UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 646
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atra sarvaśabdo vidyādikāryaniravaśeṣavācī draṣṭavyaḥ // (1)
Par.?
kāmika ityatrāpi nastrikaṃ cintyate // (2)
Par.?
kāmī kāmaḥ kāmyamiti ca tatra kāmī īśvaraḥ // (3)
Par.?
kāmo'syecchā // (4)
Par.?
kāmyaṃ vidyādikāryam // (5)
Par.?
tadakrameṇa kramaśo vā yatheṣṭamutpādayati // (6)
Par.?
akarmāpekṣitvaṃ cāsyāta eva siddham // (9)
Par.?
karmakāminaśca maheśvaramapekṣante na tu bhagavānīśvaraḥ karma puruṣaṃ vāpekṣate // (10)
Par.?
ato na karmāpekṣa īśvaraḥ // (11)
Par.?
itiśabdo'rthānāṃ nirvacanatvāt prakaraṇaparisamāptyarthaḥ // (12)
Par.?
āha kāmitvaṃ tattvavaidharmyaṃ kuryāt // (13)
Par.?
kāryatvena vā pariṇāmitvam ātmano bandhamokṣaviparyayaṃ vā kuryāt // (14)
Par.?
taducyate yasmādāha āṅ iti // (15)
Par.?
āṅ iti kāryakāraṇatvam ātmano muktānāṃ ca maryādā // (16)
Par.?
taducyate utpādyānugrāhyatirobhāvyakalpakatvābhāvakatvenāpariṇāmitvam ātmano muktānāṃ ca punarduḥkhair asaṃyojanam ityeṣā kāraṇamaryādā // (17)
Par.?
sthāpyā ca kāryamaryādā // (18)
Par.?
taducyate utpādyānugrāhyatirobhāvyakālpyavikāryamaryādā // (19)
Par.?
tadanyacodyādhiṣṭheyatvaṃ ca // (20)
Par.?
cakṣiṅ kathane // (21)
Par.?
bhagavatā kāryebhyo bhavatā rudreṇācakṣitam // (22)
Par.?
bhagavato maheśvarasya śaktiḥ sanātanī // (23)
Par.?
tadvidyādikāryaṃ kalitam ityeṣo'rthaḥ // (24)
Par.?
tathā coktaṃ varṇitamityarthaḥ // (25)
Par.?
atredamādhikārikaṃ kāryakāraṇaprakaraṇaṃ parisamāptamiti // (26)
Par.?
kiṃ nāma kāmitvaṃ rudrakāmitvaṃ ca // (27)
Par.?
etadeva kāraṇe mahābhāgyam āhosvidanyadasti // (28) Par.?
ucyate asti // (29)
Par.?
Duration=0.11442399024963 secs.