Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 671
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uddhava uvāca / (1.1) Par.?
atha te tadanujñātā bhuktvā pītvā ca vāruṇīm / (1.2) Par.?
tayā vibhraṃśitajñānā duruktair marma paspṛśuḥ // (1.3) Par.?
teṣāṃ maireyadoṣeṇa viṣamīkṛtacetasām / (2.1) Par.?
nimrocati ravāv āsīd veṇūnām iva mardanam // (2.2) Par.?
bhagavān svātmamāyāyā gatiṃ tām avalokya saḥ / (3.1) Par.?
sarasvatīm upaspṛśya vṛkṣamūlam upāviśat // (3.2) Par.?
ahaṃ cokto bhagavatā prapannārtihareṇa ha / (4.1) Par.?
badarīṃ tvaṃ prayāhīti svakulaṃ saṃjihīrṣuṇā // (4.2) Par.?
tathāpi tadabhipretaṃ jānann aham ariṃdama / (5.1) Par.?
pṛṣṭhato 'nvagamaṃ bhartuḥ pādaviśleṣaṇākṣamaḥ // (5.2) Par.?
adrākṣam ekam āsīnaṃ vicinvan dayitaṃ patim / (6.1) Par.?
śrīniketaṃ sarasvatyāṃ kṛtaketam aketanam // (6.2) Par.?
śyāmāvadātaṃ virajaṃ praśāntāruṇalocanam / (7.1) Par.?
dorbhiś caturbhir viditaṃ pītakauśāmbareṇa ca // (7.2) Par.?
vāma ūrāv adhiśritya dakṣiṇāṅghrisaroruham / (8.1) Par.?
apāśritārbhakāśvattham akṛśaṃ tyaktapippalam // (8.2) Par.?
tasmin mahābhāgavato dvaipāyanasuhṛtsakhā / (9.1) Par.?
lokān anucaran siddha āsasāda yadṛcchayā // (9.2) Par.?
tasyānuraktasya muner mukundaḥ pramodabhāvānatakaṃdharasya / (10.1) Par.?
āśṛṇvato mām anurāgahāsasamīkṣayā viśramayann uvāca // (10.2) Par.?
śrībhagavān uvāca / (11.1) Par.?
vedāham antar manasīpsitaṃ te dadāmi yat tad duravāpam anyaiḥ / (11.2) Par.?
sattre purā viśvasṛjāṃ vasūnāṃ matsiddhikāmena vaso tvayeṣṭaḥ // (11.3) Par.?
sa eṣa sādho caramo bhavānām āsāditas te madanugraho yat / (12.1) Par.?
yan māṃ nṛlokān raha utsṛjantaṃ diṣṭyā dadṛśvān viśadānuvṛttyā // (12.2) Par.?
purā mayā proktam ajāya nābhye padme niṣaṇṇāya mamādisarge / (13.1) Par.?
jñānaṃ paraṃ manmahimāvabhāsaṃ yat sūrayo bhāgavataṃ vadanti // (13.2) Par.?
ity ādṛtoktaḥ paramasya puṃsaḥ pratikṣaṇānugrahabhājano 'ham / (14.1) Par.?
snehottharomā skhalitākṣaras taṃ muñcañchucaḥ prāñjalir ābabhāṣe // (14.2) Par.?
ko nv īśa te pādasarojabhājāṃ sudurlabho 'rtheṣu caturṣv apīha / (15.1) Par.?
tathāpi nāhaṃ pravṛṇomi bhūman bhavatpadāmbhojaniṣevaṇotsukaḥ // (15.2) Par.?
karmāṇy anīhasya bhavo 'bhavasya te durgāśrayo 'thāribhayāt palāyanam / (16.1) Par.?
kālātmano yat pramadāyutāśramaḥ svātmanrateḥ khidyati dhīr vidām iha // (16.2) Par.?
mantreṣu māṃ vā upahūya yat tvam akuṇṭhitākhaṇḍasadātmabodhaḥ / (17.1) Par.?
pṛccheḥ prabho mugdha ivāpramattas tan no mano mohayatīva deva // (17.2) Par.?
jñānaṃ paraṃ svātmarahaḥprakāśaṃ provāca kasmai bhagavān samagram / (18.1) Par.?
api kṣamaṃ no grahaṇāya bhartar vadāñjasā yad vṛjinaṃ tarema // (18.2) Par.?
ity āveditahārdāya mahyaṃ sa bhagavān paraḥ / (19.1) Par.?
ādideśāravindākṣa ātmanaḥ paramāṃ sthitim // (19.2) Par.?
sa evam ārādhitapādatīrthād adhītatattvātmavibodhamārgaḥ / (20.1) Par.?
praṇamya pādau parivṛtya devam ihāgato 'haṃ virahāturātmā // (20.2) Par.?
so 'haṃ taddarśanāhlādaviyogārtiyutaḥ prabho / (21.1) Par.?
gamiṣye dayitaṃ tasya badaryāśramamaṇḍalam // (21.2) Par.?
yatra nārāyaṇo devo naraś ca bhagavān ṛṣiḥ / (22.1) Par.?
mṛdu tīvraṃ tapo dīrghaṃ tepāte lokabhāvanau // (22.2) Par.?
śrīśuka uvāca / (23.1) Par.?
ity uddhavād upākarṇya suhṛdāṃ duḥsahaṃ vadham / (23.2) Par.?
jñānenāśamayat kṣattā śokam utpatitaṃ budhaḥ // (23.3) Par.?
sa taṃ mahābhāgavataṃ vrajantaṃ kauravarṣabhaḥ / (24.1) Par.?
viśrambhād abhyadhattedaṃ mukhyaṃ kṛṣṇaparigrahe // (24.2) Par.?
vidura uvāca / (25.1) Par.?
jñānaṃ paraṃ svātmarahaḥprakāśaṃ yad āha yogeśvara īśvaras te / (25.2) Par.?
vaktuṃ bhavān no 'rhati yaddhi viṣṇor bhṛtyāḥ svabhṛtyārthakṛtaś caranti // (25.3) Par.?
uddhava uvāca / (26.1) Par.?
nanu te tattvasaṃrādhya ṛṣiḥ kauṣāravo 'ntike / (26.2) Par.?
sākṣād bhagavatādiṣṭo martyalokaṃ jihāsatā // (26.3) Par.?
śrīśuka uvāca / (27.1) Par.?
iti saha vidureṇa viśvamūrter guṇakathayā sudhayā plāvitorutāpaḥ / (27.2) Par.?
kṣaṇam iva puline yamasvasus tāṃ samuṣita aupagavir niśāṃ tato 'gāt // (27.3) Par.?
rājovāca / (28.1) Par.?
nidhanam upagateṣu vṛṣṇibhojeṣv adhirathayūthapayūthapeṣu mukhyaḥ / (28.2) Par.?
sa tu katham avaśiṣṭa uddhavo yaddharir api tatyaja ākṛtiṃ tryadhīśaḥ // (28.3) Par.?
śrīśuka uvāca / (29.1) Par.?
brahmaśāpāpadeśena kālenāmoghavāñchitaḥ / (29.2) Par.?
saṃhṛtya svakulaṃ sphītaṃ tyakṣyan deham acintayat // (29.3) Par.?
asmāl lokād uparate mayi jñānaṃ madāśrayam / (30.1) Par.?
arhaty uddhava evāddhā sampraty ātmavatāṃ varaḥ // (30.2) Par.?
noddhavo 'ṇv api mannyūno yad guṇair nārditaḥ prabhuḥ / (31.1) Par.?
ato madvayunaṃ lokaṃ grāhayann iha tiṣṭhatu // (31.2) Par.?
evaṃ trilokaguruṇā saṃdiṣṭaḥ śabdayoninā / (32.1) Par.?
badaryāśramam āsādya harim īje samādhinā // (32.2) Par.?
viduro 'py uddhavāc chrutvā kṛṣṇasya paramātmanaḥ / (33.1) Par.?
krīḍayopāttadehasya karmāṇi ślāghitāni ca // (33.2) Par.?
dehanyāsaṃ ca tasyaivaṃ dhīrāṇāṃ dhairyavardhanam / (34.1) Par.?
anyeṣāṃ duṣkarataraṃ paśūnāṃ viklavātmanām // (34.2) Par.?
ātmānaṃ ca kuruśreṣṭha kṛṣṇena manasekṣitam / (35.1) Par.?
dhyāyan gate bhāgavate ruroda premavihvalaḥ / (35.2) Par.?
kālindyāḥ katibhiḥ siddha ahobhir bharatarṣabha / (35.3) Par.?
prāpadyata svaḥsaritaṃ yatra mitrāsuto muniḥ // (35.4) Par.?
Duration=0.13181614875793 secs.