Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 204.2 anukramaṇyā yāvat syād ahnā rātryā ca saṃcitam //
MBh, 1, 24, 9.4 bhaviṣyati na saṃdeho yāvad āgamanaṃ tava /
MBh, 1, 39, 19.7 labdhvā vittaṃ munivarastakṣakād yāvad īpsitam //
MBh, 1, 46, 21.2 labdhvā vittaṃ nivavṛte takṣakād yāvad īpsitam //
MBh, 1, 64, 27.2 kāśyapaṃ sthīyatām atra yāvadāgamanaṃ mama //
MBh, 1, 69, 6.1 virūpo yāvad ādarśe nātmanaḥ paśyate mukham /
MBh, 1, 79, 28.2 yāvad icchasi vā jīvaṃ tāvat tāṃ dhārayāmyaham /
MBh, 1, 80, 10.3 yāvad icchasi yauvanam /
MBh, 1, 80, 10.6 yāvad icchasi tāvacca yauvanena samanvitam /
MBh, 1, 86, 12.2 kaupīnācchādanaṃ yāvat tāvad icchecca cīvaram //
MBh, 1, 86, 13.1 yāvat prāṇābhisaṃdhānaṃ tāvad icchecca bhojanam /
MBh, 1, 87, 9.2 yāvat pṛthivyāṃ vihitaṃ gavāśvaṃ sahāraṇyaiḥ paśubhiḥ parvataiśca /
MBh, 1, 90, 11.3 yaḥ prācīṃ diśaṃ jigāya yāvat sūryodayāt /
MBh, 1, 92, 6.5 sa saṃsārān na mucyeta yāvad ābhūtasaṃplavam //
MBh, 1, 93, 24.1 yāvad asyāḥ payaḥ pītvā sā sakhī mama mānada /
MBh, 1, 94, 88.4 yāvat prāṇā dhriyante vai mama dehaṃ samāśritāḥ /
MBh, 1, 94, 94.5 na te prabhavitā mṛtyur yāvad icchasi jīvitum /
MBh, 1, 96, 36.2 yāvad enaṃ nihanmyadya bhujaṃgam iva pakṣirāṭ /
MBh, 1, 98, 17.27 eka eva patir nāryā yāvajjīvaṃ parāyaṇam /
MBh, 1, 118, 3.2 pāṇḍoḥ prayaccha mādryāśca yebhyo yāvacca vāñchitam //
MBh, 1, 119, 38.23 yāvat pibati bālo 'yaṃ tāvad asmai pradīyatām /
MBh, 1, 119, 43.83 priyaṃ dhanaughaṃ ratnāni yāvad asya pradīyatām /
MBh, 1, 119, 43.88 yāvat pibati bālo 'yaṃ tāvad asmai pradīyatām /
MBh, 1, 122, 47.13 yāvat te nopagacchanti tāvad asmai parāṃ kriyām /
MBh, 1, 123, 6.22 yāvan mantraprayogo 'pi viniyoge bhaviṣyati /
MBh, 1, 126, 20.2 guroḥ samakṣaṃ yāvat te harāmyadya śiraḥ śaraiḥ //
MBh, 1, 128, 15.3 dakṣiṇāṃścaiva pāñcālān yāvaccarmaṇvatī nadī //
MBh, 1, 134, 18.30 yāvat soḍhavyam asmābhistāvat soḍhāsmi yatnataḥ /
MBh, 1, 137, 16.81 pracchannā vicariṣyanti yāvat kālasya paryayaḥ /
MBh, 1, 143, 19.5 evaṃ ramasva bhīmena yāvad garbhasya vedanam /
MBh, 1, 143, 20.7 yāvatkālena bhavati putrasyotpādanaṃ śubhe /
MBh, 1, 145, 14.2 yāvacca kuryād anyo 'sya kuryād abhyadhikaṃ tataḥ //
MBh, 1, 150, 13.6 yāvacca kuryād anyo 'sya kuryād bahuguṇaṃ tataḥ //
MBh, 1, 151, 1.42 yāvan na dṛśyate rakṣo bakastu baladarpitaḥ /
MBh, 1, 151, 1.44 śakaṭaṃ sūpasampūrṇaṃ yāvad drakṣyati rākṣasaḥ /
MBh, 1, 192, 7.19 yāvad etān na jānanti jīvato vṛṣṇipuṃgavāḥ /
MBh, 1, 192, 7.23 yāvat tvacalatāṃ sarve prāpnuvanti narādhipāḥ /
MBh, 1, 192, 7.30 yāvan na kurusenāyāṃ patanti patagā iva /
MBh, 1, 192, 7.87 yāvan no vṛṣṇayaḥ pārṣṇīṃ na gṛhṇanti raṇapriyāḥ /
MBh, 1, 192, 7.201 yāvat tad yuddham abhavan mahad devāsuropamam /
MBh, 1, 193, 19.1 yāvaccākṛtaviśvāsā drupade pārthivarṣabhe /
MBh, 1, 194, 11.2 yāvan na kṛtamūlāste pāṇḍaveyā viśāṃ pate /
MBh, 1, 194, 12.1 asmatpakṣo mahān yāvad yāvat pāñcālako laghuḥ /
MBh, 1, 194, 12.1 asmatpakṣo mahān yāvad yāvat pāñcālako laghuḥ /
MBh, 1, 194, 13.2 yāvan na teṣāṃ gāndhāre tāvad evāśu vikrama //
MBh, 1, 194, 14.1 yāvacca rājā pāñcālyo nodyame kurute manaḥ /
MBh, 1, 194, 14.4 yāvan na vardhate mitrai rocatāṃ tatra vikramaḥ //
MBh, 1, 194, 15.1 yāvannāyāti vārṣṇeyaḥ karṣan yādavavāhinīm /
MBh, 1, 195, 11.1 yāvat kīrtir manuṣyasya na praṇaśyati kaurava /
MBh, 1, 197, 29.14 yāvat tiṣṭhati loke 'smin kṛṣṇo yādavavaṃśajaḥ /
MBh, 1, 205, 19.2 brāhmaṇāgamyatāṃ śīghraṃ yāvat paradhanaiṣiṇaḥ //
MBh, 1, 205, 20.2 yāvad āvartayāmyadya corahastād dhanaṃ tava //
MBh, 2, 20, 20.1 yāvad eva na saṃbuddhaṃ tāvad eva bhavet tava /
MBh, 2, 28, 34.2 yāvad rājño 'sya nīlasya kulavaṃśadharā iti /
MBh, 2, 39, 19.1 muñcainaṃ bhīṣma paśyantu yāvad enaṃ narādhipāḥ /
MBh, 2, 41, 33.2 yāvad asyaiva devasya dehaṃ viśatu pātitaḥ //
MBh, 2, 42, 2.2 yāvad adya nihanmi tvāṃ sahitaṃ sarvapāṇḍavaiḥ //
MBh, 2, 51, 9.2 yāvad eva bhavet kalpastāvacchreyaḥ samācaret //
MBh, 2, 56, 9.1 mahārāja prabhavastvaṃ dhanānāṃ purā dyūtānmanasā yāvad iccheḥ /
MBh, 3, 8, 4.1 yāvad asya punar buddhiṃ viduro nāpakarṣati /
MBh, 3, 8, 19.1 yāvad eva paridyūnā yāvacchokaparāyaṇāḥ /
MBh, 3, 8, 19.1 yāvad eva paridyūnā yāvacchokaparāyaṇāḥ /
MBh, 3, 8, 19.2 yāvan mitravihīnāś ca tāvacchakyā mataṃ mama //
MBh, 3, 33, 4.1 ā mātṛstanapānāc ca yāvacchayyopasarpaṇam /
MBh, 3, 63, 15.1 viṣeṇa saṃvṛtair gātrair yāvat tvāṃ na vimokṣyati /
MBh, 3, 70, 4.2 vārṣṇeyo yāvad etaṃ me paṭam ānayatām iti //
MBh, 3, 102, 12.1 yāvadāgamanaṃ mahyaṃ tāvat tvaṃ pratipālaya /
MBh, 3, 107, 18.2 yāvat tāni śarīrāṇi tvaṃ jalair nābhiṣiñcasi //
MBh, 3, 113, 7.2 provāca caināṃ bhavata āśramāya gacchāva yāvan na pitā mamaiti //
MBh, 3, 120, 20.1 tato 'bhimanyuḥ pṛthivīṃ praśāstu yāvad vrataṃ dharmabhṛtāṃ variṣṭhaḥ /
MBh, 3, 131, 30.1 yāvalloke manuṣyās tvāṃ kathayiṣyanti pārthiva /
MBh, 3, 133, 18.2 kvāsau bandī yāvad enaṃ sametya nakṣatrāṇīva savitā nāśayāmi //
MBh, 3, 141, 7.2 vaseha draupadīṃ rakṣan yāvadāgamanaṃ mama //
MBh, 3, 147, 37.2 yāvad rāmakathā vīra bhavellokeṣu śatruhan /
MBh, 3, 149, 9.1 vardhe 'haṃ cāpyato bhūyo yāvan me manasepsitam /
MBh, 3, 150, 8.2 dhārtarāṣṭrā nihantavyā yāvad etat karomyaham //
MBh, 3, 150, 9.2 yāvad adya karomyetat kāmaṃ tava mahābala //
MBh, 3, 156, 30.2 vasadhvaṃ pāṇḍavaśreṣṭhā yāvad arjunadarśanam //
MBh, 3, 170, 14.1 tridaśeśadviṣo yāvat kṣayam astrair nayāmyaham /
MBh, 3, 177, 10.1 na tu mām ajahāt prajñā yāvad adyeti pāṇḍava /
MBh, 3, 177, 25.3 vyarthā jātis tadāyuṣman kṛtir yāvan na dṛśyate //
MBh, 3, 177, 30.1 vṛttyā śūdrasamo hyeṣa yāvad vede na jāyate /
MBh, 3, 178, 7.2 yad abhipretam anyat te brūhi yāvad bravīmyaham //
MBh, 3, 186, 88.2 mārkaṇḍeya ihāssva tvaṃ yāvad icchasi bhārgava //
MBh, 3, 187, 39.1 yāvad yugānāṃ viprarṣe sahasraparivartanam /
MBh, 3, 187, 40.2 aśiśuḥ śiśurūpeṇa yāvad brahmā na budhyate //
MBh, 3, 187, 45.1 yāvat sa bhagavān brahmā na budhyati mahātapāḥ /
MBh, 3, 191, 21.2 yāvat sa śabdo bhavati tāvat puruṣa ucyate //
MBh, 3, 191, 22.2 patatyevādhamāṃllokān yāvacchabdaḥ sa kīrtyate //
MBh, 3, 191, 24.2 tiṣṭha tāvad yāvad idānīm imau vṛddhau yathāsthānaṃ pratipādayāmīti //
MBh, 3, 197, 8.2 śaucaṃ tu yāvat kurute bhājanasya kuṭumbinī //
MBh, 3, 202, 18.1 eṣa yogavidhiḥ kṛtsno yāvad indriyadhāraṇam /
MBh, 3, 219, 57.1 yāvat saptativarṣāṇi bhavantyete grahā nṛṇām /
MBh, 3, 242, 12.2 samayaḥ paripālyo no yāvad varṣaṃ trayodaśam //
MBh, 3, 243, 15.2 pādau na dhāvaye tāvad yāvan na nihato 'rjunaḥ //
MBh, 3, 264, 73.1 yāvad abhyāgatā raudrāḥ piśācyas tāḥ sudāruṇāḥ /
MBh, 3, 275, 48.2 kathayiṣyanti lokās tvāṃ yāvad bhūmir dhariṣyati //
MBh, 3, 281, 19.3 kṛtaṃ bhartus tvayānṛṇyaṃ yāvad gamyaṃ gataṃ tvayā //
MBh, 3, 281, 86.2 yāvad dhariṣyase putra tāvan nau jīvitaṃ dhruvam //
MBh, 3, 296, 27.2 yāvad bāṇair vinirbhinnaḥ punar naivaṃ vadiṣyasi //
MBh, 3, 297, 64.3 yāvat sa śabdo bhavati tāvat puruṣa ucyate //
MBh, 4, 5, 24.8 āruhya yāvad etāni nidhātuṃ vihagair vṛtām /
MBh, 4, 8, 18.2 vāsāṃsi yāvacca labhe tāvat tāvad rame tathā //
MBh, 4, 36, 2.1 samavetān kurūn yāvajjigīṣūn avajitya vai /
MBh, 4, 48, 8.3 yāvat samīkṣe sainye 'smin kvāsau kurukulādhamaḥ //
MBh, 4, 61, 12.2 niryāhi madhyād iti matsyaputram uvāca yāvat kuravo visaṃjñāḥ //
MBh, 4, 65, 11.2 anvayuḥ pṛṣṭhato rājan yāvad adhyāvasat kurūn //
MBh, 5, 26, 16.2 yāvat prajñām anvavartanta tasya tāvat teṣāṃ rāṣṭravṛddhir babhūva //
MBh, 5, 32, 13.2 yāvannaraḥ kāmayate 'tikālyaṃ tāvannaro 'yaṃ labhate praśaṃsām //
MBh, 5, 35, 4.1 yāvat kīrtir manuṣyasya puṇyā lokeṣu gīyate /
MBh, 5, 35, 57.2 yāvajjīvena tat kuryād yena pretya sukhaṃ vaset //
MBh, 5, 37, 56.2 na copayuṅkte tad dāru yāvanno dīpyate paraiḥ //
MBh, 5, 57, 18.1 yāvaddhi sūcyāstīkṣṇāyā vidhyed agreṇa māriṣa /
MBh, 5, 65, 4.2 gāvalgaṇe brūhi naḥ sāraphalgu svasenāyāṃ yāvad ihāsti kiṃcit /
MBh, 5, 65, 9.1 saṃpṛcchate dhṛtarāṣṭrāya saṃjaya ācakṣva sarvaṃ yāvad eṣo 'nuyuṅkte /
MBh, 5, 65, 9.2 sarvaṃ yāvad vettha tasmin yathāvad yāthātathyaṃ vāsudeve 'rjune ca //
MBh, 5, 68, 2.3 yāvat tatrābhijāne 'ham aprameyo hi keśavaḥ //
MBh, 5, 70, 36.2 śrīmān sa yāvad bhavati tāvad bhavati pūruṣaḥ //
MBh, 5, 71, 8.1 yāvacca mārdavenaitān rājann upacariṣyasi /
MBh, 5, 76, 1.2 uktaṃ yudhiṣṭhireṇaiva yāvad vācyaṃ janārdana /
MBh, 5, 84, 10.2 tānyapyasmai pradāsyāmi yāvad arhati keśavaḥ //
MBh, 5, 94, 37.1 tasmād yāvad dhanuḥśreṣṭhe gāṇḍīve 'straṃ na yujyate /
MBh, 5, 103, 31.1 tathā tvam api gāndhāre yāvat pāṇḍusutān raṇe /
MBh, 5, 115, 17.2 yāvad anyatra gacchāmi śulkārthaṃ pṛthivīpate //
MBh, 5, 124, 2.1 yāvat kṛṣṇāvasaṃnaddhau yāvat tiṣṭhati gāṇḍivam /
MBh, 5, 124, 2.1 yāvat kṛṣṇāvasaṃnaddhau yāvat tiṣṭhati gāṇḍivam /
MBh, 5, 124, 2.2 yāvad dhaumyo na senāgnau juhotīha dviṣadbalam //
MBh, 5, 124, 3.1 yāvanna prekṣate kruddhaḥ senāṃ tava yudhiṣṭhiraḥ /
MBh, 5, 124, 4.1 yāvanna dṛśyate pārthaḥ sveṣvanīkeṣvavasthitaḥ /
MBh, 5, 124, 5.1 yāvanna carate mārgān pṛtanām abhiharṣayan /
MBh, 5, 124, 5.2 yāvanna śātayatyājau śirāṃsi gajayodhinām //
MBh, 5, 124, 8.1 yāvanna praviśantyete nakrā iva mahārṇavam /
MBh, 5, 124, 9.1 yāvanna sukumāreṣu śarīreṣu mahīkṣitām /
MBh, 5, 124, 10.2 noraḥsu yāvad yodhānāṃ maheṣvāsair maheṣavaḥ //
MBh, 5, 124, 17.2 yāvad ānandajāśrūṇi pramuñcantu narādhipāḥ //
MBh, 5, 125, 23.1 yāvacca rājā dhriyate dhṛtarāṣṭro janārdana /
MBh, 5, 125, 26.1 yāvaddhi sūcyāstīkṣṇāyā vidhyed agreṇa mādhava /
MBh, 5, 128, 11.2 yāvad ākhyāmyahaṃ caitat kṛṣṇāyākliṣṭakarmaṇe //
MBh, 5, 129, 25.1 yāvad balaṃ me putreṣu paśyasyetajjanārdana /
MBh, 5, 131, 14.2 kṛtvā mānuṣyakaṃ karma sṛtvājiṃ yāvad uttamam /
MBh, 5, 135, 10.2 yāvadantaṃ na kurute śatrūṇāṃ śatrukarśanaḥ //
MBh, 5, 139, 55.1 yāvat sthāsyanti girayaḥ saritaśca janārdana /
MBh, 5, 169, 15.2 sarvān āvārayiṣyāmi yāvad drakṣyāmi bhārata //
MBh, 5, 192, 30.1 yāvad eva sa rājā vai nopayāti puraṃ mama /
MBh, 6, 1, 8.1 yāvat tapati sūryo hi jambūdvīpasya maṇḍalam /
MBh, 6, 7, 1.3 yāvad bhūmyavakāśo 'yaṃ dṛśyate śaśalakṣaṇe /
MBh, 6, 13, 39.3 svarbhānuḥ kauravaśreṣṭha yāvad eṣa prabhāvataḥ //
MBh, 6, BhaGī 1, 22.1 yāvadetānnirīkṣe 'haṃ yoddhukāmānavasthitān /
MBh, 6, BhaGī 13, 26.1 yāvatsaṃjāyate kiṃcitsattvaṃ sthāvarajaṅgamam /
MBh, 6, 41, 57.2 na te 'sti vijayastāvad yāvad yudhyāmyahaṃ raṇe /
MBh, 6, 41, 85.2 asmān varaya rādheya yāvad bhīṣmo na hanyate //
MBh, 6, 73, 22.2 yāvad etānnihanmyāśu ya ime madvadhodyatāḥ //
MBh, 6, 94, 18.2 yajjanāḥ kathayiṣyanti yāvat sthāsyati medinī //
MBh, 6, 103, 34.3 sa māṃ niyuṅkṣva rājendra yāvad dvīpo bhavāmyaham //
MBh, 6, 115, 48.1 śayeyam asyāṃ śayyāyāṃ yāvad āvartanaṃ raveḥ /
MBh, 6, 116, 41.1 yāvat kṛṣṇo mahābāhuḥ svādhīnaḥ kurusaṃsadi /
MBh, 6, 116, 42.1 yāvaccamūṃ na te śeṣāṃ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 116, 43.1 yāvat tiṣṭhanti samare hataśeṣāḥ sahodarāḥ /
MBh, 6, 116, 44.1 na nirdahati te yāvat krodhadīptekṣaṇaścamūm /
MBh, 6, 116, 45.2 yāvaccamūṃ mahārāja nāśayanti na sarvaśaḥ /
MBh, 7, 62, 22.1 yāvat tu śakyate kartum anuraktair janādhipaiḥ /
MBh, 7, 86, 11.2 āryāṃ yuddhe matiṃ kṛtvā yāvaddhanmi jayadratham //
MBh, 7, 86, 26.2 yaḥ pratīyād raṇe droṇaṃ yāvad gacchāmi pāṇḍavam //
MBh, 7, 98, 15.1 yāvat phalgunanārācā nirmuktoragasaṃnibhāḥ /
MBh, 7, 98, 16.1 yāvat te pṛthivīṃ pārthā hatvā bhrātṛśataṃ raṇe /
MBh, 7, 98, 17.1 yāvanna krudhyate rājā dharmaputro yudhiṣṭhiraḥ /
MBh, 7, 98, 18.1 yāvad bhīmo mahābāhur vigāhya mahatīṃ camūm /
MBh, 7, 105, 11.4 yāvad eva bhayaṃ paścāt tāvad eṣāṃ puraḥsaram //
MBh, 7, 133, 21.1 tāvad garjasi rādheya yāvat pārthaṃ na paśyasi /
MBh, 7, 134, 63.1 yāvannaḥ paśyamānānāṃ prāṇān pārthena saṃgataḥ /
MBh, 7, 134, 64.1 yāvat phalgunabāṇānāṃ gocaraṃ nādhigacchati /
MBh, 7, 134, 65.1 yāvat pārthaśarair ghorair nirmuktoragasaṃnibhaiḥ /
MBh, 7, 135, 27.2 yāvat tvāṃ niśitair bāṇaiḥ preṣayāmi yamakṣayam //
MBh, 7, 145, 57.2 yāvat pārtho na jānāti sātyakiṃ bahubhir vṛtam //
MBh, 7, 148, 58.2 yaṃ janāḥ sampravakṣyanti yāvad bhūmir dhariṣyati //
MBh, 7, 158, 28.3 uṣitaśca sahāsmābhir yāvannāsīd dhanaṃjayaḥ //
MBh, 7, 169, 56.1 yāvad asya śitair bāṇaiḥ saṃrambhaṃ vinayāmyaham /
MBh, 8, 5, 76.1 na hanyām arjunaṃ yāvat tāvat pādau na dhāvaye /
MBh, 8, 24, 59.2 asmattejobalaṃ yāvat tāvad dviguṇam eva ca /
MBh, 8, 24, 65.2 paśyadhvaṃ yāvad adyaitān pātayāmi mahītale //
MBh, 8, 26, 24.1 codayāśvān mahābāho yāvaddhanmi dhanaṃjayam /
MBh, 8, 27, 45.2 manyate siṃham ātmānaṃ yāvat siṃhaṃ na paśyati //
MBh, 8, 27, 47.1 vyāghraṃ tvaṃ manyase ''tmānaṃ yāvat kṛṣṇau na paśyasi /
MBh, 8, 27, 48.1 yāvad gāṇḍīvanirghoṣaṃ na śṛṇoṣi mahāhave /
MBh, 8, 45, 60.2 tasthau ca tatrāpi jayapratīkṣo droṇena yāvan na hataḥ kilāsīt //
MBh, 8, 46, 38.1 nāhaṃ pādau dhāvayiṣye kadācid yāvat sthitaḥ pārtha ity alpabuddhiḥ /
MBh, 8, 52, 7.2 kathayiṣyanti bhūtāni yāvad bhūmir dhariṣyati //
MBh, 8, 57, 37.1 naitādṛśo jātu babhūva loke rathottamo yāvad anuśrutaṃ naḥ /
MBh, 8, 66, 64.1 yāvac cakram idaṃ bhūmer uddharāmi dhanaṃjaya /
MBh, 8, 69, 8.2 yāvad āvedyate rājñe hataḥ karṇo 'rjunena vai //
MBh, 9, 4, 18.3 sthaṇḍile nityadā śete yāvad vairasya yātanā //
MBh, 9, 7, 36.3 yāvaccāsīd balaṃ śiṣṭaṃ saṃgrāme tannibodha me //
MBh, 9, 22, 24.2 yudhyadhvam agrato yāvat pṛṣṭhato hanmi pāṇḍavān //
MBh, 9, 22, 78.1 praharanto yathāśakti yāvat prāṇasya dhāraṇam /
MBh, 9, 23, 38.1 yāvat prāṇā dhamiṣyanti dhārtarāṣṭrasya mānada /
MBh, 9, 23, 47.1 saṃyāhi bhāratīṃ vīra yāvaddhanmi śitaiḥ śaraiḥ /
MBh, 9, 26, 9.2 yāvanna vidravantyete tāvajjahi suyodhanam //
MBh, 9, 26, 25.2 soḍhuṃ jyātalanirghoṣaṃ yāhi yāvannihanmyaham //
MBh, 9, 32, 49.2 darśayasva balaṃ yuddhe yāvat tat te 'dya vidyate //
MBh, 9, 36, 42.1 samantapañcakaṃ yāvat tāvat te dvijasattamāḥ /
MBh, 9, 41, 16.2 yāvad enaṃ nihanmyadya tacchrutvā vyathitā nadī //
MBh, 10, 9, 25.2 yāvat sthāsyanti bhūtāni nikṛtyā hyasi pātitaḥ //
MBh, 12, 29, 37.1 yāvad adya gavāśvaṃ syād āraṇyaiḥ paśubhiḥ saha /
MBh, 12, 49, 1.2 śṛṇu kaunteya rāmasya mayā yāvat pariśrutam /
MBh, 12, 54, 28.1 yāvaddhi pṛthivīpāla pṛthivī sthāsyate dhruvā /
MBh, 12, 54, 32.1 yāvaddhi prathate loke puruṣasya yaśo bhuvi /
MBh, 12, 84, 6.2 te tvāṃ tāta niṣeveyur yāvad ārdrakapāṇayaḥ //
MBh, 12, 113, 14.1 yāvad ūrdhvam adhaścaiva grīvāṃ saṃkṣipate paśuḥ /
MBh, 12, 135, 6.2 śīghram anyatra gacchāmaḥ panthā yāvanna duṣyati //
MBh, 12, 135, 8.2 na tu kāryā tvarā yāvad iti me niścitā matiḥ //
MBh, 12, 136, 38.2 kariṣye jīvite yatnaṃ yāvad ucchvāsanigraham //
MBh, 12, 136, 91.1 yāvat paśyāmi caṇḍālam āyāntaṃ śastrapāṇinam /
MBh, 12, 136, 133.2 sa tasya tāvanmitraṃ syād yāvanna syād viparyayaḥ //
MBh, 12, 136, 155.1 āsīt tāvat tu maitrī nau yāvaddhetur abhūt purā /
MBh, 12, 138, 33.1 bhītavat saṃvidhātavyaṃ yāvad bhayam anāgatam /
MBh, 12, 149, 93.1 bhānur yāvanna yātyastaṃ yāvacca vimalā diśaḥ /
MBh, 12, 149, 93.1 bhānur yāvanna yātyastaṃ yāvacca vimalā diśaḥ /
MBh, 12, 149, 99.2 sthīyatāṃ neha bhetavyaṃ yāvat tapati bhāskaraḥ /
MBh, 12, 149, 100.2 sthīyatāṃ yāvad ādityaḥ kiṃ vaḥ kravyādabhāṣitaiḥ //
MBh, 12, 200, 34.1 yāvad yāvad abhūcchraddhā dehaṃ dhārayituṃ nṛṇām /
MBh, 12, 200, 34.1 yāvad yāvad abhūcchraddhā dehaṃ dhārayituṃ nṛṇām /
MBh, 12, 210, 19.2 tasmāt tanmātram ādadyād yāvad atra prayojanam //
MBh, 12, 218, 30.3 yāvat purastāt pratapet tāvad vai dakṣiṇāṃ diśam //
MBh, 12, 226, 10.1 yāvad asya bhavatyasmiṃl loke kīrtir yaśaskarī /
MBh, 12, 226, 38.1 teṣāṃ pratiṣṭhitā kīrtir yāvat sthāsyati medinī /
MBh, 12, 258, 39.1 yāvannārīṃ mātaraṃ ca gaurave cādhike sthitām /
MBh, 12, 259, 17.3 sa tāvat procyate dharmo yāvanna pratilaṅghyate //
MBh, 12, 271, 54.1 sa yāvad evāsti saśeṣabhukte prajāśca devyau ca tathaiva śukle /
MBh, 12, 286, 35.2 dīpopamāni bhūtāni yāvad arcir na naśyati //
MBh, 12, 291, 13.3 yanna kṣarati pūrveṇa yāvat kālena cāpyatha //
MBh, 12, 304, 6.1 yāvaddhi pralayastāta sūkṣmeṇāṣṭaguṇena vai /
MBh, 12, 306, 31.1 muhūrtaṃ mṛṣyatāṃ tāvad yāvad enaṃ vicintaye /
MBh, 12, 309, 48.1 na yāvad eva pacyate mahājanasya yāvakam /
MBh, 12, 318, 62.2 bho bhoḥ putra sthīyatāṃ tāvad adya yāvaccakṣuḥ prīṇayāmi tvadartham //
MBh, 12, 320, 36.1 yāvat sthāsyanti girayo yāvat sthāsyanti sāgarāḥ /
MBh, 12, 320, 36.1 yāvat sthāsyanti girayo yāvat sthāsyanti sāgarāḥ /
MBh, 12, 324, 23.1 yāvat tvaṃ śāpadoṣeṇa kālam āsiṣyase 'nagha /
MBh, 12, 327, 60.2 mayā kṛtaṃ suraśreṣṭhā yāvat kalpakṣayād iti /
MBh, 12, 329, 38.4 sarpo bhava yāvad bhūmir girayaśca tiṣṭheyustāvad iti /
MBh, 12, 342, 4.1 yāvad evānatītaṃ me vayaḥ putraphalāśritam /
MBh, 13, 14, 97.1 yāvacchaśāṅkaśakalāmalabaddhamaulir na prīyate paśupatir bhagavānmameśaḥ /
MBh, 13, 20, 70.2 vatsye 'haṃ yāvad utsāho bhavatyā nātra saṃśayaḥ //
MBh, 13, 22, 10.2 yāvad bravīmi viprarṣe aṣṭāvakra yathātatham //
MBh, 13, 27, 31.1 yāvad asthi manuṣyasya gaṅgātoyeṣu tiṣṭhati /
MBh, 13, 61, 4.1 yāvad bhūmer āyur iha tāvad bhūmida edhate /
MBh, 13, 61, 63.2 taṃ janāḥ kathayantīha yāvad dharati gaur iyam //
MBh, 13, 72, 7.2 gṛhāṇi parvatāścaiva yāvad dravyaṃ ca kiṃcana //
MBh, 13, 72, 10.1 yaḥ sarvamāṃsāni na bhakṣayīta pumān sadā yāvad antāya yuktaḥ /
MBh, 13, 73, 6.2 yāvad dāne phalaṃ tasyāstāvannirayam ṛcchati //
MBh, 13, 90, 12.1 ṣaṣṭiṃ kāṇaḥ śataṃ ṣaṇḍhaḥ śvitrī yāvat prapaśyati /
MBh, 13, 90, 17.1 yāvaddhyapaṅktyaḥ paṅktyāṃ vai bhuñjānān anupaśyati /
MBh, 13, 90, 29.1 yāvad ete prapaśyanti paṅktyāstāvat punantyuta /
MBh, 13, 96, 10.2 purādharmo vardhate neha yāvat tāvad gacchāmi paralokaṃ cirāya //
MBh, 13, 96, 12.1 purāvarān pratyavarān garīyaso yāvannarā nāvamaṃsyanti sarve /
MBh, 13, 96, 12.2 tamottaraṃ yāvad idaṃ na vartate tāvad vrajāmi paralokaṃ cirāya //
MBh, 13, 97, 10.2 yāvad etān punaḥ subhru kṣipāmīti janādhipa //
MBh, 13, 97, 26.1 ramaṇīyāni yāvanti yāvad ārambhakāṇi ca /
MBh, 13, 103, 13.2 nimīlayasva nayane jaṭā yāvad viśāmi te //
MBh, 13, 103, 37.1 yāvad akṣinimeṣāṇi jvalate tāvatīḥ samāḥ /
MBh, 13, 106, 3.2 tapaḥ pracakṣate yāvat tāvallokā yudhiṣṭhira /
MBh, 13, 106, 24.1 srotaśca yāvad gaṅgāyāśchannam āsījjagatpate /
MBh, 13, 107, 44.1 dahatyāśīviṣaḥ kruddho yāvat paśyati cakṣuṣā /
MBh, 13, 107, 44.2 kṣatriyo 'pi dahet kruddho yāvat spṛśati tejasā //
MBh, 13, 110, 76.1 candrādityāvubhau yāvad gagane carataḥ prabho /
MBh, 13, 110, 128.1 yāvad varṣasahasraṃ tu jambūdvīpe pravarṣati /
MBh, 13, 122, 3.2 yad yad icchasi maitreya yāvad yāvad yathā tathā /
MBh, 13, 122, 3.2 yad yad icchasi maitreya yāvad yāvad yathā tathā /
MBh, 13, 144, 35.1 yāvad eva manuṣyāṇām anne bhāvo bhaviṣyati /
MBh, 13, 144, 36.1 yāvacca puṇyā lokeṣu tvayi kīrtir bhaviṣyati /
MBh, 13, 144, 38.1 yāvad etat praliptaṃ te gātreṣu madhusūdana /
MBh, 13, 144, 38.2 ato mṛtyubhayaṃ nāsti yāvadicchā tavācyuta //
MBh, 14, 7, 22.2 yāvat tapet sahasrāṃśustiṣṭheraṃścāpi parvatāḥ /
MBh, 14, 9, 3.3 ācakṣva me tad dvija yāvad etān nihanmi sarvāṃstava duḥkhakartṝn //
MBh, 14, 16, 42.2 paripṛccha yāvad bhavate bhāṣeyaṃ yat tavepsitam //
MBh, 14, 18, 12.2 yāvat tanmokṣayogasthaṃ dharmaṃ naivāvabudhyate //
MBh, 14, 32, 11.3 uṣyatāṃ yāvad utsāho bhujyatāṃ yāvad iṣyate //
MBh, 14, 32, 11.3 uṣyatāṃ yāvad utsāho bhujyatāṃ yāvad iṣyate //
MBh, 14, 35, 31.2 nopaiti yāvad adhyātmaṃ tāvad etānna paśyati /
MBh, 14, 39, 3.1 yāvat sattvaṃ tamastāvad vartate nātra saṃśayaḥ /
MBh, 14, 39, 3.2 yāvat tamaśca sattvaṃ ca rajastāvad ihocyate //
MBh, 14, 46, 21.2 yāvad āhārayet tāvat pratigṛhṇīta nānyathā //
MBh, 14, 49, 15.1 yāvad dravyaguṇastāvat pradīpaḥ saṃprakāśate /
MBh, 14, 49, 24.1 yāvad rathapathastāvad rathena sa tu gacchati /
MBh, 14, 86, 24.1 sarvāṃśca tān anuyayau yāvad āvasathād iti /
MBh, 15, 2, 5.2 dadātu rājā sarveṣāṃ yāvad asya cikīrṣitam //
MBh, 15, 2, 9.1 yāvaddhi kurumukhyasya jīvatputrasya vai sukham /
MBh, 15, 18, 3.2 yāvad icchati putrāṇāṃ dātuṃ tāvad dadāmyaham //
MBh, 15, 18, 8.2 yad yad icchasi yāvacca gṛhyatāṃ madgṛhād iti //
MBh, 15, 19, 10.1 pradadātu bhavān vittaṃ yāvad icchasi pārthiva /
MBh, 15, 34, 14.2 yad yad icchati yāvacca yad anyad api kāṅkṣitam //
MBh, 15, 42, 8.1 yāvanna kṣīyate karma tāvad asya svarūpatā /
MBh, 15, 47, 19.1 yo yad icchati yāvacca tāvat sa labhate dvijaḥ /
MBh, 16, 5, 6.2 ihaiva tvaṃ māṃ pratīkṣasva rāma yāvat striyo jñātivaśāḥ karomi //