Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ātman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9113
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iyaṃ pṛthivī sarveṣāṃ bhūtānāṃ madhu / (1.1) Par.?
asyai pṛthivyai sarvāṇi bhūtāni madhu / (1.2) Par.?
yaś cāyam asyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ śārīras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā / (1.3) Par.?
idam amṛtam idaṃ brahmedaṃ sarvam // (1.4) Par.?
imā āpaḥ sarveṣāṃ bhūtānāṃ madhu / (2.1) Par.?
āsām apāṃ sarvāṇi bhūtāni madhu / (2.2) Par.?
yaś cāyam āsv apsu tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ raitasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā / (2.3) Par.?
idam amṛtam idaṃ brahmedaṃ sarvam // (2.4) Par.?
ayam agniḥ sarveṣāṃ bhūtānāṃ madhu / (3.1) Par.?
asyāgneḥ sarvāṇi bhūtāni madhu / (3.2) Par.?
yaś cāyam asminn agnau tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ vāṅmayas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā / (3.3) Par.?
idam amṛtam idaṃ brahmedaṃ sarvam // (3.4) Par.?
ayaṃ vāyuḥ sarveṣāṃ bhūtānāṃ madhu / (4.1) Par.?
asya vāyoḥ sarvāṇi bhūtāni madhu / (4.2) Par.?
yaś cāyam asmin vāyau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ prāṇas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā / (4.3) Par.?
idaṃ amṛtam idaṃ brahmedaṃ sarvam // (4.4) Par.?
ayam ādityaḥ sarveṣāṃ bhūtānāṃ madhu / (5.1) Par.?
asyādityasya sarvāṇi bhūtāni madhu / (5.2) Par.?
yaś cāyam asminn āditye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ cākṣuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā / (5.3) Par.?
idam amṛtam idaṃ brahmedaṃ sarvam // (5.4) Par.?
imā diśaḥ sarveṣāṃ bhūtānāṃ madhu / (6.1) Par.?
āsāṃ diśāṃ sarvāṇi bhūtāni madhu / (6.2) Par.?
yaś cāyam āsu dikṣu tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śrautraḥ prātiśrutkas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā / (6.3) Par.?
idam amṛtam idaṃ brahmedaṃ sarvam // (6.4) Par.?
ayaṃ candraḥ sarveṣāṃ bhūtānāṃ madhu / (7.1) Par.?
asya candrasya sarvāṇi bhūtāni madhu / (7.2) Par.?
yaś cāyam asmin candre tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmedam amṛtam / (7.3) Par.?
idaṃ brahmedaṃ sarvam // (7.4) Par.?
iyaṃ vidyut sarveṣāṃ bhūtānāṃ madhu / (8.1) Par.?
asyai vidyutaḥ sarvāṇi bhūtāni madhu / (8.2) Par.?
yaś cāyam asyāṃ vidyuti tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ taijasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā / (8.3) Par.?
idam amṛtam idaṃ brahmedaṃ sarvam // (8.4) Par.?
ayaṃ stanayitnuḥ sarveṣāṃ bhūtānāṃ madhu / (9.1) Par.?
asya stanayitnoḥ sarvāṇi bhūtāni madhu / (9.2) Par.?
yaś cāyam asminstanayitnau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śābdaḥ sauvaras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā / (9.3) Par.?
idam amṛtam idaṃ brahmedaṃ sarvam // (9.4) Par.?
ayam ākāśaḥ sarveṣāṃ bhūtānāṃ madhu / (10.1) Par.?
asyākāśasya sarvāṇi bhūtāni madhu / (10.2) Par.?
yaś cāyam asminn ākāśe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ hṛdy ākāśas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā / (10.3) Par.?
idam amṛtam idaṃ brahmedaṃ sarvam // (10.4) Par.?
ayaṃ dharmaḥ sarveṣāṃ bhūtānāṃ madhu / (11.1) Par.?
asya dharmasya sarvāṇi bhūtāni madhu / (11.2) Par.?
yaś cāyam asmin dharme tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ dhārmas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā / (11.3) Par.?
idam amṛtam idaṃ brahmedaṃ sarvam // (11.4) Par.?
idaṃ satyaṃ sarveṣāṃ bhūtānāṃ madhu / (12.1) Par.?
asya satyasya sarvāṇi bhūtāni madhu / (12.2) Par.?
yaś cāyam asmin satye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ sātyas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā / (12.3) Par.?
idam amṛtam idaṃ brahmedaṃ sarvam // (12.4) Par.?
idaṃ mānuṣaṃ sarveṣāṃ bhūtānāṃ madhu / (13.1) Par.?
asya mānuṣasya sarvāṇi bhūtāni madhu / (13.2) Par.?
yaś cāyam asmin mānuṣe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā / (13.3) Par.?
idam amṛtam idaṃ brahmedaṃ sarvam // (13.4) Par.?
ayam ātmā sarveṣāṃ bhūtānāṃ madhu / (14.1) Par.?
asyātmanaḥ sarvāṇi bhūtāni madhu / (14.2) Par.?
yaś cāyam asminn ātmani tejomayo 'mṛtamayaḥ puruṣo yaś cāyam ātmā tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā / (14.3) Par.?
idam amṛtam idaṃ brahmedaṃ sarvam // (14.4) Par.?
sa vā ayam ātmā sarveṣāṃ adhipatiḥ sarveṣāṃ bhūtānāṃ rājā / (15.1) Par.?
tad yathā rathanābhau ca rathanemau cārāḥ sarve samarpitāḥ / (15.2) Par.?
evam evāsminn ātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ sarva eta ātmānaḥ samarpitāḥ // (15.3) Par.?
idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca / (16.1) Par.?
tad etad ṛṣiḥ paśyann avocat tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim / (16.2) Par.?
dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāceti // (16.3) Par.?
idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca / (17.1) Par.?
tad etad ṛṣiḥ paśyann avocat / (17.2) Par.?
ātharvaṇāyāśvinau dadhīce 'śvyaṃ śiraḥ pratyairayatam / (17.3) Par.?
sa vāṃ madhu pravocad ṛtāyan tvāṣṭraṃ yad dasrāv apikakṣyaṃ vām iti // (17.4) Par.?
idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca / (18.1) Par.?
tad etad ṛṣiḥ paśyann avocat / (18.2) Par.?
puraścakre dvipadaḥ puraścakre catuṣpadaḥ / (18.3) Par.?
puraḥ sa pakṣī bhūtvā puraḥ puruṣa āviśad iti / (18.4) Par.?
sa vā ayaṃ puruṣaḥ sarvāsu pūrṣu puriśayaḥ / (18.5) Par.?
nainena kiṃcanānāvṛtam / (18.6) Par.?
nainena kiṃcanāsaṃvṛtam // (18.7) Par.?
idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca / (19.1) Par.?
tad etad ṛṣiḥ paśyann avocat rūpaṃ rūpaṃ pratirūpo babhūva tad asya rūpaṃ praticakṣaṇāya / (19.2) Par.?
indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśeti / (19.3) Par.?
ayaṃ vai harayo 'yaṃ vai daśa ca sahasrāṇi bahūni cānantāni ca / (19.4) Par.?
tad etad brahmāpūrvam anaparam anantaram abāhyam / (19.5) Par.?
ayam ātmā brahma sarvānubhūḥ / (19.6) Par.?
ityanuśāsanam // (19.7) Par.?
Duration=0.22074198722839 secs.