Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 51, 3.2 sasena cid vimadāyāvaho vasv ājāv adriṃ vāvasānasya nartayan //
ṚV, 1, 52, 15.1 ārcann atra marutaḥ sasminn ājau viśve devāso amadann anu tvā /
ṚV, 1, 63, 6.1 tvāṃ ha tyad indrārṇasātau svarmīḍhe nara ājā havante /
ṚV, 1, 81, 1.2 tam in mahatsv ājiṣūtem arbhe havāmahe sa vājeṣu pra no 'viṣat //
ṚV, 1, 81, 3.1 yad udīrata ājayo dhṛṣṇave dhīyate dhanā /
ṚV, 1, 102, 3.2 ājā na indra manasā puruṣṭuta tvāyadbhyo maghavañcharma yaccha naḥ //
ṚV, 1, 102, 10.1 tvaṃ jigetha na dhanā rurodhithārbheṣv ājā maghavan mahatsu ca /
ṚV, 1, 112, 10.1 yābhir viśpalāṃ dhanasām atharvyaṃ sahasramīᄆha ājāv ajinvatam /
ṚV, 1, 116, 2.2 tad rāsabho nāsatyā sahasram ājā yamasya pradhane jigāya //
ṚV, 1, 116, 15.1 caritraṃ hi ver ivācchedi parṇam ājā khelasya paritakmyāyām /
ṚV, 1, 130, 8.1 indraḥ samatsu yajamānam āryam prāvad viśveṣu śatamūtir ājiṣu svarmīᄆheṣv ājiṣu /
ṚV, 1, 130, 8.1 indraḥ samatsu yajamānam āryam prāvad viśveṣu śatamūtir ājiṣu svarmīᄆheṣv ājiṣu /
ṚV, 1, 176, 5.2 ājāv indrasyendo prāvo vājeṣu vājinam //
ṚV, 1, 179, 3.2 jayāved atra śatanītham ājiṃ yat samyañcā mithunāv abhy ajāva //
ṚV, 2, 34, 3.1 ukṣante aśvāṁ atyāṁ ivājiṣu nadasya karṇais turayanta āśubhiḥ /
ṚV, 3, 32, 6.1 tvam apo yaddha vṛtraṃ jaghanvāṁ atyāṁ iva prāsṛjaḥ sartavājau /
ṚV, 3, 53, 24.2 hinvanty aśvam araṇaṃ na nityaṃ jyāvājam pari ṇayanty ājau //
ṚV, 4, 16, 19.1 ebhir nṛbhir indra tvāyubhiṣ ṭvā maghavadbhir maghavan viśva ājau /
ṚV, 4, 17, 9.1 ayaṃ vṛtaś cātayate samīcīr ya ājiṣu maghavā śṛṇva ekaḥ /
ṚV, 4, 20, 3.2 śvaghnīva vajrin sanaye dhanānāṃ tvayā vayam arya ājiṃ jayema //
ṚV, 4, 24, 8.1 yadā samaryaṃ vy aced ṛghāvā dīrghaṃ yad ājim abhy akhyad aryaḥ /
ṚV, 4, 41, 8.1 tā vāṃ dhiyo 'vase vājayantīr ājiṃ na jagmur yuvayūḥ sudānū /
ṚV, 4, 41, 11.2 yad didyavaḥ pṛtanāsu prakrīᄆān tasya vāṃ syāma sanitāra ājeḥ //
ṚV, 4, 42, 5.2 kṛṇomy ājim maghavāham indra iyarmi reṇum abhibhūtyojāḥ //
ṚV, 4, 58, 10.1 abhy arṣata suṣṭutiṃ gavyam ājim asmāsu bhadrā draviṇāni dhatta /
ṚV, 5, 35, 7.1 asmākam indra duṣṭaram puroyāvānam ājiṣu /
ṚV, 5, 41, 4.2 pūṣā bhagaḥ prabhṛthe viśvabhojā ājiṃ na jagmur āśvaśvatamāḥ //
ṚV, 6, 19, 3.2 yūtheva paśvaḥ paśupā damūnā asmāṁ indrābhy ā vavṛtsvājau //
ṚV, 6, 20, 13.1 tava ha tyad indra viśvam ājau sasto dhunīcumurī yā ha siṣvap /
ṚV, 6, 24, 6.2 taṃ tvābhiḥ suṣṭutibhir vājayanta ājiṃ na jagmur girvāho aśvāḥ //
ṚV, 6, 35, 2.1 karhi svit tad indra yan nṛbhir nṝn vīrair vīrān nīᄆayāse jayājīn /
ṚV, 6, 75, 2.1 dhanvanā gā dhanvanājiṃ jayema dhanvanā tīvrāḥ samado jayema /
ṚV, 7, 32, 17.1 tvaṃ viśvasya dhanadā asi śruto ya īm bhavanty ājayaḥ /
ṚV, 7, 83, 2.1 yatrā naraḥ samayante kṛtadhvajo yasminn ājā bhavati kiṃ cana priyam /
ṚV, 7, 83, 6.1 yuvāṃ havanta ubhayāsa ājiṣv indraṃ ca vasvo varuṇaṃ ca sātaye /
ṚV, 7, 98, 4.2 yad vā nṛbhir vṛta indrābhiyudhyās taṃ tvayājiṃ sauśravasaṃ jayema //
ṚV, 8, 45, 7.1 yad ājiṃ yāty ājikṛd indraḥ svaśvayur upa /
ṚV, 8, 45, 7.1 yad ājiṃ yāty ājikṛd indraḥ svaśvayur upa /
ṚV, 8, 53, 6.1 ājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsv ābhagam /
ṚV, 8, 53, 8.1 ahaṃ hi te harivo brahma vājayur ājiṃ yāmi sadotibhiḥ /
ṚV, 8, 54, 6.1 ājipate nṛpate tvam iddhi no vāja ā vakṣi sukrato /
ṚV, 8, 84, 8.1 tam marjayanta sukratum puroyāvānam ājiṣu /
ṚV, 8, 96, 14.2 nabho na kṛṣṇam avatasthivāṃsam iṣyāmi vo vṛṣaṇo yudhyatājau //
ṚV, 9, 32, 5.2 agann ājiṃ yathā hitam //
ṚV, 9, 66, 8.2 vipram ājā vivasvataḥ //
ṚV, 9, 91, 1.1 asarji vakvā rathye yathājau dhiyā manotā prathamo manīṣī /
ṚV, 9, 97, 13.2 indrasyeva vagnur ā śṛṇva ājau pracetayann arṣati vācam emām //
ṚV, 9, 97, 20.1 araśmāno ye 'rathā ayuktā atyāso na sasṛjānāsa ājau /
ṚV, 10, 61, 1.1 idam itthā raudraṃ gūrtavacā brahma kratvā śacyām antar ājau /
ṚV, 10, 61, 8.1 sa īṃ vṛṣā na phenam asyad ājau smad ā paraid apa dabhracetāḥ /
ṚV, 10, 68, 2.2 jane mitro na dampatī anakti bṛhaspate vājayāśūṃr ivājau //
ṚV, 10, 75, 9.1 sukhaṃ rathaṃ yuyuje sindhur aśvinaṃ tena vājaṃ saniṣad asminn ājau /
ṚV, 10, 102, 1.2 asminn ājau puruhūta śravāyye dhanabhakṣeṣu no 'va //
ṚV, 10, 102, 5.1 ny akrandayann upayanta enam amehayan vṛṣabham madhya ājeḥ /
ṚV, 10, 102, 12.2 vṛṣā yad ājiṃ vṛṣaṇā siṣāsasi codayan vadhriṇā yujā //
ṚV, 10, 156, 1.1 agniṃ hinvantu no dhiyaḥ saptim āśum ivājiṣu /