Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 1.1 rāgādirogān satatānuṣaktān aśeṣakāyaprasṛtān aśeṣān /
AHS, Sū., 1, 8.1 vayo'horātribhuktānāṃ te 'ntamadhyādigāḥ kramāt /
AHS, Sū., 1, 9.2 śukrārtavasthair janmādau viṣeṇeva viṣakrimeḥ //
AHS, Sū., 1, 13.2 sapta dūṣyā malā mūtraśakṛtsvedādayo 'pi ca //
AHS, Sū., 1, 15.2 tatrādyā mārutaṃ ghnanti trayas tiktādayaḥ kapham //
AHS, Sū., 1, 24.2 kṣaṇādir vyādhyavasthā ca kālo bheṣajayogakṛt //
AHS, Sū., 1, 26.2 dhīdhairyātmādivijñānaṃ manodoṣauṣadhaṃ param //
AHS, Sū., 1, 32.1 śastrādisādhanaḥ kṛcchraḥ saṃkare ca tato gadaḥ /
AHS, Sū., 1, 37.1 doṣādijñānatadbhedataccikitsād vyupakramāḥ /
AHS, Sū., 1, 37.2 śuddhyādisnehanasvedarekāsthāpananāvanam //
AHS, Sū., 1, 40.2 jvarāsṛkśvāsayakṣmādimadādyarśo'tisāriṇām //
AHS, Sū., 1, 40.2 jvarāsṛkśvāsayakṣmādimadādyarśo'tisāriṇām //
AHS, Sū., 1, 41.1 mūtrāghātapramehāṇāṃ vidradhyādyudarasya ca /
AHS, Sū., 1, 47.2 granthyādau kṣudrarogeṣu guhyaroge pṛthag dvayam //
AHS, Sū., 2, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Sū., 2, 2.1 arkanyagrodhakhadirakarañjakakubhādijam /
AHS, Sū., 2, 14.1 vyāyāmajāgarādhvastrīhāsyabhāṣyādisāhasam /
AHS, Sū., 3, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Sū., 3, 5.1 varṣādayo visargaś ca yad balaṃ visṛjaty ayam /
AHS, Sū., 3, 53.1 nābhiṣyandi na vā rūkṣaṃ pānādiṣv amṛtopamam /
AHS, Sū., 3, 58.1 ṛtvor antyādisaptāhāv ṛtusaṃdhir iti smṛtaḥ /
AHS, Sū., 4, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 4, 24.2 lobherṣyādveṣamātsaryarāgādīnāṃ jitendriyaḥ //
AHS, Sū., 4, 28.2 śāliṣaṣṭikagodhūmamudgamāṃsaghṛtādibhiḥ //
AHS, Sū., 4, 31.1 ye bhūtaviṣavāyvagnikṣatabhaṅgādisaṃbhavāḥ /
AHS, Sū., 4, 33.2 bhūtādyasparśanopāyo nirdiṣṭaś ca pṛthak pṛthak //
AHS, Sū., 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 5, 8.1 lūtāditantuviṇmūtraviṣasaṃśleṣadūṣitam /
AHS, Sū., 5, 13.1 vidyāt kūpataḍāgādīn jāṅgalānūpaśailataḥ /
AHS, Sū., 5, 41.1 balyāḥ kilāṭapīyūṣakūrcikāmoraṇādayaḥ /
AHS, Sū., 5, 44.1 mūlāgrajantujagdhādipīḍanān malasaṃkarāt /
AHS, Sū., 6, 6.1 yavakā hāyanāḥ pāṃsubāṣpanaiṣadhakādayaḥ /
AHS, Sū., 6, 11.2 kaṅgukodravanīvāraśyāmākādi himaṃ laghu //
AHS, Sū., 6, 17.1 mudgāḍhakīmasūrādi śimbīdhānyaṃ vibandhakṛt /
AHS, Sū., 6, 41.2 mudgādijās tu guravo yathādravyaguṇānugāḥ //
AHS, Sū., 6, 47.1 laṭvākokilahārītakapotacaṭakādayaḥ /
AHS, Sū., 6, 52.1 balākotkrośacakrāhvamadgukrauñcādayo 'pcarāḥ /
AHS, Sū., 6, 57.1 īṣaduṣṇagurusnigdhā bṛṃhaṇā vartakādayaḥ /
AHS, Sū., 6, 123.2 vātāmādy uṣṇavīryaṃ tu kaphapittakaraṃ saram //
AHS, Sū., 6, 140.2 himānaloṣṇadurvātavyālalālādidūṣitam //
AHS, Sū., 6, 149.2 lavaṇānāṃ prayoge tu saindhavādi prayojayet //
AHS, Sū., 7, 11.2 dhātumauktikakāṣṭhāśmaratnādiṣu malāktatā //
AHS, Sū., 7, 32.2 bhakṣayitvā haritakaṃ mūlakādi payas tyajet //
AHS, Sū., 8, 7.2 vividhair vedanodbhedair vāyvādibhṛśakopataḥ //
AHS, Sū., 8, 8.2 tatra śūlabhramānāhakampastambhādayo 'nilāt //
AHS, Sū., 8, 9.1 pittāj jvarātisārāntardāhatṛṭpralayādayaḥ /
AHS, Sū., 8, 9.2 kaphāc chardyaṅgagurutāvāksaṅgaṣṭhīvanādayaḥ //
AHS, Sū., 8, 11.2 śūlādīn kurute tīvrāṃś chardyatīsāravarjitān //
AHS, Sū., 8, 24.2 hitam abhyañjanasnehapānavastyādi yuktitaḥ //
AHS, Sū., 8, 33.1 upataptena bhuktaṃ ca śokakrodhakṣudādibhiḥ /
AHS, Sū., 8, 39.1 bhojanaṃ tṛṇakeśādijuṣṭam uṣṇīkṛtaṃ punaḥ /
AHS, Sū., 8, 47.1 āśrayaṃ pavanādīnāṃ caturtham avaśeṣayet /
AHS, Sū., 8, 48.2 śākamudgādivikṛtau mastutakrāmlakāñjikam //
AHS, Sū., 9, 1.1 dravyam eva rasādīnāṃ śreṣṭhaṃ te hi tadāśrayāḥ /
AHS, Sū., 9, 4.2 gurvādayo guṇā dravye pṛthivyādau rasāśraye //
AHS, Sū., 9, 4.2 gurvādayo guṇā dravye pṛthivyādau rasāśraye //
AHS, Sū., 9, 14.2 gurvādiṣv eva vīryākhyā tenānvartheti varṇyate //
AHS, Sū., 9, 16.2 vivakṣyate rasādyeṣu vīryaṃ gurvādayo hy ataḥ //
AHS, Sū., 9, 23.2 yad yad dravye rasādīnāṃ balavattvena vartate //
AHS, Sū., 9, 25.2 balasāmye rasādīnām iti naisargikaṃ balam //
AHS, Sū., 9, 26.1 rasādisāmye yat karma viśiṣṭaṃ tat prabhāvajam /
AHS, Sū., 9, 27.2 iti sāmānyataḥ karma dravyādīnāṃ punaś ca tat //
AHS, Sū., 10, 1.2 dvayolbaṇaiḥ kramād bhūtair madhurādirasodbhavaḥ //
AHS, Sū., 10, 3.1 priyaḥ pipīlikādīnām amlaḥ kṣālayate mukham /
AHS, Sū., 10, 19.2 mūrchām ākuñcanaṃ kampaṃ kaṭīpṛṣṭhādiṣu vyathām //
AHS, Sū., 10, 25.1 kṣīrekṣugokṣurakṣaudradrākṣādir madhuro gaṇaḥ /
AHS, Sū., 10, 32.2 bālaṃ kapitthaṃ kharjūraṃ bisapadmotpalādi ca //
AHS, Sū., 11, 3.2 śleṣmā sthiratvasnigdhatvasaṃdhibandhakṣamādibhiḥ //
AHS, Sū., 11, 10.2 kaṇṭhādiṣv adhimāṃsaṃ ca tadvan medas tathā śramam //
AHS, Sū., 11, 14.2 dūṣikādīn api malān bāhulyagurutādibhiḥ //
AHS, Sū., 11, 14.2 dūṣikādīn api malān bāhulyagurutādibhiḥ //
AHS, Sū., 11, 19.1 asthny asthitodaḥ śadanaṃ dantakeśanakhādiṣu /
AHS, Sū., 11, 24.1 doṣādīnāṃ yathāsvaṃ ca vidyād vṛddhikṣayau bhiṣak /
AHS, Sū., 11, 32.2 meṣājamadhyakulmāṣayavamāṣadvayādibhiḥ //
AHS, Sū., 11, 39.2 ojaḥ kṣīyeta kopakṣuddhyānaśokaśramādibhiḥ //
AHS, Sū., 12, 4.1 prāṇādibhedāt pañcātmā vāyuḥ prāṇo 'tra mūrdhagaḥ /
AHS, Sū., 12, 11.1 tyaktadravyatvaṃ pākādikarmaṇānalaśabditam /
AHS, Sū., 12, 20.1 śītena kopam uṣṇena śamaṃ snigdhādayo guṇāḥ /
AHS, Sū., 12, 22.1 uṣṇena kopaṃ tenaiva guṇā rūkṣādayaḥ śamam /
AHS, Sū., 12, 24.2 cayaprakopapraśamā vāyor grīṣmādiṣu triṣu //
AHS, Sū., 12, 25.1 varṣādiṣu tu pittasya śleṣmaṇaḥ śiśirādiṣu /
AHS, Sū., 12, 25.1 varṣādiṣu tu pittasya śleṣmaṇaḥ śiśirādiṣu /
AHS, Sū., 12, 28.2 iti kālasvabhāvo 'yam āhārādivaśāt punaḥ //
AHS, Sū., 12, 29.1 cayādīn yānti sadyo 'pi doṣāḥ kāle 'pi vā na tu /
AHS, Sū., 12, 37.1 atyāsannātidūrasthaṃ vipriyaṃ vikṛtādi ca /
AHS, Sū., 12, 38.1 evam atyuccapūtyādīn indriyārthān yathāyatham /
AHS, Sū., 12, 39.1 sa hīno hīnaśītādir atiyogo 'tilakṣaṇaḥ /
AHS, Sū., 12, 40.2 kāyādikarmaṇo hīnā pravṛttir hīnasaṃjñakaḥ //
AHS, Sū., 12, 42.1 bhāṣaṇaṃ sāmibhuktasya rāgadveṣabhayādi ca /
AHS, Sū., 12, 42.2 karma prāṇātipātādi daśadhā yac ca ninditam //
AHS, Sū., 12, 44.2 śākhā raktādayas tvak ca bāhyarogāyanaṃ hi tat //
AHS, Sū., 12, 45.1 tadāśrayā maṣavyaṅgagaṇḍālajyarbudādayaḥ /
AHS, Sū., 12, 45.2 bahirbhāgāś ca durnāmagulmaśophādayo gadāḥ //
AHS, Sū., 12, 47.2 śirohṛdayavastyādimarmāṇy asthnāṃ ca saṃdhayaḥ //
AHS, Sū., 12, 49.1 mūrdhādirogāḥ saṃdhyasthitrikaśūlagrahādayaḥ /
AHS, Sū., 12, 49.1 mūrdhādirogāḥ saṃdhyasthitrikaśūlagrahādayaḥ /
AHS, Sū., 12, 56.2 ratnādisadasajjñānaṃ na śāstrād eva jāyate //
AHS, Sū., 12, 78.2 saṃsargād rasarudhirādibhis tathaiṣāṃ doṣāṃs tu kṣayasamatāvivṛddhibhedaiḥ /
AHS, Sū., 13, 19.2 te kālādibalaṃ labdhvā kupyanty anyāśrayeṣv api //
AHS, Sū., 13, 34.1 grīṣmavarṣāhimacitān vāyvādīn āśu nirharet /
AHS, Sū., 13, 37.1 yuñjyād anannam annādau madhye 'nte kavalāntare /
AHS, Sū., 13, 38.2 annādau viguṇe 'pāne samāne madhya iṣyate //
AHS, Sū., 14, 13.1 vibandhagauravodgārahṛllāsādibhir āturān /
AHS, Sū., 14, 16.1 yuktyā vā deśakālādibalatas tān upācaret /
AHS, Sū., 14, 18.2 anapekṣitamātrādisevite kurutas tu te //
AHS, Sū., 14, 19.1 atisthaulyātikārśyādīn vakṣyante te ca sauṣadhāḥ /
AHS, Sū., 14, 20.2 kāsasaṃnyāsakṛcchrāmakuṣṭhādīn atidāruṇān //
AHS, Sū., 14, 37.1 doṣagatyātiricyante grāhibhedyādibhedataḥ /
AHS, Sū., 15, 6.2 nyagrodhādiḥ padmakādiḥ sthire dve padmaṃ vanyaṃ sārivādiś ca pittam //
AHS, Sū., 15, 6.2 nyagrodhādiḥ padmakādiḥ sthire dve padmaṃ vanyaṃ sārivādiś ca pittam //
AHS, Sū., 15, 6.2 nyagrodhādiḥ padmakādiḥ sthire dve padmaṃ vanyaṃ sārivādiś ca pittam //
AHS, Sū., 15, 7.1 āragvadhādir arkādir muṣkakādyo 'sanādikaḥ /
AHS, Sū., 15, 7.1 āragvadhādir arkādir muṣkakādyo 'sanādikaḥ /
AHS, Sū., 15, 7.2 surasādiḥ samustādir vatsakādir balāsajit //
AHS, Sū., 15, 7.2 surasādiḥ samustādir vatsakādir balāsajit //
AHS, Sū., 15, 10.1 vidāryādir ayaṃ hṛdyo bṛṃhaṇo vātapittahā /
AHS, Sū., 15, 18.1 āragvadhādir jayati chardikuṣṭhaviṣajvarān /
AHS, Sū., 15, 20.1 asanādir vijayate śvitrakuṣṭhakaphakrimīn /
AHS, Sū., 15, 31.1 surasādir gaṇaḥ śleṣmamedaḥkṛminiṣūdanaḥ /
AHS, Sū., 15, 36.1 vacāharidrādigaṇāv āmātīsāranāśanau /
AHS, Sū., 15, 39.1 gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau /
AHS, Sū., 15, 42.1 nyagrodhādir gaṇo vraṇyaḥ saṃgrāhī bhagnasādhanaḥ /
AHS, Sū., 15, 46.1 ete vargā doṣadūṣyādy apekṣya kalkakvāthasnehalehādiyuktāḥ /
AHS, Sū., 15, 46.1 ete vargā doṣadūṣyādy apekṣya kalkakvāthasnehalehādiyuktāḥ /
AHS, Sū., 16, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 16, 3.1 mādhuryād avidāhitvājjanmādyeva ca śīlanāt /
AHS, Sū., 16, 8.2 tatra dhīsmṛtimedhādikāṅkṣiṇāṃ śasyate ghṛtam //
AHS, Sū., 16, 14.2 yuktyāvacārayet snehaṃ bhakṣyādyannena bastibhiḥ //
AHS, Sū., 16, 18.2 kalpayedvīkṣya doṣādīnprāgeva tu hrasīyasīm //
AHS, Sū., 17, 1.2 tāpo 'gnitaptavasanaphālahastatalādibhiḥ //
AHS, Sū., 17, 3.2 kevale pavane śleṣmasaṃsṛṣṭe surasādibhiḥ //
AHS, Sū., 17, 9.2 snehavadbhiḥ surāśuktavārikṣīrādisādhitaiḥ //
AHS, Sū., 18, 12.2 śvovamyam utkliṣṭakaphaṃ matsyamāṣatilādibhiḥ //
AHS, Sū., 18, 24.2 ayogas tena niṣṭhīvakaṇḍūkoṭhajvarādayaḥ //
AHS, Sū., 18, 30.2 mahān sthiraḥ sarvapacas tathaiva śuddhasya peyādibhir antarāgniḥ //
AHS, Sū., 18, 46.1 yāty agnir mandatāṃ tasmāt kramaṃ peyādim ācaret /
AHS, Sū., 18, 47.1 peyāṃ na pāyayet teṣāṃ tarpaṇādikramo hitaḥ /
AHS, Sū., 18, 57.2 karmaṇāṃ vamanādīnāṃ punar apy antare 'ntare //
AHS, Sū., 20, 5.2 kalkakvāthādibhiś cādyaṃ madhupaṭvāsavair api //
AHS, Sū., 20, 11.1 bindudvayonāḥ kalkāder yojayen na tu nāvanam /
AHS, Sū., 20, 20.1 datte pādatalaskandhahastakarṇādi mardayet /
AHS, Sū., 20, 22.1 snehaṃ virecanasyānte dadyād doṣādyapekṣayā /
AHS, Sū., 22, 1.2 ropaṇaśca trayas tatra triṣu yojyāścalādiṣu //
AHS, Sū., 22, 22.1 ityardhārdhoditā lepā hemantādiṣu ṣaṭ smṛtāḥ /
AHS, Sū., 22, 24.2 tatrābhyaṅgaḥ prayoktavyo raukṣyakaṇḍūmalādiṣu //
AHS, Sū., 22, 30.2 ā vaktranāsikotkledād daśāṣṭau ṣaṭ calādiṣu //
AHS, Sū., 22, 31.1 mātrāsahasrāṇyaruje tvekaṃ skandhādi mardayet /
AHS, Sū., 23, 1.1 sarveṣām akṣirogāṇām ādāvāścyotanaṃ hitam /
AHS, Sū., 23, 22.2 doṣam asrāvayet stabdhaṃ kaṇḍūjāḍyādikāri tat //
AHS, Sū., 24, 18.1 uruvūkavaṭāmbhojapattraiḥ snehādiṣu kramāt /
AHS, Sū., 25, 2.1 arśobhagandarādīnāṃ śastrakṣārāgniyojane /
AHS, Sū., 25, 2.2 śeṣāṅgaparirakṣāyāṃ tathā vastyādikarmaṇi //
AHS, Sū., 25, 4.2 tulyāni kaṅkasiṃharkṣakākādimṛgapakṣiṇām //
AHS, Sū., 25, 25.2 dhūmavastyādiyantrāṇi nirdiṣṭāni yathāyatham //
AHS, Sū., 25, 39.1 svaṃ svam uktāni yantrāṇi meḍhraśuddhyañjanādiṣu /
AHS, Sū., 26, 5.2 lekhane chedane yojyaṃ pothakīśuṇḍikādiṣu //
AHS, Sū., 26, 16.1 grahaṇe śuṇḍikārmāder baḍiśaṃ sunatānanam /
AHS, Sū., 26, 27.1 jalaukaḥkṣāradahanakācopalanakhādayaḥ /
AHS, Sū., 26, 28.1 aparāṇyapi yantrādīnyupayogaṃ ca yaugikam /
AHS, Sū., 26, 47.1 lālādikothanāśārthaṃ saviṣāḥ syus tadanvayāt /
AHS, Sū., 26, 54.2 harecchṛṅgādibhiḥ suptam asṛg vyāpi sirāvyadhaiḥ //
AHS, Sū., 26, 56.1 vātādidhāma vā śṛṅgajalauko'lābubhiḥ kramāt /
AHS, Sū., 27, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 27, 46.2 harecchṛṅgādibhiḥ śeṣaṃ prasādam athavā nayet //
AHS, Sū., 27, 49.2 vicūrṇayed vraṇamukhaṃ padmakādihimaṃ pibet //
AHS, Sū., 28, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 28, 10.1 yathāsvaṃ ca parisrāvais tvagādiṣu vibhāvayet /
AHS, Sū., 28, 11.1 doṣakopābhighātādikṣobhād bhūyo 'pi bādhate /
AHS, Sū., 28, 13.2 kṣobhād rāgādibhiḥ śalyaṃ lakṣayet tadvad eva ca //
AHS, Sū., 28, 17.1 marmanaṣṭaṃ pṛthaṅ noktaṃ teṣāṃ māṃsādisaṃśrayāt /
AHS, Sū., 28, 24.1 saṃdaṃśābhyāṃ tvagādisthaṃ tālābhyāṃ suṣiraṃ haret /
AHS, Sū., 28, 25.1 śastreṇa vā viśasyādau tato nirlohitaṃ vraṇam /
AHS, Sū., 28, 35.1 duṣṭavātaviṣastanyaraktatoyādi cūṣaṇaiḥ /
AHS, Sū., 28, 43.1 jātuṣaṃ hemarūpyādidhātujaṃ ca cirasthitam /
AHS, Sū., 29, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 29, 2.1 suśītalepasekāsramokṣasaṃśodhanādibhiḥ /
AHS, Sū., 29, 5.2 nāmo 'nteṣūnnatir madhye kaṇḍūśophādimārdavam //
AHS, Sū., 29, 11.1 dāraṇaṃ marmasaṃdhyādisthite cānyatra pāṭanam /
AHS, Sū., 29, 17.1 saṃmukho yantrayitvāśu nyasyen marmādi varjayan /
AHS, Sū., 29, 38.1 ajīrṇāt tvanilādīnāṃ vibhramo balavān bhavet /
AHS, Sū., 29, 44.1 prakṣālanādi divase dvitīye nācaret tathā /
AHS, Sū., 29, 50.2 grīvālalāṭamuṣkasphiṅmeḍhrapāyūdarādiṣu //
AHS, Sū., 29, 51.2 na tu vaṅkṣaṇakakṣādāvalpamāṃse cale vraṇān //
AHS, Sū., 29, 55.2 salodhramadhukair digdhe yuñjyād bandhādi pūrvavat //
AHS, Sū., 29, 57.1 bandhanāni tu deśādīn vīkṣya yuñjīta teṣu ca /
AHS, Sū., 29, 59.1 bhaṅge ca yuñjyāt phalakaṃ carmavalkakuśādi ca /
AHS, Sū., 29, 61.3 svastikaṃ karṇakakṣādistaneṣūktaṃ ca saṃdhiṣu /
AHS, Sū., 29, 61.4 muttolīṃ meḍhragrīvādau yuñjyāccīnam apāṅgayoḥ /
AHS, Sū., 29, 61.8 vitānaṃ pṛthulāṅgādau tathā śirasi cerayet /
AHS, Sū., 29, 61.9 vilambini tathotsaṅgaṃ nāsauṣṭhacibukādiṣu /
AHS, Sū., 29, 66.2 abaddho daṃśamaśakaśītavātādipīḍitaḥ //
AHS, Sū., 29, 78.2 rūḍhe 'pyajīrṇavyāyāmavyavāyādīn vivarjayet //
AHS, Sū., 29, 80.1 utpadyamānāsu ca tāsu tāsu vārttāsu doṣādibalānusārī /
AHS, Sū., 30, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 30, 1.4 chedyabhedyādikarmāṇi kurute viṣameṣvapi //
AHS, Sū., 30, 3.1 sa peyo 'rśo'gnisādāśmagulmodaragarādiṣu /
AHS, Sū., 30, 4.1 bhagandarārbudagranthiduṣṭanāḍīvraṇādiṣu /
AHS, Sū., 30, 10.2 sārdrān samūlaśākhādīn khaṇḍaśaḥ parikalpitān //
AHS, Sū., 30, 22.2 yojyas tīkṣṇo 'nilaśleṣmamedojeṣvarbudādiṣu //
AHS, Sū., 30, 35.2 atidagdhe sraved raktaṃ mūrchādāhajvarādayaḥ //
AHS, Sū., 30, 41.2 maṣāṅgaglānimūrdhārtimanthakīlatilādiṣu //
AHS, Sū., 30, 42.1 tvagdāho vartigodantasūryakāntaśarādibhiḥ /
AHS, Sū., 30, 42.2 arśobhagandaragranthināḍīduṣṭavraṇādiṣu //
AHS, Sū., 30, 43.1 māṃsadāho madhusnehajāmbavauṣṭhaguḍādibhiḥ /
AHS, Sū., 30, 43.2 śliṣṭavartmanyasṛksrāvanīlyasamyagvyadhādiṣu //
AHS, Sū., 30, 44.1 sirādidāhas taireva na dahet kṣāravāritān /
AHS, Sū., 30, 49.1 sirādināśas tṛṇmūrchāvraṇagāmbhīryamṛtyavaḥ /
AHS, Sū., 30, 50.2 durdagdhe śītam uṣṇaṃ ca yuñjyād ādau tato himam //
AHS, Śār., 1, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Śār., 1, 10.1 vātādikuṇapagranthipūyakṣīṇamalāhvayam /
AHS, Śār., 1, 12.2 kuryād vātādibhir duṣṭe svauṣadhaṃ kuṇape punaḥ //
AHS, Śār., 1, 13.2 pāyayet sarpirathavā vipakvam asanādibhiḥ //
AHS, Śār., 1, 15.1 saṃśuddho viṭprabhe sarpir hiṅgusevyādisādhitam /
AHS, Śār., 1, 100.2 evaṃ ca māsād adhyardhānmuktāhārādiyantraṇā //
AHS, Śār., 2, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Śār., 2, 9.1 mudgādiyūṣairāme tu jite snigdhādi pūrvavat /
AHS, Śār., 2, 9.1 mudgādiyūṣairāme tu jite snigdhādi pūrvavat /
AHS, Śār., 2, 12.1 māsatulyadinānyevaṃ peyādiḥ patite kramaḥ /
AHS, Śār., 2, 28.1 āñchanotpīḍasaṃpīḍavikṣepotkṣepaṇādibhiḥ /
AHS, Śār., 3, 49.2 doṣadhātumalādīnām ūṣmety ātreyaśāsanam //
AHS, Śār., 3, 54.1 yad annaṃ dehadhātvojobalavarṇādipoṣaṇam /
AHS, Śār., 3, 54.2 tatrāgnir hetur āhārān na hy apakvād rasādayaḥ //
AHS, Śār., 3, 57.1 ādau ṣaḍrasam apy annaṃ madhurībhūtam īrayet /
AHS, Śār., 3, 59.2 pañcāhāraguṇān svān svān pārthivādīn pacanty anu //
AHS, Śār., 3, 66.1 māsena yāti śukratvam annaṃ pākakramādibhiḥ /
AHS, Śār., 3, 67.1 vṛṣyādīni prabhāveṇa sadyaḥ śukrādi kurvate /
AHS, Śār., 3, 67.1 vṛṣyādīni prabhāveṇa sadyaḥ śukrādi kurvate /
AHS, Śār., 3, 104.2 śaucāstikyādibhiś caivaṃ guṇair guṇamayīr vadet //
AHS, Śār., 3, 115.1 uttarottarasukṣetraṃ vapur garbhādinīrujam /
AHS, Śār., 3, 117.1 tvagraktādīni sattvāntāny agryāṇy aṣṭau yathottaram /
AHS, Śār., 4, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Śār., 4, 13.2 sattvādidhāma hṛdayaṃ stanoraḥkoṣṭhamadhyagam //
AHS, Śār., 4, 69.2 tasmāt kṣāraviṣāgnyādīn yatnān marmasu varjayet //
AHS, Śār., 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Śār., 5, 4.2 rūpendriyasvaracchāyāpraticchāyākriyādiṣu //
AHS, Śār., 5, 22.1 tathaivopacayaglāniraukṣyasnehādi mṛtyave /
AHS, Śār., 5, 23.1 kṣavakāsādiṣu tathā yasyāpūrvo dhvanir bhavet /
AHS, Śār., 5, 24.2 malavastravraṇādau vā varṣāntaṃ tasya jīvitam //
AHS, Śār., 5, 25.1 bhajante 'tyaṅgasaurasyād yaṃ yūkāmakṣikādayaḥ /
AHS, Śār., 5, 42.2 ātapādarśatoyādau yā saṃsthānapramāṇataḥ //
AHS, Śār., 5, 46.1 khādīnāṃ pañca pañcānāṃ chāyā vividhalakṣaṇāḥ /
AHS, Śār., 5, 58.2 śayanāsanakuḍyāder yo 'sad eva jighṛkṣati //
AHS, Śār., 5, 116.1 rūpaṃ śaktidhvajādīnāṃ sarvāṃs tān varjayed vraṇān /
AHS, Śār., 5, 126.1 akasmād varṇagandhādeḥ svastho 'pi na sa jīvati /
AHS, Śār., 6, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Śār., 6, 4.2 kharoṣṭramahiṣārūḍhaṃ kāṣṭhaloṣṭādimardinam //
AHS, Śār., 6, 12.1 ṣaṣṭhīcaturthīnavamīrāhuketūdayādiṣu /
AHS, Śār., 6, 22.1 niḥsārasya vyavāyasya kārpāsāderarerapi /
AHS, Śār., 6, 23.1 nyubjānām itareṣāṃ ca pātrādīnām aśobhanam /
AHS, Śār., 6, 28.1 dadhyakṣatādi nirgacchad vakṣyamāṇaṃ ca maṅgalam /
AHS, Śār., 6, 29.1 dūtādyasādhu dṛṣṭvaivaṃ tyajed ārtam ato 'nyathā /
AHS, Śār., 6, 49.1 mūrdhni vaṃśalatādīnāṃ saṃbhavo vayasāṃ tathā /
AHS, Śār., 6, 51.2 majjanaṃ jalapaṅkādau śīghreṇa srotasā hṛtiḥ //
AHS, Śār., 6, 57.1 pātaḥ prāsādaśailāder matsyena grasanaṃ tathā /
AHS, Śār., 6, 64.1 yāti pāpo 'lpaphalatāṃ dānahomajapādibhiḥ /
AHS, Nidānasthāna, 1, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 1, 11.1 hetvādikārtsnyāvayavair balābalaviśeṣaṇam /
AHS, Nidānasthāna, 1, 19.2 saṃkīrṇājīrṇaviṣamaviruddhādhyaśanādibhiḥ //
AHS, Nidānasthāna, 2, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 2, 20.1 raktakoṭhodgamaḥ pītaharitatvaṃ tvagādiṣu /
AHS, Nidānasthāna, 2, 22.1 hṛllāsaśchardanaṃ kāsaḥ stambhaḥ śvaityaṃ tvagādiṣu /
AHS, Nidānasthāna, 2, 28.2 gītanartanahāsyādivikṛtehāpravartanam //
AHS, Nidānasthāna, 2, 36.1 tadvad vātakaphau śītaṃ dāhādir dustaras tayoḥ /
AHS, Nidānasthāna, 2, 36.2 śītādau tatra pittena kaphe syanditaśoṣite //
AHS, Nidānasthāna, 2, 37.2 dāhādau punarante syus tandrāṣṭhīvavamiklamāḥ //
AHS, Nidānasthāna, 2, 43.1 grahādau saṃnipātasya bhayādau marutas traye /
AHS, Nidānasthāna, 2, 43.1 grahādau saṃnipātasya bhayādau marutas traye /
AHS, Nidānasthāna, 2, 58.2 tāpayantas tanuṃ sarvāṃ tulyadūṣyādivardhitāḥ //
AHS, Nidānasthāna, 2, 60.2 sarvākāraṃ rasādīnāṃ śuddhyāśuddhyāpi vā kramāt //
AHS, Nidānasthāna, 2, 64.1 kṛśānāṃ vyādhimuktānāṃ mithyāhārādisevinām /
AHS, Nidānasthāna, 2, 64.2 alpo 'pi doṣo dūṣyāder labdhvānyatamato balam //
AHS, Nidānasthāna, 2, 66.2 kṣīṇe doṣe jvaraḥ sūkṣmo rasādiṣveva līyate //
AHS, Nidānasthāna, 2, 67.1 līnatvāt kārśyavaivarṇyajāḍyādīn ādadhāti saḥ /
AHS, Nidānasthāna, 2, 74.2 balābalena doṣāṇām annaceṣṭādijanmanā //
AHS, Nidānasthāna, 3, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 3, 1.3 bhṛśoṣṇatīkṣṇakaṭvamlalavaṇādividāhibhiḥ /
AHS, Nidānasthāna, 3, 6.1 raktahāridraharitavarṇatā nayanādiṣu /
AHS, Nidānasthāna, 3, 38.1 kāsācchvāsakṣayacchardisvarasādādayo gadāḥ /
AHS, Nidānasthāna, 4, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 5, 3.2 rasādiśoṣaṇācchoṣo rogarāṭ teṣu rājanāt //
AHS, Nidānasthāna, 5, 8.1 sthālyamatrānnapānādau śucāvapyaśucīkṣaṇam /
AHS, Nidānasthāna, 5, 8.2 makṣikātṛṇakeśādipātaḥ prāyo 'nnapānayoḥ //
AHS, Nidānasthāna, 5, 12.1 keśāsthituṣabhasmādirāśau samadhirohaṇam /
AHS, Nidānasthāna, 5, 20.2 kuryād agacchan māṃsādīn asṛk cordhvaṃ pradhāvati //
AHS, Nidānasthāna, 5, 29.1 kaṣāyatiktamadhuraṃ vātādiṣu mukhaṃ kramāt /
AHS, Nidānasthāna, 5, 29.2 sarvotthe virasaṃ śokakrodhādiṣu yathāmalam //
AHS, Nidānasthāna, 5, 36.2 pūtyamedhyāśucidviṣṭadarśanaśravaṇādibhiḥ //
AHS, Nidānasthāna, 5, 37.2 vātādīn eva vimṛśet kṛmitṛṇāmadaurhṛde //
AHS, Nidānasthāna, 5, 57.2 śoṣamehajvarādyanyadīrgharogopasargataḥ //
AHS, Nidānasthāna, 6, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 6, 2.1 tīkṣṇādayo viṣe 'pyuktāścittopaplāvino guṇāḥ /
AHS, Nidānasthāna, 6, 3.1 tīkṣṇādibhir guṇair madyaṃ mandādīn ojaso guṇān /
AHS, Nidānasthāna, 6, 3.1 tīkṣṇādibhir guṇair madyaṃ mandādīn ojaso guṇān /
AHS, Nidānasthāna, 6, 11.1 madyaṃ trivargadhīdhairyalajjāderapi nāśanam /
AHS, Nidānasthāna, 6, 30.1 lakṣayel lakṣaṇotkarṣād vātādīn śoṇitādiṣu /
AHS, Nidānasthāna, 6, 30.1 lakṣayel lakṣaṇotkarṣād vātādīn śoṇitādiṣu /
AHS, Nidānasthāna, 7, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 7, 2.2 māṃsāṅkurān apānādau kurvantyarśāṃsi tān jaguḥ //
AHS, Nidānasthāna, 7, 11.2 vastinetrāśmaloṣṭorvītalacailādighaṭṭanāt //
AHS, Nidānasthāna, 7, 37.1 yavamadhyā haritpītahāridratvaṅnakhādayaḥ /
AHS, Nidānasthāna, 7, 42.1 na sravanti na bhidyante pāṇḍusnigdhatvagādayaḥ /
AHS, Nidānasthāna, 7, 46.1 mudgakodravajūrṇāhvakarīracaṇakādibhiḥ /
AHS, Nidānasthāna, 7, 51.1 manovikāras tṛṣṇāsrapittagulmodarādayaḥ /
AHS, Nidānasthāna, 7, 53.2 sthitāni tānyasādhyāni yāpyante 'gnibalādibhiḥ //
AHS, Nidānasthāna, 7, 56.1 meḍhrādiṣvapi vakṣyante yathāsvaṃ nābhijāni tu /
AHS, Nidānasthāna, 8, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 9, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 9, 35.1 pittaṃ vyāyāmatīkṣṇoṣṇabhojanādhvātapādibhiḥ /
AHS, Nidānasthāna, 10, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 10, 5.1 pittaṃ raktam api kṣīṇe kaphādau mūtrasaṃśrayam /
AHS, Nidānasthāna, 10, 8.1 mūtravarṇādibhedena bhedo meheṣu kalpyate /
AHS, Nidānasthāna, 11, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 11, 35.2 anudīrṇām udīrṇān vā vātādīn na vimuñcati //
AHS, Nidānasthāna, 11, 43.1 rūkṣakṛṣṇatvagāditvaṃ calatvād anilasya ca /
AHS, Nidānasthāna, 11, 46.2 pīnasālasyahṛllāsakāsaśuklatvagāditāḥ //
AHS, Nidānasthāna, 11, 53.1 rukstambhadāhātīsāratṛḍjvarādīn upadravān /
AHS, Nidānasthāna, 12, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 12, 14.1 śyāvāruṇatvagāditvam akasmād vṛddhihrāsavat /
AHS, Nidānasthāna, 12, 16.2 bhramo 'tīsāraḥ pītatvaṃ tvagādāvudaraṃ harit //
AHS, Nidānasthāna, 12, 18.2 nidrotkleśāruciśvāsakāsaśuklatvagāditā //
AHS, Nidānasthāna, 12, 22.2 atyāśitasya saṃkṣobhād yānayānādiceṣṭitaiḥ //
AHS, Nidānasthāna, 12, 24.1 śoṇitaṃ vā rasādibhyo vivṛddhaṃ taṃ vivardhayet /
AHS, Nidānasthāna, 12, 32.2 asthyādiśalyaiḥ sānnaiśced bhuktairatyaśanena vā //
AHS, Nidānasthāna, 12, 36.2 pravṛttasnehapānādeḥ sahasāmāmbupāyinaḥ //
AHS, Nidānasthāna, 13, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 13, 10.2 pittāddharitapītābhasirāditvaṃ jvaras tamaḥ //
AHS, Nidānasthāna, 13, 11.2 varcobhedo 'mlako dāhaḥ kaphācchuklasirāditā //
AHS, Nidānasthāna, 13, 13.2 dūṣayitvā rasādīṃśca raukṣyād bhuktaṃ virūkṣya ca //
AHS, Nidānasthāna, 13, 25.1 vyādhikarmopavāsādikṣīṇasya bhajato drutam /
AHS, Nidānasthāna, 13, 36.2 sraven nāsṛk cirāt picchāṃ kuśaśastrādivikṣataḥ //
AHS, Nidānasthāna, 13, 38.1 abhighātena śastrādicchedabhedakṣatādibhiḥ /
AHS, Nidānasthāna, 13, 38.1 abhighātena śastrādicchedabhedakṣatādibhiḥ /
AHS, Nidānasthāna, 13, 55.1 kvaciccharmāratigrasto bhūmiśayyāsanādiṣu /
AHS, Nidānasthāna, 14, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 14, 36.2 yathāpūrvaṃ ca sarvāṇi syur liṅgānyasṛgādiṣu //
AHS, Nidānasthāna, 14, 41.2 sparśaikāhāraśayyādisevanāt prāyaśo gadāḥ //
AHS, Nidānasthāna, 14, 46.2 śakṛjjā bahuviḍdhānyaparṇaśākolakādibhiḥ //
AHS, Nidānasthāna, 15, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 15, 9.2 śrotrādiṣvindriyavadhaṃ tvaci sphuṭanarūkṣate //
AHS, Nidānasthāna, 16, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 16, 9.2 kaṇḍvādisaṃyutottāne tvak tāmrā śyāvalohitā //
AHS, Nidānasthāna, 16, 20.1 kupitaścakṣurādīnām upaghātaṃ pravartayet /
AHS, Nidānasthāna, 16, 20.2 pīnasārditatṛṭkāsaśvāsādīṃścāmayān bahūn //
AHS, Nidānasthāna, 16, 22.2 kuryācca galagaṇḍādīṃs tāṃs tāñ jatrūrdhvasaṃśrayān //
AHS, Nidānasthāna, 16, 26.2 śūlagulmagrahaṇyādīn pakvāmāśayajān gadān //
AHS, Nidānasthāna, 16, 30.2 yuktaṃ vidyān nirāmaṃ tu tandrādīnāṃ viparyayāt //
AHS, Nidānasthāna, 16, 32.2 śaityagauravaśūlāni kaṭvādyupaśayo 'dhikam //
AHS, Nidānasthāna, 16, 43.1 vidagdhe 'nne ca vamanam udāne 'pi bhramādayaḥ /
AHS, Nidānasthāna, 16, 50.1 prāṇādayas tathānyonyam āvṛṇvanti yathākramam /
AHS, Nidānasthāna, 16, 53.2 prāṇādīnāṃ ca pañcānāṃ miśram āvaraṇaṃ mithaḥ //
AHS, Nidānasthāna, 16, 54.1 pittādibhir dvādaśabhir miśrāṇāṃ miśritaiśca taiḥ /
AHS, Nidānasthāna, 16, 54.2 miśraiḥ pittādibhis tadvan miśraṇābhiranekadhā //
AHS, Nidānasthāna, 16, 58.2 vidradhiplīhahṛdrogagulmāgnisadanādayaḥ //
AHS, Cikitsitasthāna, 1, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 1, 2.1 prāgrūpeṣu jvarādau vā balaṃ yatnena pālayan /
AHS, Cikitsitasthāna, 1, 51.1 pañcaite saṃtatādīnāṃ pañcānāṃ śamanā matāḥ /
AHS, Cikitsitasthāna, 1, 57.1 phāṇṭo himo vā drākṣādir jātīkusumavāsitaḥ /
AHS, Cikitsitasthāna, 1, 71.2 yūṣān kulatthacaṇakakalāyādikṛtān laghūn //
AHS, Cikitsitasthāna, 1, 74.1 doṣadūṣyādibalato jvaraghnakvāthasādhitaḥ /
AHS, Cikitsitasthāna, 1, 83.2 laṅghanādikramaṃ tatra kuryād ā kaphasaṃkṣayāt //
AHS, Cikitsitasthāna, 1, 96.1 kaphapittaharā mudgakāravellādijā rasāḥ /
AHS, Cikitsitasthāna, 1, 129.2 abhyaṅgālepasekādīñ jvare jīrṇe tvagāśrite //
AHS, Cikitsitasthāna, 1, 131.2 dūrvādibhir vā pittaghnaiḥ śodhanādigaṇoditaiḥ //
AHS, Cikitsitasthāna, 1, 131.2 dūrvādibhir vā pittaghnaiḥ śodhanādigaṇoditaiḥ //
AHS, Cikitsitasthāna, 1, 134.1 tathāranālasalilakṣīraśuktaghṛtādibhiḥ /
AHS, Cikitsitasthāna, 1, 141.1 kvathitaiḥ kalkitair yuktaiḥ surāsauvīrakādibhiḥ /
AHS, Cikitsitasthāna, 1, 152.2 jvare vibhajya vātādīn yaścānantaram ucyate //
AHS, Cikitsitasthāna, 1, 155.1 laṅghanaṃ bṛṃhaṇaṃ vādau jvarāgamanavāsare /
AHS, Cikitsitasthāna, 1, 167.2 kuryād yathāsvam uktaṃ ca raktamokṣādi sādhanam //
AHS, Cikitsitasthāna, 1, 168.1 grahotthe bhūtavidyoktaṃ balimantrādi sādhanam /
AHS, Cikitsitasthāna, 1, 169.2 hitāhitavivekaiśca jvaraṃ krodhādijaṃ jayet //
AHS, Cikitsitasthāna, 1, 172.1 tasmād doṣānusāreṇa teṣvāhārādi kalpayet /
AHS, Cikitsitasthāna, 2, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 2, 4.1 deśakālādyavasthāṃ ca raktapitte prayojayet /
AHS, Cikitsitasthāna, 2, 4.2 laṅghanaṃ bṛṃhaṇaṃ vādau śodhanaṃ śamanaṃ tathā //
AHS, Cikitsitasthāna, 2, 13.2 yathāsvaṃ manthapeyādiḥ prayojyo rakṣatā balam //
AHS, Cikitsitasthāna, 2, 14.1 mantho jvarokto drākṣādiḥ pittaghnair vā phalaiḥ kṛtaḥ /
AHS, Cikitsitasthāna, 2, 48.1 kaṣāyayogān pūrvoktān kṣīrekṣvādirasāplutān /
AHS, Cikitsitasthāna, 2, 48.2 kṣīrādīn sasitāṃs toyaṃ kevalaṃ vā jalaṃ hitaṃ //
AHS, Cikitsitasthāna, 2, 49.2 kalpayecchītavargaṃ ca pradehābhyañjanādiṣu //
AHS, Cikitsitasthāna, 3, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 3, 1.3 kevalānilajaṃ kāsaṃ snehairādāvupācaret /
AHS, Cikitsitasthāna, 3, 1.4 vātaghnasiddhaiḥ snigdhaiśca peyāyūṣarasādibhiḥ //
AHS, Cikitsitasthāna, 3, 24.2 snehās tailādayo bhakṣyāḥ kṣīrekṣurasagauḍikāḥ //
AHS, Cikitsitasthāna, 3, 33.1 mudgādiyūṣaiḥ śākaiśca tiktakair mātrayā hitāḥ /
AHS, Cikitsitasthāna, 3, 34.1 śālayaḥ syus tanukaphe ṣaṣṭikāśca rasādibhiḥ /
AHS, Cikitsitasthāna, 3, 41.1 kaphakāsī pibed ādau surakāṣṭhāt pradīpitāt /
AHS, Cikitsitasthāna, 3, 53.2 pibejjvaroktaṃ pathyādi saśṛṅgīkaṃ ca pācanam //
AHS, Cikitsitasthāna, 3, 96.1 drākṣākṣoṭādi ca phalaṃ madhurasnigdhabṛṃhaṇam /
AHS, Cikitsitasthāna, 4, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 4, 22.2 tadvad rāsnābṛhatyādibalāmudgaiḥ sacitrakaiḥ //
AHS, Cikitsitasthāna, 4, 27.1 yavānāṃ daśamūlādiniḥkvāthalulitān pibet /
AHS, Cikitsitasthāna, 4, 56.1 dhānvantaraṃ vṛṣaghṛtaṃ dādhikaṃ hapuṣādi vā /
AHS, Cikitsitasthāna, 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 5, 8.1 mṛgādyāḥ pittakaphayoḥ pavane prasahādayaḥ /
AHS, Cikitsitasthāna, 5, 8.2 vesavārīkṛtāḥ pathyā rasādiṣu ca kalpitāḥ //
AHS, Cikitsitasthāna, 5, 11.2 tena ṣaḍ vinivartante vikārāḥ pīnasādayaḥ //
AHS, Cikitsitasthāna, 5, 12.2 pittādiṣu viśeṣeṇa madhvariṣṭācchavāruṇīḥ //
AHS, Cikitsitasthāna, 5, 35.1 viśeṣāt svarasāde 'sya nasyadhūmādi yojayet /
AHS, Cikitsitasthāna, 5, 53.2 pibeccūrṇaṃ ca pūrvoktaṃ hareṇvādyuṣṇavāriṇā //
AHS, Cikitsitasthāna, 5, 62.2 śuṣkāṃśca bhakṣyān sulaghūṃś caṇakādirasānupaḥ //
AHS, Cikitsitasthāna, 5, 65.1 snigdhān utkārikāpiṇḍaiḥ śiraḥpārśvagalādiṣu /
AHS, Cikitsitasthāna, 6, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 6, 61.2 nirvāpitaṃ taptaloṣṭakapālasikatādibhiḥ //
AHS, Cikitsitasthāna, 6, 65.2 mudgādīnāṃ tathā yūṣair jīvanīyarasānvitaiḥ //
AHS, Cikitsitasthāna, 6, 67.2 mahāsariddhradādīnāṃ darśanasmaraṇāni ca //
AHS, Cikitsitasthāna, 6, 72.1 jvaroditaṃ vā drākṣādi pañcasārāmbu vā pibet /
AHS, Cikitsitasthāna, 6, 80.2 gurvādyannena tṛṣitaḥ pītvoṣṇāmbu tad ullikhet //
AHS, Cikitsitasthāna, 6, 83.1 pāne praśastaṃ sarvā ca kriyā rogādyapekṣayā /
AHS, Cikitsitasthāna, 7, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 7, 1.3 yaṃ doṣam adhikaṃ paśyet tasyādau pratikārayet /
AHS, Cikitsitasthāna, 7, 4.1 tīkṣṇādibhir guṇair yogād viṣāntaram apekṣate /
AHS, Cikitsitasthāna, 7, 15.2 ārdrikārdrakakulmāṣaśuktamāṃsādigarbhiṇī //
AHS, Cikitsitasthāna, 7, 23.2 drākṣārasaṃ vā saṃsargī tarpaṇādiḥ paraṃ hitaḥ //
AHS, Cikitsitasthāna, 7, 38.2 bījapūrarasādyamlabhṛṣṭanīrasavartitam //
AHS, Cikitsitasthāna, 7, 39.1 karīrakaramardādi rociṣṇu bahuśālanam /
AHS, Cikitsitasthāna, 7, 57.1 madhumādhavamaireyasīdhugauḍāsavādibhiḥ /
AHS, Cikitsitasthāna, 7, 86.2 māṃsāpūpaghṛtārdrakādiharitair yuktaṃ sasauvarcalair dvis trir vā niśi cālpam eva vanitāsaṃvalganārthaṃ pibet //
AHS, Cikitsitasthāna, 8, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 8, 62.2 daśādidaśakair vṛddhāḥ pippalīr dvipicuṃ tilān //
AHS, Cikitsitasthāna, 8, 80.2 vāstukāgnitrivṛddantīpāṭhāmlīkādipallavān //
AHS, Cikitsitasthāna, 8, 94.1 samūtrasnehalavaṇaṃ kalkair yuktaṃ phalādibhiḥ /
AHS, Cikitsitasthāna, 8, 129.2 yaṣṭyāhvapuṇḍarīkeṇa tathā mocarasādibhiḥ //
AHS, Cikitsitasthāna, 9, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 9, 56.1 peyādi kṣudhitasyānnam agnisaṃdhukṣaṇaṃ hitam /
AHS, Cikitsitasthāna, 9, 85.1 tadvad rasādayo 'namlāḥ sājyāḥ pānānnayor hitāḥ /
AHS, Cikitsitasthāna, 9, 115.2 bhojyo vātātisāroktair yathāvasthaṃ khalādibhiḥ //
AHS, Cikitsitasthāna, 9, 117.1 kṣīṇe śleṣmaṇi pūrvoktam amlaṃ lākṣādi ṣaṭpalam /
AHS, Cikitsitasthāna, 10, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 10, 2.1 annakāle yavāgvādi pañcakolādibhir yutam /
AHS, Cikitsitasthāna, 10, 2.1 annakāle yavāgvādi pañcakolādibhir yutam /
AHS, Cikitsitasthāna, 10, 3.2 pāne 'tīsāravihitaṃ vāri takraṃ surādi ca //
AHS, Cikitsitasthāna, 10, 7.1 taccūrṇaṃ śākasūpānnarāgādiṣvavacārayet /
AHS, Cikitsitasthāna, 10, 20.2 chardyādiṣu ca paitteṣu caturguṇasitānvitāḥ //
AHS, Cikitsitasthāna, 10, 46.2 bījapūrapragāḍhaiśca siddhaiḥ peyādi kalpayet //
AHS, Cikitsitasthāna, 11, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 11, 17.2 tasya pūrveṣu rūpeṣu snehādikrama iṣyate //
AHS, Cikitsitasthāna, 11, 24.1 piṣṭena trapusādīnāṃ bījenendīvareṇa ca /
AHS, Cikitsitasthāna, 11, 27.1 kṣārakṣīrayavāgvādidravyaiḥ svaiḥ svaiśca kalpayet /
AHS, Cikitsitasthāna, 12, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 12, 1.3 mehino balinaḥ kuryād ādau vamanarecane /
AHS, Cikitsitasthāna, 12, 10.2 apūpasaktuvāṭyādir yavānāṃ vikṛtir hitā //
AHS, Cikitsitasthāna, 12, 11.2 tṛṇadhānyāni mudgādyāḥ śālir jīrṇaḥ saṣaṣṭikaḥ //
AHS, Cikitsitasthāna, 13, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 13, 18.1 harecchṛṅgādibhirasṛk sirayā vā yathāntikam /
AHS, Cikitsitasthāna, 13, 19.2 tatpārśvapīḍanāt suptau dāhādiṣvalpakeṣu ca //
AHS, Cikitsitasthāna, 13, 29.1 sarvāsvāmādyavasthāsu nirduhīta ca tat stanam /
AHS, Cikitsitasthāna, 13, 45.1 vātātapādhvayānādiparihāryeṣvayantraṇam /
AHS, Cikitsitasthāna, 14, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 14, 36.2 pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṃ śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva //
AHS, Cikitsitasthāna, 14, 78.1 ānāhādiyutaṃ gulmaṃ saṃsvedya vinayed anu /
AHS, Cikitsitasthāna, 14, 105.2 kṣāraṃ gṛhītvā kṣīrājyatakramadyādibhiḥ pibet //
AHS, Cikitsitasthāna, 14, 115.2 tasya dāhaṃ hṛte rakte kuryād ante śarādibhiḥ //
AHS, Cikitsitasthāna, 14, 129.3 ānāhādāvudāvartabalāsaghnyo yathāyatham //
AHS, Cikitsitasthāna, 15, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 15, 50.1 viriktamlānam udaraṃ sveditaṃ śālvaṇādibhiḥ /
AHS, Cikitsitasthāna, 15, 59.1 avirecyasya śamanā vastikṣīraghṛtādayaḥ /
AHS, Cikitsitasthāna, 15, 61.2 durbalaṃ tvanuvāsyādau śodhayet kṣīravastibhiḥ //
AHS, Cikitsitasthāna, 15, 102.1 apāṃ doṣaharāṇyādau yojayed udakodare /
AHS, Cikitsitasthāna, 15, 107.1 ityauṣadhair apraśame triṣu baddhodarādiṣu /
AHS, Cikitsitasthāna, 15, 121.1 ato vātādiśamanī kriyā sarvatra śasyate /
AHS, Cikitsitasthāna, 16, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 16, 1.3 pāṇḍvāmayī pibet sarpirādau kalyāṇakāhvayam /
AHS, Cikitsitasthāna, 16, 17.1 vyoṣādinavakaṃ caitaccūrṇayed dviguṇaṃ tataḥ /
AHS, Cikitsitasthāna, 16, 51.2 vāyuśca yāti praśamaṃ sahāṭopādyupadravaiḥ //
AHS, Cikitsitasthāna, 17, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 18, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 18, 31.2 taptāyohemalavaṇapāṣāṇādiprapīḍanaiḥ //
AHS, Cikitsitasthāna, 19, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 19, 54.1 iti doṣe vijite 'ntastvaksthe śamanaṃ bahiḥ pralepādi hitam /
AHS, Cikitsitasthāna, 20, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 21, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 21, 6.2 harṣatodarugāyāmaśophastambhagrahādayaḥ //
AHS, Cikitsitasthāna, 21, 17.2 snaihikaṃ nāvanaṃ dhūmaḥ śrotrādīnāṃ ca tarpaṇam //
AHS, Cikitsitasthāna, 21, 55.1 śleṣmamedaḥkṣaye cātra snehādīn avacārayet /
AHS, Cikitsitasthāna, 21, 55.2 sthānadūṣyādi cālocya kāryā śeṣeṣvapi kriyā //
AHS, Cikitsitasthāna, 21, 69.2 kampākṣepastambhaśoṣādiyuktān gulmonmādau pīnasaṃ yonirogān //
AHS, Cikitsitasthāna, 22, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 22, 40.1 pittaraktottare vātarakte lepādayo himāḥ /
AHS, Cikitsitasthāna, 22, 49.1 prāṇādikope yugapad yathoddiṣṭaṃ yathāmayam /
AHS, Cikitsitasthāna, 22, 68.1 prāṇādīnāṃ bhiṣak kuryād vitarkya svayam eva tat /
AHS, Kalpasiddhisthāna, 1, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 1, 11.1 tribhāgatriphalācūrṇaṃ kovidārādivāriṇā /
AHS, Kalpasiddhisthāna, 1, 12.1 pitte kaphasthānagate jīmūtādijalena tat /
AHS, Kalpasiddhisthāna, 1, 14.1 phalādikvāthakalkābhyāṃ siddhaṃ tatsiddhadugdhajam /
AHS, Kalpasiddhisthāna, 1, 18.2 vamenmaṇḍarasādīnāṃ tṛpto jighran sukhaṃ sukhī //
AHS, Kalpasiddhisthāna, 1, 20.1 prayoktavyaṃ jvaraśvāsakāsahidhmādirogiṇām /
AHS, Kalpasiddhisthāna, 1, 40.2 tacchṛtakṣīrajaṃ sarpiḥ sādhitaṃ vā phalādibhiḥ //
AHS, Kalpasiddhisthāna, 1, 41.2 kuṣṭhapāṇḍvāmayaplīhaśophagulmagarādiṣu //
AHS, Kalpasiddhisthāna, 1, 42.1 pṛthak phalādiṣaṭkasya kvāthe māṃsam anūpajam /
AHS, Kalpasiddhisthāna, 1, 43.1 phalādipippalītulyaṃ siddhaṃ kṣveḍarase 'thavā /
AHS, Kalpasiddhisthāna, 2, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 2, 9.1 pañcakolādicūrṇaiśca yuktyā yuktaṃ kaphāpahaiḥ /
AHS, Kalpasiddhisthāna, 2, 30.2 jvarahṛdrogavātāsṛgudāvartādirogiṣu //
AHS, Kalpasiddhisthāna, 2, 47.1 pibet kṛtvā tu guṭikāṃ mastumūtrasurādibhiḥ /
AHS, Kalpasiddhisthāna, 2, 47.2 trivṛtādīnnava varāṃ svarṇakṣīrīṃ sasātalām //
AHS, Kalpasiddhisthāna, 2, 50.1 śleṣmāmayodaragaraśvayathvādiṣu kalpayet /
AHS, Kalpasiddhisthāna, 2, 57.2 virecane mukhyatamā navaite trivṛtādayaḥ //
AHS, Kalpasiddhisthāna, 3, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 3, 13.1 abhyaṅgasvedavartyādi sanirūhānuvāsanam /
AHS, Kalpasiddhisthāna, 3, 16.2 pītauṣadhasya vegānāṃ nigrahānmārutādayaḥ //
AHS, Kalpasiddhisthāna, 3, 23.1 tatra vātaharaṃ sarvaṃ snehasvedādi śasyate /
AHS, Kalpasiddhisthāna, 3, 39.2 visaṃjñaṃ śrāvayet sāmaveṇugītādinisvanam //
AHS, Kalpasiddhisthāna, 4, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 4, 16.2 sagulmamūtragrahakāmalādīn sarvāmayān pittakṛtānnihanti //
AHS, Kalpasiddhisthāna, 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 5, 12.1 nireti mūrchāhṛllāsatṛḍdāhādīn pravartayan /
AHS, Kalpasiddhisthāna, 5, 26.1 dāhādiṣu trivṛtkalkaṃ mṛdvīkāvāriṇā pibet /
AHS, Kalpasiddhisthāna, 5, 50.2 tatra vastir virekaśca galapīḍādi karma ca //
AHS, Kalpasiddhisthāna, 6, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 6, 3.1 śasyate bheṣajaṃ jātaṃ yuktaṃ varṇarasādibhiḥ /
AHS, Kalpasiddhisthāna, 6, 11.2 yuñjyād vyādhyādibalatas tathā ca vacanaṃ muneḥ //
AHS, Kalpasiddhisthāna, 6, 18.1 varṇādisaṃpacca yadā tadainaṃ śīghram āharet /
AHS, Kalpasiddhisthāna, 6, 23.1 dviguṇaṃ yojayed ārdraṃ kuḍavādi tathā dravam /
AHS, Utt., 1, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 1, 18.2 kṣīraṃ kṣīriṇya oṣadhyaḥ śokādeśca viparyayaḥ //
AHS, Utt., 1, 26.2 jīvatkhaḍgādiśṛṅgotthān sadā bālaḥ śubhān maṇīn //
AHS, Utt., 1, 34.2 sthāne vyadhān na rudhiraṃ na rugrāgādisaṃbhavaḥ //
AHS, Utt., 2, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 2, 12.1 vastikarma tataḥ kuryāt svedādīṃścānilāpahān /
AHS, Utt., 2, 16.1 śītāṃścābhyaṅgalepādīn yuñjyācchleṣmātmake punaḥ /
AHS, Utt., 2, 29.2 vibhajya deśakālādīṃs tatra yojyaṃ bhiṣagjitam //
AHS, Utt., 2, 34.1 yuñjyād virecanādīṃs tu dhātryā eva yathoditān /
AHS, Utt., 2, 47.1 śuṣyato madhusarpirbhyām arucyādiṣu yojayet /
AHS, Utt., 3, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 3, 42.1 itarau tu yathākāmaṃ ratibalyādidānataḥ /
AHS, Utt., 4, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 4, 2.1 bhūtasya rūpaprakṛtibhāṣāgatyādiceṣṭitaiḥ /
AHS, Utt., 4, 3.1 so 'ṣṭādaśavidho devadānavādivibhedataḥ /
AHS, Utt., 4, 4.1 prajñāparādhaḥ sutarāṃ tena kāmādijanmanā /
AHS, Utt., 4, 5.2 devādayo 'py anughnanti grahāś chidraprahāriṇaḥ //
AHS, Utt., 4, 6.2 ekasya śūnye 'vasthānaṃ śmaśānādiṣu vā niśi //
AHS, Utt., 4, 7.2 aśucer devatārcādi parasūtakasaṃkaraḥ //
AHS, Utt., 4, 8.2 samāsād dinacaryādiproktācāravyatikramaḥ //
AHS, Utt., 4, 12.2 guruvṛddhādayaḥ prāyaḥ kālaṃ saṃdhyāsu lakṣayet //
AHS, Utt., 4, 32.1 āvedayantam duḥkhādi sambaddhābaddhabhāṣiṇam /
AHS, Utt., 4, 36.2 gṛhītvā kāṣṭhaloṣṭādi bhramantaṃ cīravāsasam //
AHS, Utt., 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 5, 1.4 tapaḥśīlasamādhānadānajñānadayādibhiḥ //
AHS, Utt., 5, 21.2 dineṣu balihomādīn prayuñjīta cikitsakaḥ //
AHS, Utt., 5, 22.1 snānavastravasāmāṃsamadyakṣīraguḍādi ca /
AHS, Utt., 5, 48.1 devarṣipitṛgandharve tīkṣṇaṃ nasyādi varjayet /
AHS, Utt., 5, 48.2 sarpiḥpānādi mṛdvasmin bhaiṣajyam avacārayet //
AHS, Utt., 6, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 6, 8.1 asāmnā veṇuvīṇādiśabdānukaraṇaṃ muhuḥ /
AHS, Utt., 6, 10.2 pittāt saṃtarjanaṃ krodho muṣṭiloṣṭādyabhidravaḥ //
AHS, Utt., 6, 15.1 dhanakāntādināśena duḥsahenābhiṣaṅgavān /
AHS, Utt., 6, 53.1 siddhā kriyā prayojyeyaṃ deśakālādyapekṣayā /
AHS, Utt., 7, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 7, 1.4 jāyate 'bhihate citte cintāśokabhayādibhiḥ //
AHS, Utt., 7, 16.1 tīkṣṇaiḥ kuryād apasmāre karmabhir vamanādibhiḥ /
AHS, Utt., 7, 30.1 śvaśṛgālabiḍālānāṃ siṃhādīnāṃ ca pūjitam /
AHS, Utt., 7, 36.2 tadārtaṃ cāgnitoyāder viṣamāt pālayet sadā //
AHS, Utt., 8, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 8, 22.2 uṣyate cānilādidviḍ alpāhaḥ śāntiruddhṛtaiḥ //
AHS, Utt., 9, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 9, 1.4 sasitaṃ yojayet snigdhaṃ nasyadhūmāñjanādi ca //
AHS, Utt., 9, 5.2 likhet tenaiva pattrair vā śākaśephālikādijaiḥ //
AHS, Utt., 9, 9.1 kuryāccaturthe nasyādīn muñced evāhni pañcame /
AHS, Utt., 9, 9.2 samaṃ nakhanibhaṃ śophakaṇḍūgharṣādyapīḍitam //
AHS, Utt., 9, 23.2 vamanāñjananasyādi sarvaṃ ca kaphajiddhitam //
AHS, Utt., 9, 39.2 gairikeṇa vraṇaṃ yuñjyāt tīkṣṇaṃ nasyāñjanādi ca //
AHS, Utt., 10, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 10, 24.2 tatra todādibāhulyaṃ sūcīviddhābhakṛṣṇatā //
AHS, Utt., 11, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 11, 21.1 badhnīyāt secayen muktvā tṛtīyādidineṣu ca /
AHS, Utt., 11, 29.2 tiktam ūrdhvam asṛksrāvo rekasekādi ceṣyate //
AHS, Utt., 11, 48.2 utsannaṃ vā saśalyaṃ vā śukraṃ vālādibhir likhet //
AHS, Utt., 11, 52.1 vedanopaśamaṃ snehapānāsṛksrāvaṇādibhiḥ /
AHS, Utt., 12, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 12, 10.2 candradīpādyanekatvaṃ vakram ṛjvapi manyate //
AHS, Utt., 12, 22.2 timirādīn akasmācca taiḥ syād vyaktākulekṣaṇaḥ //
AHS, Utt., 12, 29.2 śokajvaraśirorogasaṃtaptasyānilādayaḥ //
AHS, Utt., 12, 31.1 bhāsvaraṃ bhāskarādiṃ vā vātādyā nayanāśritāḥ /
AHS, Utt., 13, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 13, 24.2 timirārmaraktarājīkaṇḍūkācādiśamam icchan //
AHS, Utt., 13, 64.2 suśītān sekalepādīn yuñjyān netrāsyamūrdhasu //
AHS, Utt., 13, 95.1 virekanasyavamanapuṭapākādivibhramāt /
AHS, Utt., 13, 95.2 vidagdhāhāravamanāt kṣuttṛṣṇādividhāraṇāt //
AHS, Utt., 13, 96.2 yathāsvaṃ tatra yuñjīta doṣādīn vīkṣya bheṣajam //
AHS, Utt., 13, 97.1 sūryoparāgānalavidyudādivilokanenopahatekṣaṇasya /
AHS, Utt., 13, 97.2 saṃtarpaṇaṃ snigdhahimādi kāryaṃ tathāñjanaṃ hema ghṛtena ghṛṣṭam //
AHS, Utt., 14, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 14, 1.4 āvartakyādibhiḥ ṣaḍbhir vivarjitam upadravaiḥ //
AHS, Utt., 14, 23.1 śopharāgarujādīnām adhimanthasya codbhavaḥ /
AHS, Utt., 15, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 15, 4.2 araṇyeva ca mathyante lalāṭākṣibhruvādayaḥ //
AHS, Utt., 15, 17.2 uktaḥ śuṣkādipāko 'yaṃ saśophaḥ syāt tribhir malaiḥ //
AHS, Utt., 16, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 16, 21.1 ayam eva vidhiḥ sarvo manthādiṣvapi śasyate /
AHS, Utt., 16, 62.2 mudgādīn kaphapittaghnān bhūrisarpiḥpariplutān //
AHS, Utt., 16, 66.2 tā mrakṣaṇodvartanalepanādīn pādaprayuktānnayane nayanti //
AHS, Utt., 17, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 17, 6.2 karoti śravaṇe śūlam abhighātādidūṣitam //
AHS, Utt., 17, 13.2 vātādidūṣitaṃ śrotraṃ māṃsāsṛkkledajā rujam //
AHS, Utt., 18, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 18, 10.2 yaṣṭyādibhiśca saghṛtaiḥ karṇau dihyāt samantataḥ //
AHS, Utt., 18, 22.2 śleṣmānubandhe śleṣmāṇam prāg jayed vamanādibhiḥ //
AHS, Utt., 18, 34.2 nasyādi tadvacchophe 'pi kaṭūṣṇaiścātra lepanam //
AHS, Utt., 19, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 19, 2.1 atyambupānaramaṇacchardibāṣpagrahādibhiḥ /
AHS, Utt., 19, 14.1 tīkṣṇāghrāṇopayogārkaraśmisūtratṛṇādibhiḥ /
AHS, Utt., 20, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 20, 1.3 sarveṣu pīnaseṣvādau nivātāgārago bhajet /
AHS, Utt., 20, 19.2 nāsāśoṣe balātailaṃ pānādau bhojanaṃ rasaiḥ //
AHS, Utt., 20, 20.2 pāke dīptau ca pittaghnaṃ tīkṣṇaṃ nasyādi saṃsrutau //
AHS, Utt., 20, 25.2 śigrvādināvanaṃ cātra pūtināsoditaṃ bhajet //
AHS, Utt., 21, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 21, 52.2 jihvāvasāne kaṇṭhādāvapākaṃ śvayathuṃ malāḥ //
AHS, Utt., 21, 60.1 adhaḥ pratihato vāyurarśogulmakaphādibhiḥ /
AHS, Utt., 21, 64.1 pūtyāsyatā ca taireva dantakāṣṭhādividviṣaḥ /
AHS, Utt., 22, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 22, 11.1 āmādyavasthāsvalajīṃ gaṇḍe śophavad ācaret /
AHS, Utt., 22, 15.2 snigdhāḥ śīlyā yathāvasthaṃ nasyānnakavaḍādayaḥ //
AHS, Utt., 22, 29.2 maṇḍalāgreṇa śākādipattrair vā bahuśo likhet //
AHS, Utt., 22, 39.2 kṣāraṃ yuñjyāt tato nasyaṃ gaṇḍūṣādi ca śītalam //
AHS, Utt., 22, 44.1 tīkṣṇaiḥ kaphottheṣvevaṃ ca sarṣapatryūṣaṇādibhiḥ /
AHS, Utt., 22, 45.2 chedayen maṇḍalāgreṇa tīkṣṇoṣṇair gharṣaṇādi ca //
AHS, Utt., 22, 47.2 agraṃ niviṣṭaṃ jihvāyā baḍiśādyavalambitam //
AHS, Utt., 22, 54.2 kaṇṭharogeṣvasṛṅmokṣastīkṣṇair nasyādi karma ca //
AHS, Utt., 22, 71.2 kaphaghnān dhūmavamananāvanādīṃśca śīlayet //
AHS, Utt., 22, 76.2 likhecchākādipattraiśca piṭikāḥ kaṭhināḥ sthirāḥ //
AHS, Utt., 22, 81.1 śītādopakuśoktaṃ ca nāvanādi ca śīlayet /
AHS, Utt., 22, 83.1 tā dhāritā ghnanti mukhena nityaṃ kaṇṭhauṣṭhatālvādigadān sukṛcchrān /
AHS, Utt., 22, 87.2 nirvyaṅganīlīmukhadūṣikādi saṃjāyate candrasamānakānti //
AHS, Utt., 23, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 24, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 24, 3.2 vātaghnadaśamūlādisiddhakṣīreṇa secanam //
AHS, Utt., 24, 25.1 aśāntau śirasaḥ śuddhyai yateta vamanādibhiḥ /
AHS, Utt., 25, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 25, 4.2 saṃrambhadāhaśvayathukaṇḍvādibhirupadrutaḥ //
AHS, Utt., 25, 20.2 mithyābandhād atisnehād raukṣyād romādighaṭṭanāt //
AHS, Utt., 26, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 26, 7.2 kaṣāyaśītamadhurasnigdhā lepādayo hitāḥ //
AHS, Utt., 26, 15.1 kalkādīnyavakṛtte tu vicchinnapravilambinoḥ /
AHS, Utt., 26, 41.1 mūrchādayo 'lpāḥ prathame dvitīye tvatibādhakāḥ /
AHS, Utt., 27, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 27, 1.3 pātaghātādibhir dvedhā bhaṅgo 'sthnāṃ saṃdhyasaṃdhitaḥ /
AHS, Utt., 28, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 28, 21.1 teṣu rugdāhakaṇḍvādīn vidyād vraṇaniṣedhataḥ /
AHS, Utt., 28, 29.2 piṇḍanāḍyādayaḥ svedāḥ susnigdhā ruji pūjitāḥ //
AHS, Utt., 29, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 29, 15.1 tallakṣaṇaṃ ca medo'ntaiḥ ṣoḍhā doṣādibhistu tat /
AHS, Utt., 29, 18.2 prasthitā vaṅkṣaṇorvādim adhaḥkāyaṃ kapholbaṇāḥ //
AHS, Utt., 29, 27.1 anupraviśya māṃsādīn dūraṃ pūyo 'bhidhāvati /
AHS, Utt., 30, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 30, 5.2 kāryaṃ medobhave 'pyetat taptaiḥ phalādibhiśca tam //
AHS, Utt., 30, 36.2 vraṇeṣu duṣṭasūkṣmāsyagambhīrādiṣu sādhanam //
AHS, Utt., 31, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 31, 21.1 śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ /
AHS, Utt., 31, 28.1 śokakrodhādikupitād vātapittān mukhe tanu /
AHS, Utt., 32, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 32, 5.2 vivṛtādīṃstu jālāntāṃścikitset serivellikān /
AHS, Utt., 32, 15.1 lāñchanāditraye kuryād yathāsannaṃ sirāvyadham /
AHS, Utt., 32, 32.2 siddhaṃ siddhaṃ vyaṅganīlyādināśe vaktre chāyām aindavīṃ cāśu dhatte //
AHS, Utt., 33, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 33, 3.1 vivardhayiṣayā tīkṣṇān pralepādīn prayacchataḥ /
AHS, Utt., 33, 5.1 janayantyupadaṃśādīn upadaṃśo 'tra pañcadhā /
AHS, Utt., 33, 17.1 vimardanādiduṣṭena vāyunā carma meḍhrajam /
AHS, Utt., 33, 30.2 sraṃsaṃ vaṅkṣaṇapārśvādau vyathāṃ gulmaṃ krameṇa ca //
AHS, Utt., 33, 52.3 asṛgdarārśogulmādīn ābādhāṃścānilādibhiḥ //
AHS, Utt., 33, 52.3 asṛgdarārśogulmādīn ābādhāṃścānilādibhiḥ //
AHS, Utt., 34, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 34, 15.1 trirātraṃ pañcarātraṃ vā susnigdhaiḥ śālvaṇādibhiḥ /
AHS, Utt., 34, 22.2 snehanasvedavastyādi vātajāsu viśeṣataḥ //
AHS, Utt., 35, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 35, 5.1 sarpalūtādidaṃṣṭrāsu dāruṇaṃ jaṅgamaṃ viṣam /
AHS, Utt., 35, 7.1 śophapāṇḍūdaronmādadurnāmādīn karoti vā /
AHS, Utt., 35, 32.1 pānanasyāñjanālepamaṇibandhādiyojitaḥ /
AHS, Utt., 35, 36.2 sthitaṃ rasādiṣvathavā vicitrān karoti dhātuprabhavān vikārān //
AHS, Utt., 35, 60.1 viṣaprakṛtikālānnadoṣadūṣyādisaṃgame /
AHS, Utt., 36, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 36, 3.1 viṣaṃ darvīkarādīnāṃ kramād vātādikopanam /
AHS, Utt., 36, 3.1 viṣaṃ darvīkarādīnāṃ kramād vātādikopanam /
AHS, Utt., 36, 19.2 śyāvatā tena vaktrādau sarpantīva ca kīṭakāḥ //
AHS, Utt., 36, 30.2 śmaśānaciticaityādau pañcamīpakṣasaṃdhiṣu //
AHS, Utt., 36, 39.1 dehaṃ prakramate dhātūn rudhirādīn pradūṣayan /
AHS, Utt., 36, 42.2 kṣaumādibhir veṇikayā siddhair mantraiśca mantravit //
AHS, Utt., 36, 55.2 dravaiḥ kāñjikakaulatthatailamadyādivarjitaiḥ //
AHS, Utt., 36, 87.1 viṣāpāye 'nilaṃ kruddhaṃ snehādibhirupācaret /
AHS, Utt., 37, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 37, 6.1 vṛścikasya viṣaṃ tīkṣṇam ādau dahati vahnivat /
AHS, Utt., 37, 7.2 te gavādiśakṛtkothād digdhadaṣṭādikothataḥ //
AHS, Utt., 37, 7.2 te gavādiśakṛtkothād digdhadaṣṭādikothataḥ //
AHS, Utt., 37, 60.1 taddūṣitaṃ ca vastrādi dehe pṛktaṃ vikārakṛt /
AHS, Utt., 37, 67.2 karkaśaṃ bhinnaromāṇaṃ marmasaṃdhyādisaṃśritam //
AHS, Utt., 37, 77.1 virecayecca triphalānīlinītrivṛtādibhiḥ /
AHS, Utt., 37, 77.2 nivṛtte dāhaśophādau karṇikāṃ pātayed vraṇāt //
AHS, Utt., 38, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 38, 12.1 śṛgālāśvatarāśvarkṣadvīpivyāghravṛkādayaḥ /
AHS, Utt., 38, 15.1 paśyaṃstam eva cākasmād ādarśasalilādiṣu /
AHS, Utt., 39, 2.2 lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam //
AHS, Utt., 39, 27.2 jīvati balapuṣṭivapuḥsmṛtimedhādyanvito viśeṣeṇa //
AHS, Utt., 39, 53.2 atharvamantrādikṛtāś ca kṛtyāḥ śāmyanty anenātibalāś ca vātāḥ //
AHS, Utt., 39, 115.2 apanītatvaco rātrau timayen madirādibhiḥ //
AHS, Utt., 39, 130.2 hemādiṣaḍdhāturasaṃ procyate tacchilājatu //
AHS, Utt., 39, 168.2 upacitapṛthugātraśrotranetrādiyuktas taruṇa iva samānāṃ pañca jīvecchatāni //
AHS, Utt., 39, 177.2 mahānuśaṃsānyapi cāparāṇi prāptyādikaṣṭāni na kīrtitāni //
AHS, Utt., 40, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 40, 11.1 apatyaṃ tulyatāṃ kena darśanasparśanādiṣu /
AHS, Utt., 40, 42.2 gāndharvakāvyādikathāpravīṇāḥ samasvabhāvā vaśagā vayasyāḥ //
AHS, Utt., 40, 59.2 bheḍādīnāṃ saṃmato bhaktinamraḥ papracchedaṃ saṃśayāno 'gniveśaḥ //
AHS, Utt., 40, 68.1 kasyāsiddho 'gnitoyādiḥ svedastambhādikarmaṇi /
AHS, Utt., 40, 68.1 kasyāsiddho 'gnitoyādiḥ svedastambhādikarmaṇi /
AHS, Utt., 40, 69.1 kasya māṣātmaguptādau vṛṣyatve nāsti niścayaḥ /
AHS, Utt., 40, 70.2 kaḥ prāptaḥ kalyatāṃ pathyād ṛte rohiṇikādiṣu //
AHS, Utt., 40, 72.1 candanādyapi dāhādau rūḍham āgamapūrvakam /
AHS, Utt., 40, 84.1 yadi carakam adhīte taddhruvaṃ suśrutādipraṇigaditagadānāṃ nāmamātre 'pi bāhyaḥ /