Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kauṣītakagṛhyasūtra
Taittirīyasaṃhitā
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasārṇava
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 17, 1.0 śatam anūcyam āyuṣkāmasya śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
AB, 4, 19, 7.0 ekapañcāśataṃ dvipañcāśataṃ vā śastvā madhye nividaṃ dadhāti tāvatīr uttarāḥ śaṃsati śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
AB, 6, 2, 1.0 tad āhuḥ kiyatībhir abhiṣṭuyād iti śatenety āhuḥ śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 19.1 athāpi na sendriyaḥ patati //
BaudhDhS, 2, 16, 3.2 prajām utpādayed yuktaḥ sve sve varṇe jitendriyaḥ //
BaudhDhS, 2, 17, 16.2 āśramād āśramaṃ gatvā hutahomo jitendriyaḥ /
Gautamadharmasūtra
GautDhS, 1, 3, 8.1 evaṃvṛtto brahmalokam āpnoti jitendriyaḥ //
GautDhS, 2, 2, 4.1 śucir jitendriyo guṇavatsahāyopāyasampannaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 96, 7.0 anindriyo vā eṣo 'padevo bhavati yam abhiśaṃsanti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 31.2 kuryād adhyayane yatnaṃ satyavādī jitendriyaḥ /
Taittirīyasaṃhitā
TS, 1, 5, 2, 10.1 śatāyuḥ puruṣaḥ śatendriyaḥ //
TS, 1, 5, 7, 52.1 śatāyuḥ puruṣaḥ śatendriyaḥ //
TS, 6, 6, 10, 29.0 śatāyuḥ puruṣaḥ śatendriyaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 29, 10.0 athāpi na sendriyaḥ patati //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 2, 5, 3.0 prajāpatirvirājamasṛjata sāsmātsṛṣṭā parācyait sāśvam medhyam prāviśat tāṃ daśibhiranuprāyuṅkta tām āpnot tāmāptvā daśibhiravārunddha yaddaśina ālabhate virājameva tairyajamāno'varunddhe śatamālabhate śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
Ṛgvidhāna
ṚgVidh, 1, 10, 4.1 śuddhātmā karma kurvīta satyavādī jitendriyaḥ /
Arthaśāstra
ArthaŚ, 1, 6, 4.1 tadviruddhavṛttir avaśyendriyaś cāturanto api rājā sadyo vinaśyati //
ArthaŚ, 1, 6, 11.1 śatruṣaḍvargam utsṛjya jāmadagnyo jitendriyaḥ /
ArthaŚ, 1, 7, 2.1 evaṃ vaśyendriyaḥ parastrīdravyahiṃsāśca varjayet svapnaṃ laulyam anṛtam uddhataveṣatvam anarthyasaṃyogam adharmasaṃyuktam anarthasaṃyuktaṃ ca vyavahāram //
Avadānaśataka
AvŚat, 21, 5.1 bhikṣavo bhagavantaṃ papracchuḥ kāni bhadanta candanena pratyekabuddhena karmāṇi kṛtāni yenāsya śarīraṃ sugandhi tīkṣṇendriyaś ceti /
Buddhacarita
BCar, 4, 54.1 evamākṣipyamāṇo 'pi sa tu dhairyāvṛtendriyaḥ /
BCar, 9, 78.2 adṛṣṭatattvo viṣayonmukhendriyaḥ śrayeya na tveva gṛhān pṛthagjanaḥ //
BCar, 12, 112.2 bodhiprāptau samartho 'bhūtsaṃtarpitaṣaḍindriyaḥ //
Carakasaṃhitā
Ca, Sū., 5, 70.1 nivātoṣṇasamācārī hitāśī niyatendriyaḥ /
Ca, Sū., 17, 73.1 bibheti durbalo 'bhīkṣṇaṃ dhyāyati vyathitendriyaḥ /
Ca, Sū., 21, 18.2 dṛḍhendriyo vikārāṇāṃ na balenābhibhūyate //
Ca, Nid., 6, 11.2 hitāśī syānmitāśī syātkālabhojī jitendriyaḥ /
Ca, Śār., 1, 136.1 vedanānāmadhiṣṭhānaṃ mano dehaśca sendriyaḥ /
Ca, Śār., 2, 17.1 kasmāddviretāḥ pavanendriyo vā saṃskāravāhī naranāriṣaṇḍau /
Ca, Cik., 1, 3, 9.2 sāvitrīṃ manasā dhyāyan brahmacārī yatendriyaḥ //
Ca, Cik., 1, 3, 21.2 sa dhṛṣyaḥ syādgajaprāṇaḥ sadā cātibalendriyaḥ //
Ca, Cik., 2, 1, 18.2 apratiṣṭhaśca nagnaśca śūnyaścaikendriyaśca nā //
Lalitavistara
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 7, 98.10 citrabhrūśca asitabhrūśca saṃgatabhrūśca anupūrvabhrūśca pīnagaṇḍaśca aviṣamagaṇḍaśca vyapagatagaṇḍadoṣaśca anupahatakruṣṭaśca suviditendriyaśca suparipūrṇendriyaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.10 citrabhrūśca asitabhrūśca saṃgatabhrūśca anupūrvabhrūśca pīnagaṇḍaśca aviṣamagaṇḍaśca vyapagatagaṇḍadoṣaśca anupahatakruṣṭaśca suviditendriyaśca suparipūrṇendriyaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 5, 9.2 dharmiṣṭhaḥ satyavādī ca niyato niyatendriyaḥ //
MBh, 1, 32, 4.2 ekāntaśīlī niyataḥ satataṃ vijitendriyaḥ /
MBh, 1, 34, 12.2 jaratkārur iti khyātastejasvī niyatendriyaḥ //
MBh, 1, 37, 20.7 yaḥ pravrajyāṃ gṛhītvā tu na bhaved vijitendriyaḥ /
MBh, 1, 38, 10.1 tasmāccarethāḥ satataṃ kṣamāśīlo jitendriyaḥ /
MBh, 1, 45, 14.2 jitendriyaścātmavāṃśca medhāvī vṛddhasevitaḥ //
MBh, 1, 86, 5.1 aśilpajīvī nagṛhaśca nityaṃ jitendriyaḥ sarvato vipramuktaḥ /
MBh, 1, 86, 14.1 yastu kāmān parityajya tyaktakarmā jitendriyaḥ /
MBh, 1, 109, 8.2 kṣaṇena patito bhūmau vilalāpākulendriyaḥ //
MBh, 1, 111, 2.1 śuśrūṣur anahaṃvādī saṃyatātmā jitendriyaḥ /
MBh, 1, 115, 28.9 śākamūlaphalāhārastapasvī niyatendriyaḥ /
MBh, 1, 129, 18.36 tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho jitendriyaḥ /
MBh, 1, 133, 29.1 jitendriyaśca vasudhāṃ prāpsyasīti ca mābravīt /
MBh, 1, 166, 35.1 tataḥ sa nṛpatiśreṣṭho rākṣasopahatendriyaḥ /
MBh, 1, 212, 1.62 dhṛtimān vinayopetaḥ satyavāg vijitendriyaḥ /
MBh, 1, 220, 6.2 svādhyāyavān dharmaratastapasvī vijitendriyaḥ //
MBh, 2, 5, 50.1 kaccid ātmānam evāgre vijitya vijitendriyaḥ /
MBh, 2, 16, 27.2 etacchrutvā munir dhyānam agamat kṣubhitendriyaḥ /
MBh, 2, 50, 13.1 rājan parigataprajño vṛddhasevī jitendriyaḥ /
MBh, 3, 3, 14.2 yogam āsthāya dharmātmā vāyubhakṣo jitendriyaḥ /
MBh, 3, 50, 4.1 īpsito varanārīṇām udāraḥ saṃyatendriyaḥ /
MBh, 3, 71, 14.1 prabhuḥ kṣamāvān vīraśca mṛdur dānto jitendriyaḥ /
MBh, 3, 80, 32.1 akalkako nirārambho laghvāhāro jitendriyaḥ /
MBh, 3, 80, 72.1 dakṣiṇaṃ sindhum āsādya brahmacārī jitendriyaḥ /
MBh, 3, 80, 76.1 piṅgātīrtham upaspṛśya brahmacārī jitendriyaḥ /
MBh, 3, 81, 54.1 tasmiṃstīrthe naraḥ snātvā brahmacārī jitendriyaḥ /
MBh, 3, 81, 66.1 kalaśyāṃ cāpyupaspṛśya śraddadhāno jitendriyaḥ /
MBh, 3, 81, 139.1 vimocanam upaspṛśya jitamanyur jitendriyaḥ /
MBh, 3, 81, 140.1 tataḥ pañcavaṭaṃ gatvā brahmacārī jitendriyaḥ /
MBh, 3, 81, 143.2 kurutīrthe naraḥ snātvā brahmacārī jitendriyaḥ /
MBh, 3, 82, 21.2 tatrāroheta dharmajña śraddadhāno jitendriyaḥ /
MBh, 3, 82, 52.1 tato vai brāhmaṇīṃ gatvā brahmacārī jitendriyaḥ /
MBh, 3, 82, 71.1 tato gayāṃ samāsādya brahmacārī jitendriyaḥ /
MBh, 3, 83, 43.1 tuṅgakāraṇyam āsādya brahmacārī jitendriyaḥ /
MBh, 3, 110, 2.2 ṛśyaśṛṅgaḥ suto yasya tapasvī saṃyatendriyaḥ //
MBh, 3, 139, 10.3 brahmahatyāṃ cariṣye 'haṃ tvadarthaṃ niyatendriyaḥ //
MBh, 3, 149, 37.2 svadharmaṃ pratipadyasva vinīto niyatendriyaḥ //
MBh, 3, 165, 4.1 apramattaḥ sadā dakṣaḥ satyavādī jitendriyaḥ /
MBh, 3, 197, 33.1 jitendriyo dharmaparaḥ svādhyāyanirataḥ śuciḥ /
MBh, 3, 197, 41.1 mātāpitṛbhyāṃ śuśrūṣuḥ satyavādī jitendriyaḥ /
MBh, 3, 202, 20.2 na sa pāpaiḥ kuto 'narthair yujyate vijitendriyaḥ //
MBh, 3, 213, 44.1 sa tadgatena manasā babhūva kṣubhitendriyaḥ /
MBh, 3, 245, 10.1 tam āsīnam upāsīnaḥ śuśrūṣur niyatendriyaḥ /
MBh, 3, 245, 24.2 vyasanair na tu saṃyogaṃ prāpnoti vijitendriyaḥ //
MBh, 3, 254, 12.1 mṛdur vadānyo dhṛtimān yaśasvī jitendriyo vṛddhasevī nṛvīraḥ /
MBh, 3, 264, 59.2 na śakto vivaśāṃ nārīm upaitum ajitendriyaḥ //
MBh, 3, 277, 5.2 brahmaṇyaśca śaraṇyaśca satyasaṃdho jitendriyaḥ //
MBh, 3, 277, 7.1 kṣamāvān anapatyaś ca satyavāg vijitendriyaḥ /
MBh, 3, 277, 8.2 kāle parimitāhāro brahmacārī jitendriyaḥ //
MBh, 3, 278, 19.1 sa dāntaḥ sa mṛduḥ śūraḥ sa satyaḥ sa jitendriyaḥ /
MBh, 3, 298, 27.2 paṭhan naraḥ syād vijitendriyo vaśī saputrapautraḥ śatavarṣabhāg bhavet //
MBh, 3, 299, 9.1 rājan vidvān bhavān dāntaḥ satyasaṃdho jitendriyaḥ /
MBh, 4, 1, 2.31 rājan vidvān bhavān dāntaḥ satyasaṃdho jitendriyaḥ /
MBh, 4, 67, 5.2 śuddho jitendriyo dāntas tasyāḥ śuddhiḥ kṛtā mayā //
MBh, 5, 17, 17.2 jitendriyo jitāmitraḥ stūyamāno maharṣibhiḥ //
MBh, 5, 33, 70.2 na sa pāpaiḥ kuto 'narthair yujyate vijitendriyaḥ //
MBh, 5, 52, 11.1 bahuśrutaḥ kṛtātmā ca vṛddhasevī jitendriyaḥ /
MBh, 5, 127, 22.1 na hyavaśyendriyo rājyam aśnīyād dīrgham antaram /
MBh, 5, 146, 3.1 tataḥ pāṇḍur narapatiḥ satyasaṃdho jitendriyaḥ /
MBh, 5, 147, 32.2 priyaḥ prajānāṃ suhṛdānukampī jitendriyaḥ sādhujanasya bhartā //
MBh, 5, 149, 24.2 jajñe droṇavināśāya satyavādī jitendriyaḥ //
MBh, 6, BhaGī 4, 39.1 śraddhāvāṃllabhate jñānaṃ tatparaḥ saṃyatendriyaḥ /
MBh, 6, BhaGī 5, 7.1 yogayukto viśuddhātmā vijitātmā jitendriyaḥ /
MBh, 6, BhaGī 6, 8.1 jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ /
MBh, 7, 102, 6.2 gāṇḍīvasya ca nirghoṣam aśṛṇvan vyathitendriyaḥ //
MBh, 7, 141, 23.2 patantīm upari kruddho drauṇir avyathitendriyaḥ //
MBh, 8, 4, 107.4 śrutvā vyāmoham agamacchokavyākulitendriyaḥ //
MBh, 8, 17, 90.2 prādravat sahasā rājan nakulo vyākulendriyaḥ //
MBh, 8, 24, 132.2 astrahetoḥ prasannātmā niyataḥ saṃyatendriyaḥ //
MBh, 9, 39, 11.1 tathā ca kauśikastāta taponityo jitendriyaḥ /
MBh, 9, 50, 5.3 dadhīca iti vikhyāto brahmacārī jitendriyaḥ //
MBh, 10, 5, 1.2 śuśrūṣur api durmedhāḥ puruṣo 'niyatendriyaḥ /
MBh, 10, 5, 3.1 śuśrūṣustveva medhāvī puruṣo niyatendriyaḥ /
MBh, 11, 27, 24.2 kṛtvottatāra gaṅgāyāḥ salilād ākulendriyaḥ //
MBh, 12, 18, 34.2 bibhrat sādhūnmahārāja jaya lokāñ jitendriyaḥ //
MBh, 12, 56, 19.1 guṇavāñ śīlavān dānto mṛdur dharmyo jitendriyaḥ /
MBh, 12, 57, 29.1 akrodhano 'thāvyasanī mṛdudaṇḍo jitendriyaḥ /
MBh, 12, 60, 47.1 udite 'nudite vāpi śraddadhāno jitendriyaḥ /
MBh, 12, 61, 4.1 sadāro vāpyadāro vā ātmavān saṃyatendriyaḥ /
MBh, 12, 61, 8.2 yathopalabdhajīvī syānmunir dānto jitendriyaḥ //
MBh, 12, 64, 17.1 satye sthito dharmaparo jitendriyaḥ śūro dṛḍhaṃ prītirataḥ surāṇām /
MBh, 12, 67, 38.1 kṛtajño dṛḍhabhaktiḥ syāt saṃvibhāgī jitendriyaḥ /
MBh, 12, 68, 28.2 kartā svecchendriyo gacched yadi rājā na pālayet //
MBh, 12, 68, 55.1 tasmād bubhūṣur niyato jitātmā saṃyatendriyaḥ /
MBh, 12, 69, 5.2 jitendriyo narapatir bādhituṃ śaknuyād arīn //
MBh, 12, 76, 17.1 tatra medhyeṣvaraṇyeṣu nyastadaṇḍo jitendriyaḥ /
MBh, 12, 83, 51.1 kaccijjitendriyo rājā kaccid abhyantarā jitāḥ /
MBh, 12, 93, 11.1 athādadānaḥ kalyāṇam anasūyur jitendriyaḥ /
MBh, 12, 106, 8.1 vartamānaḥ svaśāstre vai saṃyatātmā jitendriyaḥ /
MBh, 12, 113, 17.1 tvam apyetaṃ vidhiṃ tyaktvā yogena niyatendriyaḥ /
MBh, 12, 117, 3.2 ṛṣir mūlaphalāhāro niyato niyatendriyaḥ //
MBh, 12, 135, 16.2 maraṇaṃ prāptavānmūḍho yathaivopahatendriyaḥ //
MBh, 12, 154, 25.1 niṣkramya vanam āsthāya jñānayukto jitendriyaḥ /
MBh, 12, 159, 22.1 puṇyānyanyāni kurvīta śraddadhāno jitendriyaḥ /
MBh, 12, 162, 8.2 saṃprakīrṇendriyo loke yaḥ kāmanirataścaret //
MBh, 12, 171, 44.1 tṛptaḥ svasthendriyo nityaṃ yathālabdhena vartayan /
MBh, 12, 182, 13.1 parigrahān parityajya bhaved buddhyā jitendriyaḥ /
MBh, 12, 208, 15.2 viviktacārī laghvāśī tapasvī niyatendriyaḥ //
MBh, 12, 213, 18.1 kāmakrodhau vaśe kṛtvā brahmacārī jitendriyaḥ /
MBh, 12, 218, 13.1 brahmaṇyo 'yaṃ sadā bhūtvā satyavādī jitendriyaḥ /
MBh, 12, 222, 2.2 mokṣadharmeṣu niyato laghvāhāro jitendriyaḥ /
MBh, 12, 222, 23.1 sarvataśca samāhṛtya kratūn sarvāñ jitendriyaḥ /
MBh, 12, 223, 7.1 adhyātmavidhitattvajñaḥ kṣāntaḥ śakto jitendriyaḥ /
MBh, 12, 227, 8.1 dhūtapāpmā tu medhāvī laghvāhāro jitendriyaḥ /
MBh, 12, 232, 12.2 dhutapāpmā tu tejasvī laghvāhāro jitendriyaḥ /
MBh, 12, 234, 20.2 cakṣuṣā gurum avyagro nirīkṣeta jitendriyaḥ //
MBh, 12, 235, 12.1 svadāranirato dānto hyanasūyur jitendriyaḥ /
MBh, 12, 237, 20.1 ahiṃsakaḥ samaḥ satyo dhṛtimānniyatendriyaḥ /
MBh, 12, 266, 17.1 dhūtapāpaḥ sa tejasvī laghvāhāro jitendriyaḥ /
MBh, 12, 269, 2.2 mokṣadharmeṣu nirato laghvāhāro jitendriyaḥ /
MBh, 12, 282, 15.1 yaśca śuśrūṣate śūdraḥ satataṃ niyatendriyaḥ /
MBh, 12, 294, 13.1 vimuktaḥ sarvasaṅgebhyo laghvāhāro jitendriyaḥ /
MBh, 12, 297, 5.2 bhūtānāṃ pratikūlebhyo nivartasva yatendriyaḥ //
MBh, 12, 309, 3.2 kṣutpipāse ca vāyuṃ ca jaya nityaṃ jitendriyaḥ //
MBh, 12, 309, 91.2 śrutena kiṃ yena na dharmam ācaret kim ātmanā yo na jitendriyo vaśī //
MBh, 12, 312, 41.2 vaśyendriyo jitakrodho na hṛṣyati na kupyati //
MBh, 12, 316, 20.1 parigrahaṃ parityajya bhava tāta jitendriyaḥ /
MBh, 12, 330, 62.1 tato 'tha varado devo jitakrodho jitendriyaḥ /
MBh, 12, 341, 2.2 dharmanityo jitakrodho nityatṛpto jitendriyaḥ //
MBh, 13, 2, 16.1 sudakṣiṇo madhuravāg anasūyur jitendriyaḥ /
MBh, 13, 10, 19.1 saṃkalpaniyamopetaḥ phalāhāro jitendriyaḥ /
MBh, 13, 10, 22.2 ṛṣiḥ paramatejasvī dharmātmā saṃyatendriyaḥ //
MBh, 13, 14, 105.1 evam uktvā tu devendraṃ duḥkhād ākulitendriyaḥ /
MBh, 13, 17, 171.1 yaḥ paṭheta śucir bhūtvā brahmacārī jitendriyaḥ /
MBh, 13, 20, 76.2 upāsiṣye tataḥ saṃdhyāṃ vāgyato niyatendriyaḥ //
MBh, 13, 26, 32.1 naimiṣe svargatīrthe ca upaspṛśya jitendriyaḥ /
MBh, 13, 40, 24.1 ityukto vipulastena tapasvī niyatendriyaḥ /
MBh, 13, 65, 28.1 adhyāpakakule jātaḥ śrotriyo niyatendriyaḥ /
MBh, 13, 72, 20.1 janmaprabhṛti satyaṃ ca yo brūyānniyatendriyaḥ /
MBh, 13, 104, 9.1 ahaṃ tatrāvasaṃ rājan brahmacārī jitendriyaḥ /
MBh, 13, 105, 4.1 brāhmaṇo gautamaḥ kaścinmṛdur dānto jitendriyaḥ /
MBh, 13, 109, 23.1 nistared ekabhaktena vaiśākhaṃ yo jitendriyaḥ /
MBh, 13, 109, 40.2 ahiṃsānirato nityaṃ satyavāṅniyatendriyaḥ //
MBh, 13, 110, 64.1 yastu pakṣe gate bhuṅkte ekabhaktaṃ jitendriyaḥ /
MBh, 13, 110, 93.2 sadā dvādaśa māsāṃstu mitāhāro jitendriyaḥ //
MBh, 13, 110, 104.1 jitendriyo vītarāgo juhvāno jātavedasam /
MBh, 13, 110, 111.2 sadā dvādaśa māsāṃstu jitātmā vijitendriyaḥ //
MBh, 13, 128, 39.1 āhitāgnir adhīyāno juhvānaḥ saṃyatendriyaḥ /
MBh, 13, 128, 57.1 sa śūdraḥ saṃśitatapāḥ satyasaṃdho jitendriyaḥ /
MBh, 13, 129, 48.1 sarveṣvevarṣidharmeṣu jeya ātmā jitendriyaḥ /
MBh, 13, 131, 47.1 karmabhiḥ śucibhir devi śuddhātmā vijitendriyaḥ /
MBh, 13, 133, 37.2 maitradṛṣṭiḥ pitṛsamo nirvairo niyatendriyaḥ //
MBh, 14, 1, 1.3 puraskṛtya mahābāhur uttatārākulendriyaḥ //
MBh, 14, 4, 19.2 yajñaśīlaḥ karmaratir dhṛtimān saṃyatendriyaḥ //
MBh, 14, 19, 2.1 sarvamitraḥ sarvasahaḥ samarakto jitendriyaḥ /
MBh, 14, 19, 19.1 saṃyataḥ satataṃ yukta ātmavān vijitendriyaḥ /
MBh, 14, 31, 3.2 jetuṃ parān utsahate praśāntātmā jitendriyaḥ //
MBh, 14, 45, 16.1 svadāranirato dāntaḥ śiṣṭācāro jitendriyaḥ /
MBh, 14, 46, 16.2 evaṃ yukto jayet svargaṃ vānaprastho jitendriyaḥ //
MBh, 14, 46, 36.1 aṣṭāsveteṣu yuktaḥ syād vrateṣu niyatendriyaḥ /
MBh, 14, 93, 3.2 vadhūcaturtho vṛddhaḥ sa dharmātmā niyatendriyaḥ //
MBh, 15, 25, 8.2 sānugo nṛpatir vidvānniyataḥ saṃyatendriyaḥ //
MBh, 18, 2, 49.2 duḥkhaśokasamāviṣṭaścintāvyākulitendriyaḥ //
Manusmṛti
ManuS, 1, 55.1 tamo 'yaṃ tu samāśritya ciraṃ tiṣṭhati sendriyaḥ /
ManuS, 2, 70.2 brahmāñjalikṛto 'dhyāpyo laghuvāsā jitendriyaḥ //
ManuS, 2, 98.2 na hṛṣyati glāyati vā sa vijñeyo jitendriyaḥ //
ManuS, 4, 145.1 maṅgalācārayuktaḥ syāt prayatātmā jitendriyaḥ /
ManuS, 6, 1.2 vane vaset tu niyato yathāvad vijitendriyaḥ //
ManuS, 6, 4.2 grāmād araṇyaṃ niḥsṛtya nivasen niyatendriyaḥ //
ManuS, 6, 34.1 āśramād āśramaṃ gatvā hutahomo jitendriyaḥ /
ManuS, 7, 44.2 jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ //
ManuS, 8, 66.2 na vṛddho na śiśur naiko nāntyo na vikalendriyaḥ //
ManuS, 8, 173.2 varteta yāmyayā vṛttyā jitakrodho jitendriyaḥ //
ManuS, 11, 39.1 puṇyāny anyāni kurvīta śraddadhāno jitendriyaḥ /
ManuS, 11, 75.2 brahmahatyāpanodāya mitabhuj niyatendriyaḥ //
ManuS, 11, 107.1 cāndrāyaṇaṃ vā trīn māsān abhyasyen niyatendriyaḥ /
ManuS, 11, 110.2 gomūtreṇācaret snānaṃ dvau māsau niyatendriyaḥ //
Pāśupatasūtra
PāśupSūtra, 5, 11.0 devanityaḥ jitendriyaḥ //
Rāmāyaṇa
Rām, Bā, 1, 43.2 rāghavaḥ śokasaṃtapto vilalāpākulendriyaḥ //
Rām, Bā, 2, 8.1 sa śiṣyahastād ādāya valkalaṃ niyatendriyaḥ /
Rām, Bā, 6, 3.1 balavān nihatāmitro mitravān vijitendriyaḥ /
Rām, Bā, 13, 29.1 patatriṇas tasya vapām uddhṛtya niyatendriyaḥ /
Rām, Bā, 28, 19.2 praviveśa tadā dīkṣāṃ niyato niyatendriyaḥ //
Rām, Bā, 41, 12.2 ūrdhvabāhuḥ pañcatapā māsāhāro jitendriyaḥ //
Rām, Bā, 56, 10.1 etasminn eva kāle tu satyavādī jitendriyaḥ /
Rām, Bā, 62, 20.2 yadi me bhagavān āha tato 'haṃ vijitendriyaḥ //
Rām, Bā, 62, 21.1 tam uvāca tato brahmā na tāvat tvaṃ jitendriyaḥ /
Rām, Ay, 2, 21.1 kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ /
Rām, Ay, 2, 29.1 satyavādī maheṣvāso vṛddhasevī jitendriyaḥ /
Rām, Ay, 3, 26.1 bhūyo vinayam āsthāya bhava nityaṃ jitendriyaḥ /
Rām, Ay, 4, 26.2 jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ //
Rām, Ay, 31, 1.1 sa rāmapreṣitaḥ kṣipraṃ saṃtāpakaluṣendriyaḥ /
Rām, Ay, 34, 8.1 evam uktvā tu vacanaṃ bāṣpeṇa pihitendriyaḥ /
Rām, Ay, 37, 5.2 uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ //
Rām, Ay, 54, 6.2 ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ //
Rām, Ay, 57, 15.2 anyaṃ vā śvāpadaṃ kaṃcij jighāṃsur ajitendriyaḥ //
Rām, Ay, 58, 1.1 tad ajñānān mahat pāpaṃ kṛtvā saṃkulitendriyaḥ /
Rām, Ay, 58, 42.2 āruroha divaṃ kṣipraṃ muniputro jitendriyaḥ //
Rām, Ay, 110, 4.1 kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ /
Rām, Ār, 15, 29.2 dharmajñaḥ satyavādī ca hrīniṣedho jitendriyaḥ //
Rām, Ār, 31, 19.1 apramattaś ca yo rājā sarvajño vijitendriyaḥ /
Rām, Ār, 34, 11.1 aśīlaḥ karkaśas tīkṣṇo mūrkho lubdho 'jitendriyaḥ /
Rām, Ār, 35, 12.1 na rāmaḥ karkaśas tāta nāvidvān nājitendriyaḥ /
Rām, Ār, 39, 15.2 yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ //
Rām, Ār, 43, 25.2 abravīl lakṣmaṇaḥ sītāṃ prāñjalir vijitendriyaḥ //
Rām, Ār, 46, 21.2 yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ //
Rām, Ār, 54, 12.1 gatāyus tvaṃ gataśrīko gatasattvo gatendriyaḥ /
Rām, Ki, 1, 1.2 rāmaḥ saumitrisahito vilalāpākulendriyaḥ //
Rām, Ki, 9, 12.2 mām uvāca tadā vālī vacanaṃ kṣubhitendriyaḥ //
Rām, Ki, 24, 40.2 citām āropayāmāsa śokenābhihatendriyaḥ //
Rām, Ki, 24, 41.2 pitaraṃ dīrgham adhvānaṃ prasthitaṃ vyākulendriyaḥ //
Rām, Ki, 33, 1.2 sugrīvo lakṣmaṇaṃ dṛṣṭvā babhūva vyathitendriyaḥ //
Rām, Ki, 33, 7.1 sattvābhijanasampannaḥ sānukrośo jitendriyaḥ /
Rām, Ki, 45, 10.1 sa māṃ jighāṃsur duṣṭātmā vālī pravyathitendriyaḥ /
Rām, Ki, 60, 2.1 bhagavan vraṇayuktatvāllajjayā cākulendriyaḥ /
Rām, Su, 11, 54.1 ihaiva niyatāhāro vatsyāmi niyatendriyaḥ /
Rām, Su, 11, 58.1 sa muhūrtam iva dhyātvā cintāvigrathitendriyaḥ /
Rām, Yu, 21, 9.2 rudhirādigdhasarvāṅgo vihvalaścalitendriyaḥ //
Rām, Yu, 40, 13.2 lakṣmaṇasya ca dharmātmā babhūva vyathitendriyaḥ //
Rām, Yu, 46, 46.1 sa gatāsur gataśrīko gatasattvo gatendriyaḥ /
Rām, Yu, 48, 1.2 bhagnadarpastadā rājā babhūva vyathitendriyaḥ //
Rām, Yu, 61, 25.1 śrutvā hanumato vākyaṃ tathāpi vyathitendriyaḥ /
Rām, Yu, 76, 6.2 muhūrtam abhavanmūḍhaḥ sarvasaṃkṣubhitendriyaḥ //
Rām, Yu, 76, 7.1 upalabhya muhūrtena saṃjñāṃ pratyāgatendriyaḥ /
Rām, Yu, 80, 5.2 putraśokārdito dīno vilalāpākulendriyaḥ //
Rām, Yu, 89, 6.2 paraṃ viṣādam āpanno vilalāpākulendriyaḥ //
Rām, Utt, 2, 7.1 tapastepe sa dharmātmā svādhyāyaniyatendriyaḥ /
Rām, Utt, 7, 29.2 cukṣubhe na raṇe viṣṇur jitendriya ivādhibhiḥ //
Rām, Utt, 9, 30.2 svādhyāyaniyatāhāra uvāsa niyatendriyaḥ //
Rām, Utt, 13, 21.2 raudraṃ vrataṃ samāsthāya niyato niyatendriyaḥ //
Rām, Utt, 43, 11.1 kumārān āgatāñśrutvā cintāvyākulitendriyaḥ /
Rām, Utt, 69, 11.2 bādhete paramodāra tato 'haṃ vyathitendriyaḥ //
Rām, Utt, 96, 5.1 lakṣmaṇena tathoktastu rāmaḥ pracalitendriyaḥ /
Rām, Utt, 98, 13.1 so 'bhivādya tato rāmaṃ prāñjaliḥ prayatendriyaḥ /
Saundarānanda
SaundĀ, 2, 1.2 rājā śuddhodano nāma śuddhakarmā jitendriyaḥ //
SaundĀ, 3, 32.1 vibhavānvito 'pi taruṇo 'pi viṣayacapalendriyo 'pi san /
SaundĀ, 8, 30.2 sa vihāya bhajeta bāliśaḥ kalibhūtāmajitendriyaḥ priyām //
SaundĀ, 9, 44.2 tathendriyārtheṣvajitendriyaścaranna kāmabhogairupaśāntimṛcchati //
SaundĀ, 11, 3.1 tathā lolendriyo bhūtvā dayitendriyagocaraḥ /
SaundĀ, 11, 3.2 indriyārthavaśādeva babhūva niyatendriyaḥ //
SaundĀ, 11, 9.2 nigṛhītendriyaḥ svastho niyame yadi saṃsthitaḥ //
SaundĀ, 14, 34.2 bhūyo yogaṃ manaḥśuddhau kurvīthā niyatendriyaḥ //
SaundĀ, 18, 62.1 bhikṣārthaṃ samaye viveśa sa puraṃ dṛṣṭīrjanasyākṣipan lābhālābhasukhāsukhādiṣu samaḥ svasthendriyo nispṛhaḥ /
Abhidharmakośa
AbhidhKo, 2, 22.2 kāyendriyī navadravyaḥ daśadravyo'parendriyaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 24.2 lobherṣyādveṣamātsaryarāgādīnāṃ jitendriyaḥ //
AHS, Sū., 11, 40.1 bibheti durbalo 'bhīkṣṇaṃ dhyāyati vyathitendriyaḥ /
AHS, Nidānasthāna, 7, 45.2 hīnavarṇabalotsāho hataujāḥ kaluṣendriyaḥ //
AHS, Nidānasthāna, 13, 5.1 tato 'lparaktamedasko niḥsāraḥ syācchlathendriyaḥ /
AHS, Nidānasthāna, 13, 17.1 dāhāvipākatṛṣṇāvān bhekābho durbalendriyaḥ /
AHS, Cikitsitasthāna, 3, 91.1 śālyodanaṃ kṣatoraskaḥ kṣīṇaśukrabalendriyaḥ /
AHS, Cikitsitasthāna, 15, 120.1 varjyeṣu yantrito diṣṭe nātyadiṣṭe jitendriyaḥ /
AHS, Utt., 6, 17.1 viṣeṇa śyāvavadano naṣṭacchāyābalendriyaḥ /
AHS, Utt., 35, 54.1 vikarṇanāsānayanaṃ paśyet tadvihatendriyaḥ /
AHS, Utt., 39, 9.1 brahmacārī dhṛtiyutaḥ śraddadhāno jitendriyaḥ /
AHS, Utt., 39, 175.2 gṛhṇāti sakṛd apyuktam aviluptasmṛtīndriyaḥ //
Daśakumāracarita
DKCar, 2, 1, 51.1 anyadā tu viyati vyavadāyamānacandrike manorathapriyatamāmavantisundarīṃ didṛkṣuravaśendriyastadindramandiradyuti kumārīpuramupāsarat //
DKCar, 2, 6, 164.1 so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau //
Divyāvadāna
Divyāv, 2, 358.0 sadyaḥ praśāntendriya eva tasthau evaṃ sthito buddhamanorathena //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 13, 265.1 tatsaṃtarpitendriyo bhagavato mukhaṃ vyavalokayitumārabdhaḥ //
Divyāv, 19, 444.2 sadyaḥ praśāntendriya eva tasthāvupasthito buddhamanorathena //
Harivaṃśa
HV, 14, 11.1 kālasya pariṇāmena laghvāhāro jitendriyaḥ /
HV, 25, 17.1 iti kṛṣṇasya janmedaṃ yaḥ śucir niyatendriyaḥ /
Kirātārjunīya
Kir, 11, 33.2 avidheyendriyaḥ puṃsāṃ gaur ivaiti vidheyatām //
Kumārasaṃbhava
KumSaṃ, 4, 41.1 abhilāṣam udīritendriyaḥ svasutāyām akarot prajāpatiḥ /
Kāmasūtra
KāSū, 7, 2, 56.2 asya śāstrasya tattvajño bhavatyeva jitendriyaḥ //
Kūrmapurāṇa
KūPur, 1, 2, 80.1 yogābhyāsarato nityamārurukṣurjitendriyaḥ /
KūPur, 1, 2, 107.1 yajeta juhuyādagnau japed dadyājjitendriyaḥ /
KūPur, 1, 13, 16.1 sa tu vainyaḥ pṛthur dhīmān satyasaṃdho jitendriyaḥ /
KūPur, 1, 13, 17.2 govardhanagiriṃ prāpya tapastepe jitendriyaḥ //
KūPur, 1, 35, 27.1 atha saṃdhyāvaṭe ramye brahmacārī jitendriyaḥ /
KūPur, 2, 14, 15.1 jitendriyaḥ syāt satataṃ vaśyātmākrodhanaḥ śuciḥ /
KūPur, 2, 18, 50.2 ananyamānaso vahniṃ juhuyāt saṃyatendriyaḥ //
KūPur, 2, 22, 12.2 akrodhanaḥ śaucaparaḥ kartā caiva jitendriyaḥ //
KūPur, 2, 27, 15.2 jitendriyo jitakrodhastattvajñānavicintakaḥ /
KūPur, 2, 28, 7.2 procyate vedasaṃnyāsī mumukṣurvijitendriyaḥ //
KūPur, 2, 28, 20.2 mokṣaśāstreṣu nirato brahmasūtrī jitendriyaḥ //
KūPur, 2, 38, 11.1 tatra snātvā naro rājan niyamastho jitendriyaḥ /
KūPur, 2, 38, 14.1 brahmacārī śucirbhūtvā jitakrodho jitendriyaḥ /
KūPur, 2, 44, 48.3 sathavāgnyādikān devāṃstatparaḥ saṃyatendriyaḥ //
Liṅgapurāṇa
LiPur, 1, 34, 10.1 bhasmasnānaviśuddhātmā jitakrodho jitendriyaḥ /
LiPur, 1, 34, 24.2 yaḥ paṭhecca śucirbhūtvā śraddadhāno jitendriyaḥ //
LiPur, 1, 62, 20.2 namo'stu vāsudevāya ityevaṃ niyatendriyaḥ //
LiPur, 1, 83, 20.2 kṛśaraṃ ghṛtasaṃyuktaṃ bhuñjānaḥ saṃyatendriyaḥ //
LiPur, 1, 83, 24.1 śyāmākānnaghṛtakṣīrairjitakrodho jitendriyaḥ /
LiPur, 1, 85, 220.2 japecca pañcalakṣaṃ tu vigṛhītendriyaḥ śuciḥ //
LiPur, 1, 89, 22.1 bhasmaśāyī bhavennityaṃ bhikṣācārī jitendriyaḥ /
LiPur, 1, 89, 29.1 samāhito brahmaparo 'pramādī śucis tathaikāntaratir jitendriyaḥ /
LiPur, 1, 91, 65.1 evaṃ hi yogasaṃyuktaḥ śucir dānto jitendriyaḥ /
LiPur, 2, 18, 58.1 bhasmasnānarato vipro bhasmaśāyī jitendriyaḥ /
Matsyapurāṇa
MPur, 40, 5.1 aśilpajīvī vigṛhaśca nityaṃ jitendriyaḥ sarvato vipramuktaḥ /
MPur, 40, 14.1 yastu kāmānparityajya tyaktakarmā jitendriyaḥ /
MPur, 58, 12.1 sarvalakṣaṇasampūrṇo mantravidvijitendriyaḥ /
MPur, 106, 40.1 śuklāmbaradharo nityaṃ niyataḥ saṃyatendriyaḥ /
MPur, 106, 43.1 atha saṃdhyāvaṭe ramye brahmacārī jitendriyaḥ /
MPur, 108, 3.3 prāpnoti puruṣo dhīmāñśraddadhāno jitendriyaḥ //
MPur, 108, 14.3 māsamekaṃ tu yaḥ snāyātprayāge niyatendriyaḥ /
MPur, 120, 44.2 pratyūṣakāle vidhivatsnātaḥ sa prayatendriyaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 31.1 ādirahitaḥ paṭvindriyo brāhmaṇaḥ śiṣyaḥ //
PABh zu PāśupSūtra, 1, 1, 40.16 yasmād ayaṃ brahmāvartadeśajaḥ kulajaḥ paṭvindriyo vividiṣādisampannaḥ śiṣyaḥ /
PABh zu PāśupSūtra, 1, 9, 258.1 yaḥ snānam ācaren nityam āgneyaṃ saṃyatendriyaḥ /
PABh zu PāśupSūtra, 1, 16, 12.0 nigṛhītānāṃ tu lakṣaṇaṃ yadā kūrmavad antaḥśarīre ucchvāsapratyucchvāsā vartante svacchendriyaś ca bhavati tadā mantavyā nigṛhītā vāyava iti //
PABh zu PāśupSūtra, 5, 11, 3.0 tāni yadā akuśalebhyo vyāvartayitvā kāmataḥ kuśale yojitāni hataviṣadarvīkaravad avasthitāni bhavanti tadā devanityo jitendriya ityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 84.1 paraṃ vairāgyamāsthāya laghvāhāro jitendriyaḥ /
Suśrutasaṃhitā
Su, Sū., 35, 5.2 gūḍhasandhisirāsnāyuḥ saṃhatāṅgaḥ sthirendriyaḥ /
Su, Śār., 10, 55.1 jāto vā na ciraṃ jīvejjīvedvā durbalendriyaḥ /
Su, Cik., 31, 56.2 dṛḍhendriyo mandajaraḥ śatāyuḥ snehopasevī puruṣo bhavettu //
Su, Utt., 41, 19.1 jarāśoṣī kṛśo mandavīryabuddhibalendriyaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 46.2, 1.12 yathānanditendriyaḥ sthāṇum ārūḍhāṃ valliṃ paśyati śakuniṃ vā /
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
Viṣṇupurāṇa
ViPur, 1, 15, 42.2 mamaiva doṣo nitarāṃ yenāham ajitendriyaḥ //
ViPur, 4, 13, 161.1 ityetad bhagavato mithyābhiśastikṣālanaṃ yaḥ smarati na tasya kadācid alpāpi mithyābhiśastir bhavati avyāhatākhilendriyaścākhilapāpamokṣam avāpnoti //
ViPur, 4, 24, 139.1 dhanadhānyarddhim atulāṃ prāpnoty avyāhatendriyaḥ /
Viṣṇusmṛti
ViSmṛ, 46, 24.2 nityaṃ triṣavaṇasnāyī adhaḥśāyī jitendriyaḥ //
ViSmṛ, 71, 90.2 tam ācāraṃ niṣeveta dharmakāmo jitendriyaḥ //
ViSmṛ, 89, 4.1 kārttikaṃ sakalaṃ māsaṃ nityasnāyī jitendriyaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 50.1 anena vidhinā dehaṃ sādayan vijitendriyaḥ /
YāSmṛ, 3, 137.1 ātmajñaḥ śaucavān dāntas tapasvī vijitendriyaḥ /
YāSmṛ, 3, 286.2 abbhakṣo māsam āsīta sa jāpī niyatendriyaḥ //
Śatakatraya
ŚTr, 1, 103.2 kaḥ śūro vijitendriyaḥ priyatamā kānuvratā kiṃ dhanaṃ vidyā kiṃ sukham apravāsagamanaṃ rājyaṃ kim ājñāphalam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 11, 3.2 tṛptaḥ svasthendriyo nityaṃ na vāñchati na śocati //
Aṣṭāvakragīta, 17, 2.2 tṛptaḥ svacchendriyo nityam ekākī ramate tu yaḥ //
Aṣṭāvakragīta, 18, 95.1 jñaḥ sacinto 'pi niścintaḥ sendriyo 'pi nirindriyaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 23.2 jitāsano jitaśvāso jitasaṅgo jitendriyaḥ /
BhāgPur, 2, 9, 8.1 divyaṃ sahasrābdam amoghadarśano jitānilātmā vijitobhayendriyaḥ /
BhāgPur, 3, 7, 23.1 yasmin daśavidhaḥ prāṇaḥ sendriyārthendriyas trivṛt /
BhāgPur, 3, 18, 14.1 sṛjann amarṣitaḥ śvāsān manyupracalitendriyaḥ /
BhāgPur, 3, 19, 7.2 vilokya cāmarṣapariplutendriyo ruṣā svadantacchadam ādaśac chvasan //
BhāgPur, 3, 30, 8.1 ākṣiptātmendriyaḥ strīṇām asatīnāṃ ca māyayā /
BhāgPur, 3, 30, 18.1 evaṃ kuṭumbabharaṇe vyāpṛtātmājitendriyaḥ /
BhāgPur, 4, 3, 21.1 pāpacyamānena hṛdāturendriyaḥ samṛddhibhiḥ pūruṣabuddhisākṣiṇām /
BhāgPur, 4, 9, 22.2 ṣaṭtriṃśadvarṣasāhasraṃ rakṣitāvyāhatendriyaḥ //
BhāgPur, 4, 12, 14.1 evaṃ bahusavaṃ kālaṃ mahātmāvicalendriyaḥ /
BhāgPur, 11, 3, 45.1 nācared yas tu vedoktaṃ svayam ajño 'jitendriyaḥ /
BhāgPur, 11, 7, 56.2 taṃ taṃ samanayat kāmaṃ kṛcchreṇāpy ajitendriyaḥ //
BhāgPur, 11, 8, 7.1 dṛṣṭvā striyaṃ devamāyāṃ tadbhāvair ajitendriyaḥ /
BhāgPur, 11, 8, 21.1 tāvaj jitendriyo na syād vijitānyendriyaḥ pumān /
BhāgPur, 11, 8, 21.1 tāvaj jitendriyo na syād vijitānyendriyaḥ pumān /
BhāgPur, 11, 10, 27.1 yady adharmarataḥ saṅgād asatāṃ vājitendriyaḥ /
BhāgPur, 11, 13, 11.1 karoti kāmavaśagaḥ karmāṇy avijitendriyaḥ /
BhāgPur, 11, 14, 18.1 bādhyamāno 'pi madbhakto viṣayair ajitendriyaḥ /
BhāgPur, 11, 14, 33.2 viparyayeṇāpi śanair abhyasen nirjitendriyaḥ //
BhāgPur, 11, 18, 20.1 ekaś caren mahīm etāṃ niḥsaṅgaḥ saṃyatendriyaḥ /
BhāgPur, 11, 19, 44.1 daridro yas tv asaṃtuṣṭaḥ kṛpaṇo yo 'jitendriyaḥ /
BhāgPur, 11, 20, 18.1 yadārambheṣu nirviṇṇo viraktaḥ saṃyatendriyaḥ /
BhāgPur, 11, 20, 20.1 manogatiṃ na visṛjej jitaprāṇo jitendriyaḥ /
Bhāratamañjarī
BhāMañj, 1, 737.2 sadā jitendriyo dhīmānna paraiḥ paribhūyate //
BhāMañj, 8, 217.2 uttamāṅga ivājñāsīnna kiṃcidvihatendriyaḥ //
BhāMañj, 13, 509.1 āśāpāśānparityajya yogīva vijitendriyaḥ /
BhāMañj, 13, 784.1 kṣetrajñastriguṇaḥ kṣetre raśmivatprasṛtendriyaḥ /
BhāMañj, 13, 785.2 ayatnāttendriyo maunī sthāṇubhūtastamīkṣate //
BhāMañj, 13, 929.2 svacchandacārī sukhitaḥ sodyogo vijitendriyaḥ //
BhāMañj, 13, 1410.1 yajeta devānpūrvāhṇe śuciḥ śuklo jitendriyaḥ /
BhāMañj, 13, 1423.1 puṇyatīrthāni cānyāni naraḥ prāpya jitendriyaḥ /
BhāMañj, 13, 1637.1 brāhmaṇaḥ śrotriyaścāhaṃ brahmacārī jitendriyaḥ /
Garuḍapurāṇa
GarPur, 1, 33, 16.2 cakrapūjāvidhiṃ yaśca paṭhed rudra jitendriyaḥ /
GarPur, 1, 49, 14.1 yogābhyāsarato nityamārurukṣurjitendriyaḥ /
GarPur, 1, 65, 64.2 dīrghanāse ca saubhāgyaṃ cauraścākuñcitendriyaḥ //
GarPur, 1, 91, 17.1 evaṃ jñātvā mahādevadhyānaṃ kuryājjitendriyaḥ /
GarPur, 1, 93, 2.4 tebhyaḥ sa kathayāmāsa viṣṇuṃ dhyātvā jitendriyaḥ //
GarPur, 1, 94, 32.2 anena vidhinā dehe sādhayedvijitendriyaḥ /
GarPur, 1, 105, 41.2 abbhakṣo māsamāsīta sa jāpī niyatendriyaḥ //
GarPur, 1, 111, 7.2 prajāḥ pālayituṃ śaktaḥ pārthivo vijitendriyaḥ //
GarPur, 1, 112, 7.1 medhāvī vākpaṭuḥ prājñaḥ satyavādī jitendriyaḥ /
GarPur, 1, 112, 9.1 samastasmṛtiśāstrajñaḥ paṇḍito 'tha jitendriyaḥ /
GarPur, 1, 115, 55.2 tanmitraṃ yatra viśvāsaḥ puruṣaḥ sa jitendriyaḥ //
GarPur, 1, 128, 2.2 nityaṃ triṣavaṇaṃ snāyād adhaḥśayyī jitendriyaḥ //
GarPur, 1, 156, 46.1 hīnavarṇabalotsāho hataujāḥ kaluṣendriyaḥ /
GarPur, 1, 162, 5.2 tato 'lparaktamedo'sthiniḥsāraḥ syācchlathendriyaḥ //
GarPur, 1, 162, 17.2 dāhī vipākatṛṣṇāvān bhekābho durbalendriyaḥ //
Hitopadeśa
Hitop, 1, 135.4 dhanalubdho hy asaṃtuṣṭo 'niyatātmājitendriyaḥ /
Hitop, 1, 153.3 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 2, 9.8 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 36.2 jitendriyo viśuddhātmā yadaiva smarate harim //
KAM, 1, 73.1 yas tu viṣṇuparo nityaṃ dṛḍhabhaktir jitendriyaḥ /
Mātṛkābhedatantra
MBhT, 8, 19.2 dakṣiṇāntaṃ samācarya haviṣyāśī jitendriyaḥ //
Narmamālā
KṣNarm, 2, 73.2 hastasparśena trimalakṣālakaḥ kṣapitendriyaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 416.2 anena vidhinā dehaṃ sādayan vijitendriyaḥ /
Rasahṛdayatantra
RHT, 4, 4.2 bījaireva hi sa jaḍo vāñchatyajitendriyo mokṣam //
Rasamañjarī
RMañj, 9, 22.2 etalliptendriyo rāmāṃ dāsīvat kurute ratau //
RMañj, 9, 23.2 etalliptendriyo rāmāṃ dāsīvat kurute ratau //
Rasaprakāśasudhākara
RPSudh, 2, 56.2 śivabhakto bhavetsākṣātsatyavāk saṃyatendriyaḥ //
Rasaratnākara
RRĀ, Ras.kh., 1, 9.2 jitendriyo jitakrodhaḥ kṣīraśālyannabhug bhavet //
Rasārṇava
RArṇ, 18, 80.2 lihyādevaṃ saptavāraṃ kṣīrāhāro jitendriyaḥ //
RArṇ, 18, 209.2 natāṅghriḥ pāṇiniḥsūto jarayā stobhitendriyaḥ //
Skandapurāṇa
SkPur, 9, 27.1 brahmacārī niyamavāñjitakrodho jitendriyaḥ /
SkPur, 10, 16.1 krodhenātha samāviṣṭaḥ sa krodhopahatendriyaḥ /
SkPur, 18, 6.1 tato 'ṭavīṃ samāsādya nirāhāro jitendriyaḥ /
Tantrāloka
TĀ, 8, 233.1 teṣūmāpatireva prabhuḥ svatantrendriyo vikaraṇātmā /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 22.1 divā lakṣaṃ japenmantraṃ haviṣyāśī jitendriyaḥ /
Ānandakanda
ĀK, 1, 2, 41.1 śuklamālyāmbaradharaḥ saṃyatātmā jitendriyaḥ /
ĀK, 1, 15, 9.2 saṃmiśrya ca pibetprātaḥ pathyāśī syājjitendriyaḥ //
ĀK, 1, 15, 25.1 vamanādyairviśuddhāṅgo brahmacārī jitendriyaḥ /
ĀK, 1, 15, 40.1 jitendriyaśca pathyāśī bhaved ā vatsaraṃ sudhīḥ /
ĀK, 1, 15, 50.2 yatheṣṭaṃ bhakṣayennityaṃ kṣīrāhārī jitendriyaḥ //
ĀK, 1, 15, 208.1 tasmiñjīrṇe prakurvīta kṣīrānnaṃ vijitendriyaḥ /
ĀK, 1, 15, 214.2 palaṃ cānudinaṃ lehyaṃ kṣīrānnāśī jitendriyaḥ //
ĀK, 1, 15, 242.1 svinnaṃ mṛdvagninā sevyaṃ kṣīrāhāro jitendriyaḥ /
ĀK, 1, 15, 370.4 nivātamandire sthāyī kṣīrānnāśī jitendriyaḥ //
ĀK, 1, 15, 405.2 niṣkamātravaṭī sevyā kṣīrāhāro jitendriyaḥ //
ĀK, 1, 15, 444.1 karṣamātrānpratidinaṃ bhakṣayenniyatendriyaḥ /
ĀK, 1, 16, 118.1 samantrakaṃ sādhakendraḥ sopavāso jitendriyaḥ /
ĀK, 1, 17, 94.1 śuktimātraṃ pratidinaṃ pathyāśī vijitendriyaḥ /
ĀK, 1, 20, 51.2 avakrāṅgaḥ samāsīno vaśībhūtendriyaḥ priye //
ĀK, 1, 20, 55.1 vinyasya cubukaṃ dhyāyennāsāgraṃ saṃyatendriyaḥ /
ĀK, 1, 20, 81.2 jitendriyo brahmacārī kuṭīsthaḥ karmavarjitaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 136.2, 2.0 dehaḥ sendriya iti anena nirindriyo dehaḥ keśalomādiko nirastaḥ //
Gheraṇḍasaṃhitā
GherS, 2, 7.3 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antare /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 11.3 baddhapadmāsano devaḥ saṃyatātmā jitendriyaḥ //
Gorakṣaśataka
GorŚ, 1, 11.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antaram etan mokṣakavāṭabhedajanakaṃ siddhāsanaṃ procyate //
Haribhaktivilāsa
HBhVil, 2, 250.2 jitendriyaḥ śucir dakṣaḥ sarvāṅgāvayavānvitaḥ //
HBhVil, 4, 150.2 alaṃkṛtaḥ śucir maunī śrāddhādau ca jitendriyaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 37.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyed bhruvor antaraṃ hy etan mokṣakapāṭabhedajanakaṃ siddhāsanaṃ procyate //
Janmamaraṇavicāra
JanMVic, 1, 161.1 yatra yatrāśrame caiva nivaset saṃyatendriyaḥ /
Mugdhāvabodhinī
MuA zu RHT, 4, 4.2, 6.0 avidher dṛṣṭāntamāha yathā ajitendriyo lampaṭaḥ pumān mokṣaṃ vāñchati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 25.1 duḥśīlo 'pi dvijaḥ pūjyo na tu śūdro jitendriyaḥ /
Rasasaṃketakalikā
RSK, 5, 14.2 naraścaṭakavad gacchecchatavāraṃ sthirendriyaḥ //
Rasārṇavakalpa
RAK, 1, 286.0 jitendriyo jitakrodho jīved yāvanmaheśvaraḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 17, 40.1 ajaḍaśca bhavati tīkṣṇendriyaḥ prajñāvān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 31.1 sukarmā vā vikarmā vā śānto dānto jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 9.1 tatra snātvā naro rājanniyamastho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 32.1 tatra snātvā śucirbhūtvā brahmacārī jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 37.2 tathaiva brahmacaryeṇa sopavāso jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 23, 12.1 tatra snātvā naro rājansopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 32, 10.2 narmadātaṭamāśritya dvādaśābdaṃ jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 15.2 tatra gatvā ca yo martyo vidhinā saṃyatendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 69.1 yo 'rcayennarmadeśānaṃ yatir vai saṃjitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 15.1 vyādhigrahagṛhīto vā vṛddho vā vikalendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 41.1 yastatra kurute snānaṃ vidhiyukto jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 15.2 śrāddhaṃ kṛtvā gṛhe bhaktyā śuciścāpi jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 19.1 tatra snātvā ca yo bhaktyā sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 49.1 trirātraṃ kurute yo 'tra śuciḥ snātvā jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 11.2 śrāddhaṃ tatraiva viprāya kārayed vijitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 63, 4.2 tatra tīrthe tu yo gatvā ekacitto jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 64, 3.1 ghṛtena snāpayed devaṃ samādhistho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 68, 2.2 caitramāsatrayodaśyāṃ śuklapakṣe jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 71, 2.1 tatra tīrthe tu yo bhaktyā bhaktiyukto jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 18.2 rudrasya sannidhau bhūtvā śuciḥ snāto jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 77, 2.1 tatra tīrthe tu yaḥ snātvā sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 16.2 tatra tīrthe nṛpaśreṣṭha yo gacchedvijitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 79.1 uparāge tu somasya tīrthaṃ gatvā jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 91.1 tīrthākhyānamidaṃ puṇyaṃ yaḥ śṛṇoti jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 87, 4.2 tatra tīrthe tu yo rājannekacitto jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 9.2 yamahāseśvare rājañjitakrodho jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 14.1 yaḥ punaḥ snāpayed bhaktyā ekabhakto jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 144.3 kārttikasya site pakṣe caturdaśyāṃ jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 101, 5.1 yastatra snāti vai bhaktyā jitakrodho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 102, 10.2 caitre māsi site pakṣe tatra gatvā jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 177.1 saptamyāṃ ca site pakṣe sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 105, 1.2 karañjākhyaṃ tato gacchet sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 106, 3.1 tṛtīyāyāmahorātraṃ sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 32.1 candrasūryagrahe snātvā sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 12.2 ajitendriyo 'si yasmāttvaṃ tasmād bahubhago bhava //
SkPur (Rkh), Revākhaṇḍa, 145, 2.1 śivatīrthe tu yaḥ snātvā jitakrodho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 13.1 śuklāmbaradharo nityaṃ niyataḥ sa jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 58.1 anyasyāmapyamāvāsyāṃ yaḥ snātvā vijitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 47.1 saṃnyāsaṃ kurute yo 'tra jitakrodho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 36.1 māṇḍavyo narmadātīre kāṣṭhavatsaṃjitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 15.2 nāghamāse hyuṣaḥkāle snātvā māsaṃ jitendriyaḥ //