Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Cik., 3, 4.1 dehendriyamanastāpī sarvarogāgrajo balī /
Mahābhārata
MBh, 1, 25, 10.3 yatra kūrmāgrajaṃ hastī sadā karṣatyavāṅmukhaḥ /
MBh, 1, 32, 22.2 tatheti kṛtvā vivaraṃ praviśya sa prabhur bhuvo bhujagavarāgrajaḥ sthitaḥ /
MBh, 1, 40, 7.2 śaśāsa rājyaṃ kurupuṃgavāgrajo yathāsya vīraḥ prapitāmahastathā //
MBh, 1, 128, 4.60 padātīn nāgarāṃścaiva nāvadhīd arjunāgrajaḥ /
MBh, 2, 32, 3.1 evam uktvā sa tān sarvān dīkṣitaḥ pāṇḍavāgrajaḥ /
MBh, 2, 45, 51.1 so 'bhigamya mahātmānaṃ bhrātā bhrātaram agrajam /
MBh, 2, 61, 31.2 yadā sabhāyāṃ sarvasvaṃ nyastavān pāṇḍavāgrajaḥ //
MBh, 3, 19, 18.1 keśavasyāgrajo vāpi nīlavāsā madotkaṭaḥ /
MBh, 3, 38, 14.3 anujajñe tato vīraṃ bhrātā bhrātaram agrajaḥ //
MBh, 3, 89, 2.1 taṃ pāṇḍavāgrajo rājā sagaṇo brāhmaṇāś ca te /
MBh, 3, 177, 3.1 sa dharmarājam ālakṣya bhrātā bhrātaram agrajam /
MBh, 3, 209, 3.1 cāturmāsyeṣu yasyeṣṭyām aśvamedhe 'grajaḥ paśuḥ /
MBh, 3, 296, 15.1 bhrātā cirāyate tāta sahadeva tavāgrajaḥ /
MBh, 4, 25, 13.1 athāgrajānantarajaḥ pāpabhāvānurāgiṇam /
MBh, 5, 1, 25.2 samādade vākyam athāgrajo 'sya sampūjya vākyaṃ tad atīva rājan //
MBh, 6, 41, 89.1 atha sainyasya madhye tu prākrośat pāṇḍavāgrajaḥ /
MBh, 7, 118, 29.3 nakule sahadeve ca sā me tvayi śalāgraja //
MBh, 7, 118, 32.2 iyeṣa sātyakir hantuṃ śalāgrajam akalmaṣam //
MBh, 8, 43, 73.2 nihatya niśitair bāṇaiś chinnāḥ pārthāgrajena te /
MBh, 8, 45, 53.2 sainyam ālokayāmāsa nāpaśyat tatra cāgrajam //
MBh, 9, 34, 80.1 udapānam athāgacchat tvarāvān keśavāgrajaḥ /
MBh, 9, 56, 59.2 atāḍayacchatrum amitrakarśano balena vikramya dhanaṃjayāgrajaḥ //
MBh, 10, 17, 13.2 yadi me nāgrajastvanyastataḥ srakṣyāmyahaṃ prajāḥ //
MBh, 10, 17, 14.1 tam abravīt pitā nāsti tvad anyaḥ puruṣo 'grajaḥ /
MBh, 12, 38, 38.2 anvayāt pṛṣṭhato rājan yuyutsuḥ pāṇḍavāgrajam //
MBh, 12, 200, 10.2 so 'grajaṃ sarvabhūtānāṃ saṃkarṣaṇam acintayat //
MBh, 12, 200, 18.1 marīciḥ kaśyapaṃ tāta putraṃ cāsṛjad agrajam /
MBh, 12, 291, 15.1 sṛjatyanantakarmāṇaṃ mahāntaṃ bhūtam agrajam /
MBh, 12, 291, 36.1 mahāṃścaivāgrajo nityam etat kṣaranidarśanam /
MBh, 12, 305, 7.1 brahmāṇam āpnoti vibhuṃ mūrdhnā devāgrajaṃ tathā /
MBh, 13, 18, 10.1 pitṛvipravadhenāham ārto vai pāṇḍavāgraja /
MBh, 14, 44, 12.1 parvatānāṃ mahāmeruḥ sarveṣām agrajaḥ smṛtaḥ /
MBh, 14, 44, 13.2 tathā sarodapānānāṃ sarveṣāṃ sāgaro 'grajaḥ //
MBh, 14, 53, 11.1 viddhi mahyaṃ sutaṃ dharmam agrajaṃ dvijasattama /
MBh, 15, 22, 14.1 sadaiva bhrātṛbhiḥ sārdham agrajasyārimardana /
MBh, 16, 5, 6.1 tato dṛṣṭvā nihataṃ babhrum āha kṛṣṇo vākyaṃ bhrātaram agrajaṃ tu /
MBh, 17, 1, 7.2 duḥkhārtaścābravīd rājā subhadrāṃ pāṇḍavāgrajaḥ //
MBh, 18, 4, 13.2 sūryaputro 'grajaḥ śreṣṭho rādheya iti viśrutaḥ /
Manusmṛti
ManuS, 3, 171.1 dārāgnihotrasaṃyogaṃ kurute yo 'graje sthite /
ManuS, 9, 57.1 jyeṣṭho yavīyaso bhāryāṃ yavīyān vāgrajastriyam /
ManuS, 9, 113.1 sarveṣāṃ dhanajātānām ādadītāgryam agrajaḥ /
Rāmāyaṇa
Rām, Ay, 2, 11.1 anurūpaḥ sa vo nātho lakṣmīvāṃl lakṣmaṇāgrajaḥ /
Rām, Ay, 10, 38.1 parā bhavati me prītir dṛṣṭvā tanayam agrajam /
Rām, Ay, 18, 37.1 tam evam uktvā sauhārdād bhrātaraṃ lakṣmaṇāgrajaḥ /
Rām, Ay, 79, 21.2 sudurmanās taṃ bharataṃ tadā punar guhaḥ samāśvāsayad agrajaṃ prati //
Rām, Ay, 93, 30.2 vanyair mṛgair upāsīnaḥ so 'yam āste mamāgrajaḥ //
Rām, Ay, 96, 26.2 janena dharmajñatamena dharmavān upopaviṣṭo bharatas tadāgrajam //
Rām, Ay, 99, 1.1 punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ /
Rām, Ār, 6, 18.1 tac chrutvā vacanaṃ tasya maharṣer lakṣmaṇāgrajaḥ /
Rām, Ār, 10, 70.2 āmantraye tvāṃ gacchāmi guruṃ te draṣṭum agrajam //
Rām, Ār, 13, 33.1 tasmāj jāto 'ham aruṇāt sampātiś ca mamāgrajaḥ /
Rām, Ār, 16, 13.2 tasyāham agrajaḥ putro rāmo nāma janaiḥ śrutaḥ //
Rām, Ki, 8, 1.2 lakṣmaṇasyāgrajaṃ rāmam idaṃ vacanam abravīt //
Rām, Ki, 8, 45.1 tataḥ prahṛṣṭavadanaḥ sugrīvo lakṣmaṇāgraje /
Rām, Ki, 13, 1.1 ṛśyamūkāt sa dharmātmā kiṣkindhāṃ lakṣmaṇāgrajaḥ /
Rām, Ki, 29, 14.2 dadarśa paryupāvṛtto lakṣmīvāṃl lakṣmaṇo 'grajam //
Rām, Ki, 30, 3.2 hato 'grajaṃ paśyatu vālinaṃ sa na rājyam evaṃ viguṇasya deyam //
Rām, Ki, 30, 9.1 so 'grajenānuśiṣṭārtho yathāvat puruṣarṣabhaḥ /
Rām, Su, 24, 38.1 nūnaṃ mamaiva śokena sa vīro lakṣmaṇāgrajaḥ /
Rām, Su, 33, 32.1 taṃ tataḥ sāntvayāmāsa sugrīvaṃ lakṣmaṇāgrajaḥ /
Rām, Su, 50, 4.1 niścitārthastataḥ sāmnāpūjya śatrujidagrajam /
Rām, Yu, 30, 25.1 tāṃ samṛddhāṃ samṛddhārtho lakṣmīvāṃl lakṣmaṇāgrajaḥ /
Rām, Yu, 31, 13.1 ityevaṃ tu vadan vīro lakṣmaṇaṃ lakṣmaṇāgrajaḥ /
Rām, Yu, 50, 4.2 dadarśa dūre 'grajam āsanasthaṃ svayambhuvaṃ śakra ivāsanastham //
Rām, Yu, 59, 8.2 śaraṇyaṃ śaraṇaṃ jagmur lakṣmaṇāgrajam āhave //
Rām, Yu, 63, 11.2 ājaghāna mahātejā vakṣasi dvividāgrajam //
Rām, Yu, 63, 37.1 nikumbhāgraja vīryaṃ te bāṇavegaṃ tad adbhutam /
Rām, Yu, 92, 7.1 sa śoṇitasamādigdhaḥ samare lakṣmaṇāgrajaḥ /
Rām, Yu, 112, 1.1 pūrṇe caturdaśe varṣe pañcabhyāṃ lakṣmaṇāgrajaḥ /
Rām, Yu, 115, 29.1 manasā brahmaṇā sṛṣṭe vimāne lakṣmaṇāgrajaḥ /
Rām, Utt, 6, 39.1 iti mālī sumālī ca mālyavān agrajaḥ prabhuḥ /
Rām, Utt, 51, 6.2 netrābhyām aśrupūrṇābhyāṃ dadarśāgrajam agrataḥ //
Saundarānanda
SaundĀ, 5, 37.1 mayyagraje pravrajite 'jitātman bhrātṛṣvanupravrajiteṣu cāsmān /
Amarakośa
AKośa, 2, 307.1 varṣīyāndaśamī jyāyānpūrvajastvagriyo 'grajaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 175.1 agrajo 'varajāṃ bhāryāṃ svīkurvan na praduṣyati /
Daśakumāracarita
DKCar, 2, 7, 41.0 atrāntara āndhranagarādāgacchannagrajaḥ kaścidaikṣyata //
Harivaṃśa
HV, 23, 92.1 viśvāmitrātmajānāṃ tu śunaḥśepo 'grajaḥ smṛtaḥ /
HV, 28, 5.2 kṛtavarmāgrajas teṣāṃ śatadhanvā tu madhyamaḥ //
Kirātārjunīya
Kir, 2, 54.1 anuśāsatam ity anākulaṃ nayavartmākulam arjunāgrajam /
Kūrmapurāṇa
KūPur, 1, 10, 76.1 sa tvaṃ mamāgrajaḥ putraḥ sṛṣṭihetorvinirmitaḥ /
KūPur, 1, 15, 68.1 saṃraktanayano 'nanto hiraṇyanayanāgrajam /
KūPur, 1, 23, 74.1 ye cānye vasudevasya vāsudevāgrajāḥ sutāḥ /
KūPur, 1, 38, 35.1 ṛṣabhād bharato jajñe vīraḥ putraśatāgrajaḥ /
Liṅgapurāṇa
LiPur, 1, 5, 13.2 tāvūrdhvaretasau divyau cāgrajau brahmavādinau //
LiPur, 1, 8, 70.2 agrajaḥ sarvatattvānāṃ mahānyaḥ parimāṇataḥ //
LiPur, 1, 22, 20.2 sarpāṃstānagrajāndṛṣṭvā brahmātmānam anindayat //
LiPur, 1, 38, 15.1 tau cordhvaretasau divyau cāgrajau brahmavādinau /
LiPur, 1, 41, 41.1 sarvāṃstānagrajāndṛṣṭvā bhūtapretaniśācarān /
LiPur, 1, 47, 20.2 ṛṣabhādbharato jajñe vīraḥ putraśatāgrajaḥ //
LiPur, 1, 65, 25.1 somavaṃśāgrajo dhīmānbhavabhaktaḥ pratāpavān /
LiPur, 1, 70, 14.1 tattvānām agrajo yasmānmahāṃś ca parimāṇataḥ /
LiPur, 1, 70, 105.2 ādityasaṃjñaḥ kapilo hyagrajo 'gniriti smṛtaḥ //
LiPur, 1, 95, 1.2 nṛsiṃhena hataḥ pūrvaṃ hiraṇyākṣāgrajaḥ śrutam /
LiPur, 1, 105, 30.1 etadvaḥ kathitaṃ sarvaṃ skandāgrajasamudbhavam /
LiPur, 1, 106, 1.3 vaktumarhasi cāsmākaṃ śrutaḥ skandāgrajodbhavaḥ //
LiPur, 1, 107, 32.2 dadāmi cepsitān sarvān dhaumyāgraja mahāmate //
LiPur, 1, 108, 1.3 dhaumyāgrajastato labdhaṃ divyaṃ pāśupataṃ vratam //
LiPur, 1, 108, 5.1 namaścakāra taṃ dṛṣṭvā dhaumyāgrajamaho dvijāḥ /
LiPur, 2, 5, 147.1 tasyāhamagrajaḥ putro rāmanāmā bhavāmyaham /
LiPur, 2, 29, 5.1 ātmānaṃ puruṣaṃ dhyāyet pañcaviṃśakam agrajam /
Matsyapurāṇa
MPur, 12, 50.1 nārāyaṇātmakāḥ sarve rāmasteṣvagrajo'bhavat /
MPur, 13, 7.2 mainākastasya dāyādaḥ krauñcastasyāgrajo 'bhavat /
MPur, 44, 81.2 kṛtavarmāgrajas teṣāṃ śatadhanvā ca madhyamaḥ //
MPur, 46, 20.2 vaiśyāyāmadadhācchauriḥ putraṃ kauśikamagrajam //
MPur, 50, 19.2 ṛkṣaṃ sā janayāmāsa dhūmavarṇaṃ śatāgrajam //
MPur, 61, 24.2 saṃkṣobhāya tatasteṣāṃ svorudeśānnarāgrajaḥ /
MPur, 133, 51.2 ahaṃ sārathirityuktvā jagrāhāśvāṃstato'grajaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 294.1 māsi māsi kuśāgreṇa yaḥ pibet somamagrajaḥ /
Viṣṇupurāṇa
ViPur, 1, 1, 23.2 mām uvāca mahābhāgo maitreya pulahāgrajaḥ //
ViPur, 1, 10, 14.1 yo 'sāv agnir abhimānī brahmaṇas tanayo 'grajaḥ /
ViPur, 4, 20, 17.1 agrajasya te hīyam avanis tvayā saṃbhujyate ataḥ parivettā tvam ity uktaḥ sa rājā punas tān apṛcchat //
ViPur, 4, 20, 23.1 rājā ca śaṃtanur dvijavacanotpannaparidevanaśokas tān brāhmaṇān agrataḥ kṛtvāgrajasya pradānāyāraṇyaṃ jagāma //
ViPur, 4, 20, 25.1 te brāhmaṇā vedavādānubandhīni vacāṃsi rājyam agrajena kartavyam ity arthavanti tam ūcuḥ //
ViPur, 4, 20, 29.1 patite cāgraje naiva te parivettṛtvaṃ bhavatīty uktaḥ śaṃtanuḥ svapuram āgamya rājyam akarot //
ViPur, 5, 7, 38.2 avatīrṇo 'tra martyeṣu tavāṃśaścāhamagrajaḥ //
ViPur, 5, 20, 36.1 ayaṃ cāsya mahābāhurbalabhadro 'grajo 'grataḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 9.2 jñāteḥ svasṛduhitrātmajāgrajāvarajādayaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 4.2 nṛpam agrajam ityāha bāṣpagadgadayā girā //
BhāgPur, 2, 6, 12.1 ahaṃ bhavān bhavaścaiva ta ime munayo 'grajāḥ /
BhāgPur, 2, 7, 41.1 nāntaṃ vidāmyaham amī munayo 'grajāste māyābalasya puruṣasya kuto 'varā ye /
BhāgPur, 3, 20, 2.2 yas tatyājāgrajaṃ kṛṣṇe sāpatyam aghavān iti //
BhāgPur, 4, 22, 6.2 śraddhāsaṃyamasaṃyuktaḥ prītaḥ prāha bhavāgrajān //
BhāgPur, 10, 3, 22.1 ayaṃ tvasabhyastava janma nau gṛhe śrutvāgrajāṃste nyavadhītsureśvara /
Bhāratamañjarī
BhāMañj, 1, 497.1 prajñācakṣurabhūtteṣāṃ dhṛtarāṣṭro 'grajo balī /
BhāMañj, 5, 287.1 etacchrutvāgrajairuktaṃ sahadevo 'bhyabhāṣata /
BhāMañj, 5, 483.2 pāṇḍostvaṃ tanayaḥ karṇaḥ kṣetrajo dharmajāgrajaḥ //
BhāMañj, 5, 553.2 tadevovāca bhūpālamadhye bhīmārjunāgrajam //
BhāMañj, 6, 441.1 etadākarṇya kṛṣṇoktaṃ babhāṣe pāṇḍavāgrajaḥ /
BhāMañj, 7, 440.2 sa vrajanbhojakāmbojānvijitya vijayāgrajaḥ //
BhāMañj, 8, 146.1 tadarthamasi kopāndho nihantuṃ kiṃ svid agrajam /
BhāMañj, 8, 154.1 tasmāttvamagraje rājñi dharmaniṣṭhe yudhiṣṭhire /
BhāMañj, 13, 41.2 so 'bravīdgūhanānmāturajñāto 'smābhiragrajaḥ //
BhāMañj, 13, 1774.2 vāggamī gambhīramavadadgāṅgeyaḥ pāṇḍavāgrajam //
Skandapurāṇa
SkPur, 1, 17.1 meruśṛṅge 'tha dadṛśe brahmaṇaḥ sutamagrajam /
SkPur, 3, 18.2 kartre hy aṇḍasya mahyaṃ ca acintyāyāgrajāya ca /
SkPur, 3, 28.2 brahmāṇamagrajaṃ putraṃ prājāpatye 'bhyaṣecayat //
SkPur, 16, 2.4 brahmiṣṭhaṃ śaktināmānaṃ putraṃ putraśatāgrajam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 25.1 caṇḍālakhātavāpīṣu pītvā salilam agrajaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 84, 4.3 tasmai samarpayāmāsa sa rājyaṃ lakṣmaṇāgrajaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 44.1 tīrthasyāsya varaṃ dattvā sa rāmo lakṣmaṇāgrajaḥ /