Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4570
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto dravyakalpaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
dhanve sādhāraṇe deśe same sanmṛttike śucau / (1.3) Par.?
śmaśānacaityāyatanaśvabhravalmīkavarjite // (1.4) Par.?
mṛdau pradakṣiṇajale kuśarohiṣasaṃstṛte / (2.1) Par.?
aphālakṛṣṭe 'nākrānte pādapair balavattaraiḥ // (2.2) Par.?
śasyate bheṣajaṃ jātaṃ yuktaṃ varṇarasādibhiḥ / (3.1) Par.?
jantvajagdhaṃ davādagdham avidagdhaṃ ca vaikṛtaiḥ // (3.2) Par.?
bhūtaiśchāyātapāmbvādyair yathākālaṃ ca sevitam / (4.1) Par.?
avagāḍhamahāmūlam udīcīṃ diśam āśritam // (4.2) Par.?
atha kalyāṇacaritaḥ śrāddhaḥ śucirupoṣitaḥ / (5.1) Par.?
gṛhṇīyād auṣadhaṃ susthaṃ sthitaṃ kāle ca kalpayet // (5.2) Par.?
sakṣīraṃ tad asaṃpattāvanatikrāntavatsaram / (6.1) Par.?
ṛte guḍaghṛtakṣaudradhānyakṛṣṇāviḍaṅgataḥ // (6.2) Par.?
payo bāṣkayaṇaṃ grāhyaṃ viṇmūtraṃ tacca nīrujām / (7.1) Par.?
vayobalavatāṃ dhātupicchaśṛṅgakhurādikam // (7.2) Par.?
kaṣāya-Varianten
kaṣāyayonayaḥ pañca rasā lavaṇavarjitāḥ / (8.1) Par.?
rasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaśceti prakalpanā // (8.2) Par.?
pañcadhaiva kaṣāyāṇāṃ pūrvaṃ pūrvaṃ balādhikā / (9.1) Par.?
sadyaḥsamuddhṛtāt kṣuṇṇād yaḥ sravet paṭapīḍitāt // (9.2) Par.?
svarasaḥ sa samuddiṣṭaḥ kalkaḥ piṣṭo dravāplutaḥ / (10.1) Par.?
cūrṇo 'plutaḥ śṛtaḥ kvāthaḥ śīto rātriṃ drave sthitaḥ // (10.2) Par.?
sadyo'bhiṣutapūtas tu phāṇṭas tanmānakalpane / (11.1) Par.?
yuñjyād vyādhyādibalatas tathā ca vacanaṃ muneḥ // (11.2) Par.?
mātrāyā na vyavasthāsti vyādhiṃ koṣṭhaṃ balaṃ vayaḥ / (12.1) Par.?
ālocya deśakālau ca yojyā tadvacca kalpanā // (12.2) Par.?
madhyaṃ tu mānaṃ nirdiṣṭaṃ svarasasya catuḥpalam / (13.1) Par.?
peṣyasya karṣam āloḍyaṃ tad dravasya palatraye // (13.2) Par.?
kvāthaṃ dravyapale kuryāt prasthārdhaṃ pādaśeṣitam / (14.1) Par.?
śītaṃ pale palaiḥ ṣaḍbhiścaturbhis tu tato 'param // (14.2) Par.?
snehapāke tvamānoktau caturguṇavivardhitam / (15.1) Par.?
kalkasnehadravaṃ yojyam adhīte śaunakaḥ punaḥ // (15.2) Par.?
snehe sidhyati śuddhāmbuniḥkvāthasvarasaiḥ kramāt / (16.1) Par.?
kalkasya yojayed aṃśaṃ caturthaṃ ṣaṣṭham aṣṭamam // (16.2) Par.?
pṛthak snehasamaṃ dadyāt pañcaprabhṛti tu dravam / (17.1) Par.?
nāṅgulīgrāhitā kalke na snehe 'gnau saśabdatā // (17.2) Par.?
varṇādisaṃpacca yadā tadainaṃ śīghram āharet / (18.1) Par.?
ghṛtasya phenopaśamas tailasya tu tadudbhavaḥ // (18.2) Par.?
lehasya tantumattāpsu majjanaṃ saraṇaṃ na ca / (19.1) Par.?
pākas tu trividho mandaścikkaṇaḥ kharacikkaṇaḥ // (19.2) Par.?
mandaḥ kalkasame kiṭṭe cikkaṇo madanopame / (20.1) Par.?
kiṃcit sīdati kṛṣṇe ca vartyamāne ca paścimaḥ // (20.2) Par.?
dagdho 'ta ūrdhvaṃ niṣkāryaḥ syād āmas tvagnisādakṛt / (21.1) Par.?
mṛdur nasye kharo 'bhyaṅge pāne vastau ca cikkaṇaḥ // (21.2) Par.?
Gewichte
śāṇaṃ pāṇitalaṃ muṣṭiṃ kuḍavaṃ prastham āḍhakam / (22.1) Par.?
droṇaṃ vahaṃ ca kramaśo vijānīyāccaturguṇam // (22.2) Par.?
dviguṇaṃ yojayed ārdraṃ kuḍavādi tathā dravam / (23.1) Par.?
peṣaṇāloḍane vāri snehapāke ca nirdrave // (23.2) Par.?
kalpayet sadṛśān bhāgān pramāṇaṃ yatra noditam / (24.1) Par.?
kalkīkuryācca bhaiṣajyam anirūpitakalpanam // (24.2) Par.?
aṅgānuktau tu mūlaṃ syād aprasiddhau tad eva tu / (25.1) Par.?
dvau śāṇau vaṭakaḥ kolaṃ badaraṃ draṃkṣaṇaśca tau // (25.2) Par.?
akṣaṃ picuḥ pāṇitalaṃ suvarṇaṃ kavaḍagrahaḥ / (26.1) Par.?
karṣo biḍālapadakaṃ tindukaḥ pāṇimānikā // (26.2) Par.?
śabdānyatvam abhinne 'rthe śuktiraṣṭamikā picū / (27.1) Par.?
palaṃ prakuñco bilvaṃ ca muṣṭirāmraṃ caturthikā // (27.2) Par.?
dve pale prasṛtas tau dvāvañjalis tau tu mānikā / (28.1) Par.?
āḍhakaṃ bhājanaṃ kaṃso droṇaḥ kumbho ghaṭo 'rmaṇam // (28.2) Par.?
tulā palaśataṃ tāni viṃśatir bhāra ucyate / (29.1) Par.?
himavadvindhyaśailābhyāṃ prāyo vyāptā vasuṃdharā / (29.2) Par.?
saumyaṃ pathyaṃ ca tatrādyam āgneyaṃ vaindhyam auṣadham // (29.3) Par.?
Duration=0.20247411727905 secs.