair indriyārtheṣu guṇair api guṇeṣu ca /
BhāgPur, 11, 11, 23.1 madarthe dharmakāmārthān ācaran madapāśrayaḥ /
BhāgPur, 11, 11, 23.1 madarthe dharmakāmārthān ācaran madapāśrayaḥ /
BhāgPur, 11, 13, 29.1 ahaṃkārakṛtaṃ bandham ātmano 'rthaviparyayam /
BhāgPur, 11, 13, 32.1 yo jāgare bahir anukṣaṇadharmiṇo 'rthān bhuṅkte samastakaraṇair hṛdi tatsadṛkṣān /
BhāgPur, 11, 13, 33.1 evaṃ vimṛśya guṇato manasas tryavasthā manmāyayā mayi kṛtā iti niścitārthāḥ /
BhāgPur, 11, 14, 10.2 anye vadanti svārthaṃ vā aiśvaryaṃ tyāgabhojanam /
BhāgPur, 11, 17, 18.2 atuṣṭir arthopacayair vaiśyaprakṛtayas tv imāḥ //
BhāgPur, 11, 17, 31.2 gurave vinyased dehaṃ svādhyāyārthaṃ bṛhadvrataḥ //
BhāgPur, 11, 18, 24.1 puragrāmavrajān sārthān bhikṣārthaṃ praviśaṃś caret /
BhāgPur, 11, 18, 34.1 āhārārthaṃ samīheta yuktaṃ tatprāṇadhāraṇam /
BhāgPur, 11, 19, 2.2 svargaś caivāpavargaś ca nānyo 'rtho madṛte priyaḥ //
BhāgPur, 11, 19, 22.1 madartheṣv aṅgaceṣṭā ca vacasā madguṇeraṇam /
BhāgPur, 11, 19, 23.1 madarthe 'rthaparityāgo bhogasya ca sukhasya ca /
BhāgPur, 11, 19, 23.1 madarthe 'rthaparityāgo bhogasya ca sukhasya ca /
BhāgPur, 11, 19, 23.2 iṣṭaṃ dattaṃ hutaṃ japtaṃ madarthaṃ yad vrataṃ tapaḥ //
BhāgPur, 11, 19, 24.2 mayi saṃjāyate bhaktiḥ ko 'nyo 'rtho 'syāvaśiṣyate //
BhāgPur, 11, 20, 4.2 śreyas tv anupalabdhe 'rthe sādhyasādhanayor api //
BhāgPur, 11, 20, 14.2 apramatta idaṃ jñātvā martyam apy arthasiddhidam //
BhāgPur, 11, 21, 3.2 dravyasya vicikitsārthaṃ guṇadoṣau śubhāśubhau /
BhāgPur, 11, 21, 3.3 dharmārthaṃ vyavahārārthaṃ yātrārtham iti cānagha //
BhāgPur, 11, 21, 3.3 dharmārthaṃ vyavahārārthaṃ yātrārtham iti cānagha //
BhāgPur, 11, 21, 3.3 dharmārthaṃ vyavahārārthaṃ yātrārtham iti cānagha //
BhāgPur, 11, 21, 6.2 dhātuṣūddhava kalpyanta eteṣāṃ svārthasiddhaye //
BhāgPur, 11, 21, 7.2 guṇadoṣau vidhīyete niyamārthaṃ hi karmaṇām //
BhāgPur, 11, 21, 16.2 guṇadoṣārthaniyamas tadbhidām eva bādhate //
BhāgPur, 11, 21, 21.2 tato 'sya svārthavibhraṃśo mūrchitasya mṛtasya ca //
BhāgPur, 11, 21, 25.1 natān aviduṣaḥ svārthaṃ bhrāmyato vṛjinādhvani /
BhāgPur, 11, 21, 31.2 āśiṣo hṛdi saṃkalpya tyajanty arthān yathā vaṇik //
BhāgPur, 11, 21, 43.2 etāvān sarvavedārthaḥ śabda āsthāya māṃ bhidām /