Occurrences

Bṛhadāraṇyakopaniṣad

Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.2 sūryaś cakṣur vātaḥ prāṇo vyāttam agnir vaiśvānaraḥ saṃvatsara ātmāśvasya medhyasya /
BĀU, 1, 2, 3.1 sa tredhātmānaṃ vyakurutādityaṃ tṛtīyaṃ vāyuṃ tṛtīyam /
BĀU, 1, 2, 4.1 so 'kāmayata dvitīyo ma ātmā jāyeteti /
BĀU, 1, 2, 5.2 sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiñca ṛco yajūṃṣi sāmāni chandāṃsi yajñān prajāṃ paśūn /
BĀU, 1, 2, 7.6 taṃ saṃvatsarasya parastād ātmana ālabhata /
BĀU, 1, 2, 7.10 tasya saṃvatsara ātmā /
BĀU, 1, 2, 7.12 tasyeme lokā ātmānaḥ /
BĀU, 1, 2, 7.17 mṛtyur asyātmā bhavati /
BĀU, 1, 3, 2.4 yat kalyāṇaṃ vadati tad ātmane /
BĀU, 1, 3, 3.4 yat kalyāṇaṃ jighrati tad ātmane /
BĀU, 1, 3, 4.4 yat kalyāṇaṃ paśyati tad ātmane /
BĀU, 1, 3, 5.4 yat kalyāṇaṃ śṛṇoti tad ātmane /
BĀU, 1, 3, 6.4 yat kalyāṇaṃ saṃkalpayati tad ātmane /
BĀU, 1, 3, 7.7 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
BĀU, 1, 3, 17.1 athātmane 'nnādyam āgāyat /
BĀU, 1, 3, 18.3 tad ātmana āgāsīḥ /
BĀU, 1, 3, 28.11 atha yānītarāṇi stotrāṇi teṣv ātmane 'nnādyam āgāyet /
BĀU, 1, 3, 28.14 sa eṣa evaṃvid udgātātmane vā yajamānāya vā yaṃ kāmaṃ kāmayate tam āgāyati /
BĀU, 1, 4, 1.1 ātmaivedam agra āsīt puruṣavidhaḥ /
BĀU, 1, 4, 1.2 so 'nuvīkṣya nānyad ātmano 'paśyat /
BĀU, 1, 4, 3.5 sa imam evātmānaṃ dvedhāpātayat /
BĀU, 1, 4, 4.1 so heyam īkṣāṃcakre kathaṃ nu mātmana eva janayitvā sambhavati /
BĀU, 1, 4, 7.11 ātmety evopāsīta /
BĀU, 1, 4, 7.13 tad etat padanīyam asya sarvasya yad ayam ātmā /
BĀU, 1, 4, 8.1 tad etat preyaḥ putrāt preyo vittāt preyo 'nyasmāt sarvasmād antarataraṃ yad ayam ātmā /
BĀU, 1, 4, 8.2 sa yo 'nyam ātmanaḥ priyaṃ bruvāṇaṃ brūyāt priyaṃ rotsyatītīśvaro ha tathaiva syāt /
BĀU, 1, 4, 8.3 ātmānam eva priyam upāsīta /
BĀU, 1, 4, 8.4 sa ya ātmānam eva priyam upāste na hāsya priyaṃ pramāyukaṃ bhavati //
BĀU, 1, 4, 10.2 tad ātmānam evāvet /
BĀU, 1, 4, 10.11 ātmā hy eṣāṃ sa bhavati /
BĀU, 1, 4, 15.7 ātmānam eva lokam upāsīta /
BĀU, 1, 4, 15.8 sa ya ātmānam eva lokam upāste na hāsya karma kṣīyate /
BĀU, 1, 4, 15.9 asmāddhyevātmano yadyat kāmayate tattat sṛjate //
BĀU, 1, 4, 16.1 atho ayaṃ vā ātmā sarveṣāṃ bhūtānāṃ lokaḥ /
BĀU, 1, 4, 17.1 ātmaivedam agra āsīd eka eva /
BĀU, 1, 4, 17.9 mana evāsyātmā /
BĀU, 1, 4, 17.16 ātmaivāsya karma /
BĀU, 1, 4, 17.17 ātmanā hi karma karoti /
BĀU, 1, 5, 1.3 trīṇy ātmane 'kuruta paśubhya ekaṃ prāyacchat /
BĀU, 1, 5, 3.1 trīṇy ātmane 'kuruteti mano vācaṃ prāṇaṃ tāny ātmane 'kuruta /
BĀU, 1, 5, 3.1 trīṇy ātmane 'kuruteti mano vācaṃ prāṇaṃ tāny ātmane 'kuruta /
BĀU, 1, 5, 3.8 etanmayo vā ayam ātmā /
BĀU, 1, 5, 15.3 ātmaivāsya ṣoḍaśī kalā /
BĀU, 1, 5, 15.5 tad etan nabhyaṃ yad ayam ātmā /
BĀU, 1, 5, 15.7 tasmād yady api sarvajyāniṃ jīyata ātmanā cej jīvati pradhināgād ity evāhuḥ //
BĀU, 1, 5, 20.3 sa eṣa evaṃvit sarveṣāṃ bhūtānām ātmā bhavati /
BĀU, 1, 6, 3.1 atha karmaṇām ātmety etad eṣām uktham /
BĀU, 1, 6, 3.7 tad etat trayaṃ sad ekam ayam ātmā /
BĀU, 1, 6, 3.8 ātmo ekaḥ sann etat trayam /
BĀU, 2, 1, 13.1 sa hovāca gārgyaḥ ya evāyam ātmani puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 20.1 sa yathorṇavābhis tantunoccared yathā agneḥ kṣudrā viṣphuliṅgā vyuccaranty evam evāsmād ātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti /
BĀU, 2, 3, 4.2 idam eva mūrtaṃ yad anyat prāṇācca yaś cāyam antar ātmann ākāśaḥ /
BĀU, 2, 3, 5.1 athāmūrtaṃ prāṇaś ca yaścāyam antar ātmann ākāśaḥ /
BĀU, 2, 4, 5.1 sa hovāca na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 2, 4, 5.2 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 2, 4, 5.3 na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
BĀU, 2, 4, 5.4 na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
BĀU, 2, 4, 5.5 na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati /
BĀU, 2, 4, 5.6 na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati /
BĀU, 2, 4, 5.7 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 2, 4, 5.8 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 2, 4, 5.9 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 2, 4, 5.10 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 2, 4, 5.11 ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyi /
BĀU, 2, 4, 5.12 ātmano vā are darśanena śravaṇena matyā vijñānenedaṃ sarvaṃ viditam //
BĀU, 2, 4, 6.1 brahma taṃ parādād yo 'nyatrātmano brahma veda /
BĀU, 2, 4, 6.2 kṣatraṃ taṃ parādād yo 'nyatrātmanaḥ kṣatraṃ veda /
BĀU, 2, 4, 6.3 lokās taṃ parādur yo 'nyatrātmano lokān veda /
BĀU, 2, 4, 6.4 devās taṃ parādur yo 'nyatrātmano devān veda /
BĀU, 2, 4, 6.5 bhūtāni taṃ parādur yo 'nyatrātmano bhūtāni veda /
BĀU, 2, 4, 6.6 sarvaṃ taṃ parādād yo 'nyatrātmanaḥ sarvaṃ veda /
BĀU, 2, 4, 6.7 idaṃ brahmedaṃ kṣatram ime lokā ime devā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 2, 5, 1.3 yaś cāyam asyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ śārīras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 2.3 yaś cāyam āsv apsu tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ raitasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 3.3 yaś cāyam asminn agnau tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ vāṅmayas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 4.3 yaś cāyam asmin vāyau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ prāṇas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 5.3 yaś cāyam asminn āditye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ cākṣuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 6.3 yaś cāyam āsu dikṣu tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śrautraḥ prātiśrutkas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 7.3 yaś cāyam asmin candre tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmedam amṛtam /
BĀU, 2, 5, 8.3 yaś cāyam asyāṃ vidyuti tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ taijasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 9.3 yaś cāyam asminstanayitnau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śābdaḥ sauvaras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 10.3 yaś cāyam asminn ākāśe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ hṛdy ākāśas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 11.3 yaś cāyam asmin dharme tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ dhārmas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 12.3 yaś cāyam asmin satye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ sātyas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 13.3 yaś cāyam asmin mānuṣe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 14.1 ayam ātmā sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 14.2 asyātmanaḥ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 14.3 yaś cāyam asminn ātmani tejomayo 'mṛtamayaḥ puruṣo yaś cāyam ātmā tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 14.3 yaś cāyam asminn ātmani tejomayo 'mṛtamayaḥ puruṣo yaś cāyam ātmā tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 14.3 yaś cāyam asminn ātmani tejomayo 'mṛtamayaḥ puruṣo yaś cāyam ātmā tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 15.1 sa vā ayam ātmā sarveṣāṃ adhipatiḥ sarveṣāṃ bhūtānāṃ rājā /
BĀU, 2, 5, 15.3 evam evāsminn ātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ sarva eta ātmānaḥ samarpitāḥ //
BĀU, 2, 5, 15.3 evam evāsminn ātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ sarva eta ātmānaḥ samarpitāḥ //
BĀU, 2, 5, 19.6 ayam ātmā brahma sarvānubhūḥ /
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 3, 3, 2.10 tān vāyur ātmani dhitvā tatrāgamayad yatrāśvamedhayājino 'bhavann iti /
BĀU, 3, 4, 1.2 yājñavalkyeti hovāca yat sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 4, 1.3 eṣa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 1.4 yaḥ prāṇena prāṇiti sa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 1.5 yo 'pānenāpāniti sa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 1.6 yo vyānena vyaniti sa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 1.7 ya udānenodaniti sa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 1.8 eṣa ta ātmā sarvāntaraḥ //
BĀU, 3, 4, 2.2 yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 4, 2.3 eṣa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 2.9 eṣa ta ātmā sarvāntaraḥ /
BĀU, 3, 5, 1.2 yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 5, 1.3 eṣa ta ātmā sarvāntaraḥ /
BĀU, 3, 5, 1.6 etaṃ vai tam ātmānaṃ viditvā brāhmaṇāḥ putraiṣaṇāyāś ca vittaiṣaṇāyāś ca lokaiṣaṇāyāś ca vyutthāyātha bhikṣācaryaṃ caranti /
BĀU, 3, 7, 1.12 yo vai tat kāpya sūtraṃ vidyāt taṃ cāntaryāmiṇam iti sa brahmavit sa lokavit sa devavit sa vedavit sa ātmavit sa sarvavit /
BĀU, 3, 7, 3.1 yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 4.1 yo 'psu tiṣṭhann adbhyo 'ntaro yam āpo na vidur yasyāpaḥ śarīraṃ yo 'po 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 5.1 yo 'gnau tiṣṭhann agner antaro yam agnir na veda yasyāgniḥ śarīraṃ yo 'gnim antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 6.1 yo 'ntarikṣe tiṣṭhann antarikṣād antaro yam antarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo 'ntarikṣam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 7.1 yo vāyau tiṣṭhan vāyor antaro yaṃ vāyur na veda yasya vāyuḥ śarīraṃ yo vāyum antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 8.1 yo divi tiṣṭhan divo 'ntaro yaṃ dyaur na veda yasya dyauḥ śarīraṃ yo divam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 9.1 ya āditye tiṣṭhann ādityād antaro yam ādityo na veda yasyādityaḥ śarīraṃ ya ādityam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 10.1 yo dikṣu tiṣṭhan digbhyo 'ntaro yaṃ diśo na vidur yasya diśaḥ śarīraṃ yo diśo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 12.1 ya ākāśe tiṣṭhann ākāśād antaro yam ākāśo na veda yasyākāśaḥ śarīraṃ ya ākāśam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 13.1 yas tamasi tiṣṭhaṃs tamaso 'ntaro yaṃ tamo na veda yasya tamaḥ śarīraṃ yas tamo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 14.1 yas tejasi tiṣṭhaṃs tejaso 'ntaro yaṃ tejo na veda yasya tejaḥ śarīraṃ yas tejo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 15.2 yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 16.2 yaḥ prāṇe tiṣṭhan prāṇād antaro yaṃ prāṇo na veda yasya prāṇaḥ śarīraṃ yaḥ prāṇam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 17.1 yo vāci tiṣṭhan vāco 'ntaro yaṃ vāṅ na veda yasya vāk śarīraṃ yo vācam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 18.1 yaś cakṣuṣi tiṣṭhaṃścakṣuṣo 'ntaro yaṃ cakṣur na veda yasya cakṣuḥ śarīraṃ yaś cakṣur antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 19.1 yaḥ śrotre tiṣṭhañchrotrād antaro yaṃ śrotraṃ na veda yasya śrotraṃ śarīraṃ yaḥ śrotram antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 20.1 yo manasi tiṣṭhan manaso 'ntaro yaṃ mano na veda yasya manaḥ śarīraṃ yo mano 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 21.1 yas tvaci tiṣṭhaṃs tvaco 'ntaro yaṃ tvaṅ na veda yasya tvak śarīraṃ yas tvacam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 22.1 yo vijñāne tiṣṭhan vijñānād antaro yaṃ vijñānaṃ na veda yasya vijñānaṃ śarīraṃ yo vijñānam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 23.1 yo retasi tiṣṭhan retaso 'ntaro yaṃ reto na veda yasya retaḥ śarīraṃ yo reto 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 23.4 eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 9, 4.2 daśeme puruṣe prāṇā ātmaikādaśaḥ /
BĀU, 3, 9, 10.1 pṛthivy eva yasyāyatanam agnir loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 10.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 11.1 kāma eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 11.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 12.1 rūpāṇy eva yasyāyatanaṃ cakṣur loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 12.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 13.1 ākāśa eva yasyāyatanaṃ śrotraṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 13.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 14.1 tama eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 14.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 15.1 rūpāṇy eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 15.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 16.1 āpa eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 16.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 17.1 reta eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 17.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 26.1 kasmin nu tvaṃ cātmā ca pratiṣṭhitau stha iti /
BĀU, 3, 9, 26.11 sa eṣa neti nety ātmā /
BĀU, 4, 2, 1.3 sa hovāca yathā vai samrāṇ mahāntam adhvānam eṣyan rathaṃ vā nāvaṃ vā samādadītaivam evaitābhir upaniṣadbhiḥ samāhitātmāsi /
BĀU, 4, 2, 3.8 tasmād eṣa praviviktāhāratara iva bhavaty asmācchārīrād ātmanaḥ //
BĀU, 4, 2, 4.8 sa eṣa neti nety ātmā /
BĀU, 4, 3, 6.2 ātmaivāsya jyotir bhavatīti /
BĀU, 4, 3, 6.3 ātmanaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti //
BĀU, 4, 3, 7.1 katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdy antarjyotiḥ puruṣaḥ sa samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva /
BĀU, 4, 3, 21.2 tad yathā priyayā striyā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram evam evāyaṃ puruṣaḥ prājñenātmanā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram /
BĀU, 4, 3, 21.3 tad vā asyaitad āptakāmam ātmakāmam akāmaṃ rūpam śokāntaram //
BĀU, 4, 3, 35.1 tad yathānaḥ susamāhitam utsarjaṃ yāyād evam evāyaṃ śārīra ātmā prājñenātmanānvārūḍha utsarjaṃ yāti /
BĀU, 4, 3, 35.1 tad yathānaḥ susamāhitam utsarjaṃ yāyād evam evāyaṃ śārīra ātmā prājñenātmanānvārūḍha utsarjaṃ yāti /
BĀU, 4, 3, 38.2 evam evemam ātmānam antakāle sarve prāṇā abhisamāyanti /
BĀU, 4, 4, 1.1 sa yatrāyam ātmābalyaṃ nyetya saṃmoham iva nyeti /
BĀU, 4, 4, 2.10 tena pradyotenaiṣa ātmā niṣkrāmati /
BĀU, 4, 4, 3.1 tad yathā tṛṇajalāyukā tṛṇasyāntaṃ gatvānyam ākramam ākramyātmānam upasaṃharati /
BĀU, 4, 4, 3.2 evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyam ākramam ākramyātmānam upasaṃharati //
BĀU, 4, 4, 3.2 evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyam ākramam ākramyātmānam upasaṃharati //
BĀU, 4, 4, 4.2 evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyan navataraṃ kalyāṇataraṃ rūpaṃ kurute /
BĀU, 4, 4, 5.1 sa vā ayam ātmā brahma vijñānamayo manomayo prāṇamayaś cakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayas tejomayo 'tejomayaḥ kāmamayo 'kāmamayaḥ krodhamayo 'krodhamayo dharmamayo 'dharmamayaḥ sarvamayaḥ /
BĀU, 4, 4, 6.6 athākāmayamāno yo 'kāmo niṣkāma āptakāma ātmakāmo na tasya prāṇā utkrāmanti /
BĀU, 4, 4, 12.1 ātmānaṃ ced vijānīyād ayam asmīti puruṣaḥ /
BĀU, 4, 4, 13.1 yasyānuvittaḥ pratibuddha ātmāsmin saṃdehye gahane praviṣṭaḥ /
BĀU, 4, 4, 15.1 yadaitam anupaśyaty ātmānaṃ devam añjasā /
BĀU, 4, 4, 17.2 tam eva manya ātmānaṃ vidvān brahmāmṛto 'mṛtam //
BĀU, 4, 4, 19.4 virajaḥ para ākāśād aja ātmā mahān dhruvaḥ //
BĀU, 4, 4, 21.1 sa vā eṣa mahān aja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu /
BĀU, 4, 4, 22.4 tasmād evaṃvicchānto dānta uparatas titikṣuḥ samāhito bhūtvātmany evātmānaṃ paśyati /
BĀU, 4, 4, 22.4 tasmād evaṃvicchānto dānta uparatas titikṣuḥ samāhito bhūtvātmany evātmānaṃ paśyati /
BĀU, 4, 4, 22.5 sarvam ātmānaṃ paśyati /
BĀU, 4, 4, 23.1 sa vā eṣa mahān aja ātmānnādo vasudānaḥ /
BĀU, 4, 4, 24.1 sa vā eṣa mahān aja ātmājaro 'maro 'mṛto 'bhayo brahma /
BĀU, 4, 5, 6.2 na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 4, 5, 6.3 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 4, 5, 6.4 na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
BĀU, 4, 5, 6.5 na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
BĀU, 4, 5, 6.6 na vā are paśūnāṃ kāmāya paśavaḥ priyaṃ bhavaty ātmanas tu kāmāya paśavaḥ priyaṃ bhavati /
BĀU, 4, 5, 6.7 na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati /
BĀU, 4, 5, 6.8 na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati /
BĀU, 4, 5, 6.9 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 4, 5, 6.10 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 4, 5, 6.11 na vā are vedānāṃ kāmāya vedāḥ priyā bhavanty ātmanas tu kāmāya vedāḥ priyā bhavanti /
BĀU, 4, 5, 6.12 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 4, 5, 6.13 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 4, 5, 6.14 ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyi /
BĀU, 4, 5, 6.15 ātmani khalv are dṛṣṭe śrute mate vijñāta idaṃ sarvaṃ viditam //
BĀU, 4, 5, 7.1 brahma taṃ parādād yo 'nyatrātmano vedān veda /
BĀU, 4, 5, 7.2 kṣatraṃ taṃ parādād yo 'nyatrātmanaḥ kṣatraṃ veda /
BĀU, 4, 5, 7.3 lokās taṃ parādur yo 'nyatrātmano lokān veda /
BĀU, 4, 5, 7.4 devās taṃ parādur yo 'nyatrātmano devān veda /
BĀU, 4, 5, 7.5 vedās taṃ parādur yo 'nyatrātmano vedān veda /
BĀU, 4, 5, 7.6 bhūtāni taṃ parādur yo 'nyatrātmano bhūtāni veda /
BĀU, 4, 5, 7.7 sarvaṃ taṃ parādād yo 'nyatrātmanaḥ sarvaṃ veda /
BĀU, 4, 5, 7.8 idaṃ brahmedaṃ kṣatram ime lokā ime devā ime vedā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 4, 5, 13.2 evaṃ vā are 'yam ātmānantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva /
BĀU, 4, 5, 14.5 avināśī vā are 'yam ātmānucchittidharmā //
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 4, 5, 15.4 sa eṣa neti nety ātmā /
BĀU, 6, 4, 2.4 sa etaṃ prāñcaṃ grāvāṇam ātmana eva samudapārayat /
BĀU, 6, 4, 6.1 atha yady udaka ātmānaṃ paśyet tad abhimantrayeta mayi teja indriyaṃ yaśo draviṇaṃ sukṛtam iti /