Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedavedāṅgajyotiṣa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Devīkālottarāgama
Garuḍapurāṇa
Mṛgendraṭīkā
Rājanighaṇṭu
Skandapurāṇa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 1, 12.1 ino vasuḥ sam ajaḥ parvateṣṭhāḥ prati vām ṛjīṣī /
Aitareyabrāhmaṇa
AB, 2, 8, 4.0 so 'je jyoktamām ivāramata tasmād eṣa eteṣām paśūnām prayuktatamo yad ajaḥ //
Atharvaveda (Paippalāda)
AVP, 12, 17, 3.1 śaṃ no aja ekapād devo astu śam ahir budhnyaḥ śaṃ samudraḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 14, 1.1 ajo hy agner ajaniṣṭa śokāt so apaśyajjanitāram agre /
AVŚ, 9, 5, 1.2 tīrtvā tamāṃsi bahudhā mahānty ajo nākam ā kramatāṃ tṛtīyam //
AVŚ, 9, 5, 3.2 tīrtvā tamāṃsi bahudhā vipaśyann ajo nākam ā kramatāṃ tṛtīyam //
AVŚ, 9, 5, 7.1 ajo agnir ajam u jyotir āhur ajaṃ jīvatā brahmaṇe deyam āhuḥ /
AVŚ, 9, 5, 7.2 ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ //
AVŚ, 9, 5, 10.1 ajas trināke tridive tripṛṣṭhe nākasya pṛṣṭhe dadivāṃsaṃ dadhāti /
AVŚ, 9, 5, 11.2 ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ //
AVŚ, 9, 5, 13.1 ajo hy agner ajaniṣṭa śokād vipro viprasya sahaso vipaścit /
AVŚ, 9, 5, 16.1 ajo 'sy aja svargo 'si tvayā lokam aṅgirasaḥ prājānan /
AVŚ, 9, 5, 18.1 ajaḥ pakvaḥ svarge loke dadhāti pañcaudano nirṛtiṃ bādhamānaḥ /
AVŚ, 9, 5, 20.1 ajo vā idam agne vy akramata tasyora iyam abhavad dyauḥ pṛṣṭham /
AVŚ, 9, 5, 21.2 eṣa vā aparimito yajño yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 31.2 eṣa vai naidāgho nāmartur yad ajaḥ pañcaudanaḥ /
AVŚ, 9, 5, 32.3 eṣa vai kurvan nāmartur yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 33.3 eṣa vai saṃyan nāmartur yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 34.3 eṣa vai pinvan nāmartur yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 35.3 eṣa vā udyan nāmartur yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 36.3 eṣa vā abhibhūr nāmartur yad ajaḥ pañcaudanaḥ /
AVŚ, 10, 8, 41.2 sāmnā ye sāma saṃvidur ajas tad dadṛśe kva //
AVŚ, 13, 1, 6.2 tatra śiśriye 'ja ekapādo 'dṛṃhad dyāvāpṛthivī balena //
AVŚ, 18, 2, 8.1 ajo bhāgas tapasas taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 4.1 oṃ vasavo varuṇo 'ja ekapād ahirbudhnyaḥ pūṣāśvinau yama ity etāny udagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 8.0 gaur vājo 'śvābhāve //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 9.0 ajaḥ keśapratigrāhāya //
GobhGS, 3, 2, 51.0 āgneye 'ja aindre meṣo gauḥ pāvamāne parvadakṣiṇāḥ //
Gopathabrāhmaṇa
GB, 2, 3, 19, 3.0 yad ajaṃ dadāty āgneyo vā ajaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 14, 9.0 āgneye samāpte 'ja aindre meṣo gauḥ pāvamāne parvadakṣiṇā //
Jaiminīyaśrautasūtra
JaimŚS, 13, 21.0 uttareṇa sadaḥ parītya paścāt pratyagāvṛttas tiṣṭhann ajo 'sy ekapāt iti gārhapatyam upatiṣṭhate //
Kauśikasūtra
KauśS, 8, 5, 23.0 ajo hīti sūktena saṃpātavantaṃ yathoktam //
KauśS, 11, 2, 29.0 ajo bhāga ut tvā vahantv iti dakṣiṇato 'jaṃ badhnāti //
Khādiragṛhyasūtra
KhādGS, 2, 5, 5.0 ajaḥ keśapratigrahāya //
KhādGS, 4, 2, 17.0 ajo vā śvetaḥ pāyasa eva vā //
Kātyāyanaśrautasūtra
KātyŚS, 15, 10, 4.0 āśvino 'jaḥ śyetaḥ //
Kāṭhakasaṃhitā
KS, 8, 8, 1.0 ajo deyaḥ //
KS, 8, 12, 6.0 ajo baddhas tāṃ rātrīṃ vaset //
KS, 8, 12, 7.0 agnitejasaṃ vā ajaḥ //
KS, 13, 1, 49.0 ajo bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 12, 1.16 ajo 'sy ekapāt /
MS, 1, 6, 4, 30.0 so 'jo 'bhavat //
MS, 2, 5, 1, 41.0 ajaḥ khalu vai sarvāṇy eva paśūnāṃ rūpāṇy āptvāvarunddhe //
MS, 2, 7, 17, 10.5 ajo hy agner ajaniṣṭa śokāt /
MS, 3, 11, 2, 2.0 ajo dhūmro na godhūmaiḥ kuvalair bheṣajaṃ madhuśaṣpair na teja indriyam //
MS, 3, 16, 1, 2.2 suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apyetu pāthaḥ //
MS, 3, 16, 1, 4.2 atrā pūṣṇaḥ prathamo bhāga eti yajñaṃ devebhyaḥ prativedayann ajaḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 4, 12.0 ajo 'sy ekapāt //
PB, 10, 2, 5.0 trivṛcca triṇavaś ca rāthantarau tāv ajaś cāśvaś cānvasṛjyetāṃ tasmāt tau rāthantaraṃ prācīnaṃ pradhūnutaḥ //
Taittirīyabrāhmaṇa
TB, 3, 1, 5, 10.1 ajo vā ekapād akāmayata /
Taittirīyasaṃhitā
TS, 1, 3, 3, 1.15 ajo 'sy ekapāt /
TS, 2, 1, 1, 4.9 tato 'jas tūparaḥ samabhavat /
TS, 2, 1, 1, 5.8 yad ajas tad ajānām /
TS, 5, 5, 1, 23.0 yad ajas tad ajānām //
Vaitānasūtra
VaitS, 5, 2, 3.1 ajo hīty ajaśiraḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 33.2 ajo 'sy ekapāt /
VSM, 13, 51.1 ajo hy agner ajaniṣṭa śokāt so apaśyaj janitāram agre /
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 70.1 tvagrasthāśvino 'jaḥ //
VārŚS, 3, 3, 4, 20.1 sāṇḍas trivatso grāvastuto vatsatary unnetur ajaḥ subrahmaṇyasya //
Āpastambaśrautasūtra
ĀpŚS, 20, 17, 7.1 ajaḥ puro nīyate 'śvasya //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 4, 11.0 ajaḥ subrahmaṇyāyai //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 3.1 taddhaike 'jam upabadhnanty āgneyo 'jo 'gner eva sarvatvāyeti vadantaḥ /
ŚBM, 2, 1, 4, 3.3 yady asyājaḥ syād agnīdha evainam prātar dadyāt /
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 2, 1, 15.1 puruṣo 'śvo gauravirajo bhavanti /
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 12.2 teṣāmajaḥ prathama etyatha rāsabho 'thāśvo 'theto yatāmaśvaḥ prathama etyatha rāsabho 'thājaḥ kṣatraṃ vā anvaśvo vaiśyaṃ ca śūdraṃ cānu rāsabho brāhmaṇamajaḥ //
ŚBM, 6, 4, 4, 12.2 teṣāmajaḥ prathama etyatha rāsabho 'thāśvo 'theto yatāmaśvaḥ prathama etyatha rāsabho 'thājaḥ kṣatraṃ vā anvaśvo vaiśyaṃ ca śūdraṃ cānu rāsabho brāhmaṇamajaḥ //
ŚBM, 6, 4, 4, 12.2 teṣāmajaḥ prathama etyatha rāsabho 'thāśvo 'theto yatāmaśvaḥ prathama etyatha rāsabho 'thājaḥ kṣatraṃ vā anvaśvo vaiśyaṃ ca śūdraṃ cānu rāsabho brāhmaṇamajaḥ //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 15.2 āgneyo vā ajaḥ svenaivainametadātmanā svayā devatayā saṃbharaty atho brahma vā ajo brahmaṇaivainametatsaṃbharati //
ŚBM, 6, 4, 4, 15.2 āgneyo vā ajaḥ svenaivainametadātmanā svayā devatayā saṃbharaty atho brahma vā ajo brahmaṇaivainametatsaṃbharati //
ŚBM, 10, 2, 1, 1.2 sarve vai paśavaḥ prajāpatiḥ puruṣo 'śvo gaur avir ajaḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 15.0 aindraśca ṛṣabhaḥ prājāpatyaścāja upālabhyau //
Ṛgveda
ṚV, 1, 162, 2.2 suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apy eti pāthaḥ //
ṚV, 1, 162, 4.2 atrā pūṣṇaḥ prathamo bhāga eti yajñaṃ devebhyaḥ prativedayann ajaḥ //
ṚV, 1, 163, 12.2 ajaḥ puro nīyate nābhir asyānu paścāt kavayo yanti rebhāḥ //
ṚV, 3, 45, 2.1 vṛtrakhādo valaṃrujaḥ purāṃ darmo apām ajaḥ /
ṚV, 10, 16, 4.1 ajo bhāgas tapasā taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ /
ṚV, 10, 65, 13.1 pāvīravī tanyatur ekapād ajo divo dhartā sindhur āpaḥ samudriyaḥ /
ṚV, 10, 134, 6.2 pūrveṇa maghavan padājo vayāṃ yathā yamo devī janitry ajījanad bhadrā janitry ajījanat //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 9.1 vasus tvaṣṭā bhavo 'jaś ca mitraḥ sarpāśvinau jalam /
Mahābhārata
MBh, 2, 59, 8.1 ajo hi śastram akhanat kilaikaḥ śastre vipanne padbhir apāsya bhūmim /
MBh, 3, 3, 18.2 gabhastimān ajaḥ kālo mṛtyur dhātā prabhākaraḥ //
MBh, 3, 13, 20.2 ajaś carācaraguruḥ sraṣṭā tvaṃ puruṣottama //
MBh, 3, 258, 6.2 ajo nāmābhavad rājā mahān ikṣvākuvaṃśajaḥ /
MBh, 5, 40, 8.1 ajaśca kāṃsyaṃ ca rathaśca nityaṃ madhvākarṣaḥ śakuniḥ śrotriyaśca /
MBh, 5, 68, 8.1 na jāyate janitryāṃ yad ajastasmād anīkajit /
MBh, 5, 168, 12.1 ajo bhojaśca vikrāntau pāṇḍaveṣu mahārathau /
MBh, 6, 5, 14.1 gaur ajo manujo meṣo vājyaśvataragardabhāḥ /
MBh, 12, 79, 6.1 ajo 'gnir varuṇo meṣaḥ sūryo 'śvaḥ pṛthivī virāṭ /
MBh, 12, 140, 25.1 ajo 'śvaḥ kṣatram ityetat sadṛśaṃ brahmaṇā kṛtam /
MBh, 12, 224, 45.2 ajo janayate brahmā devarṣipitṛmānavān //
MBh, 12, 260, 19.1 ajaścāśvaśca meṣaśca gauśca pakṣigaṇāśca ye /
MBh, 12, 321, 24.2 tvam ajaḥ śāśvato dhātā mato 'mṛtam anuttamam /
MBh, 12, 324, 3.2 sa ca chāgo hyajo jñeyo nānyaḥ paśur iti sthitiḥ //
MBh, 12, 330, 9.2 kṣetrajñaḥ sarvabhūtānāṃ tasmād aham ajaḥ smṛtaḥ //
MBh, 12, 337, 5.2 sasarja putrārtham udāratejā vyāsaṃ mahātmānam ajaḥ purāṇaḥ //
MBh, 13, 14, 57.2 kuśadvīpaṃ ca sa dadau rājyena bhagavān ajaḥ //
MBh, 13, 17, 45.1 ajaśca mṛgarūpaśca gandhadhārī kapardyapi /
MBh, 13, 135, 24.1 ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādir acyutaḥ /
MBh, 13, 135, 35.2 ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā //
MBh, 14, 44, 6.1 gāyatrī chandasām ādiḥ paśūnām aja ucyate /
Manusmṛti
ManuS, 12, 67.2 strīm ṛkṣaḥ stokako vāri yānāny uṣṭraḥ paśūn ajaḥ //
Rāmāyaṇa
Rām, Bā, 69, 30.2 nābhāgasya babhūvāja ajād daśaratho 'bhavat /
Rām, Ay, 102, 28.1 ajaś ca suvrataś caiva nābhāgasya sutāv ubhau /
Śira'upaniṣad
ŚiraUpan, 1, 35.10 atha kasmād ucyate ekaḥ yaḥ sarvān prāṇān saṃbhakṣya saṃbhakṣaṇenājaḥ saṃsṛjati visṛjati tīrtham eke vrajanti tīrtham eke dakṣiṇāḥ pratyañca udañcaḥ prāñco 'bhivrajanty eke teṣāṃ sarveṣām iha saṃgatiḥ /
Śvetāśvataropaniṣad
ŚvetU, 4, 5.2 ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nyaḥ //
ŚvetU, 4, 5.2 ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nyaḥ //
Agnipurāṇa
AgniPur, 12, 1.2 harivaṃśaṃ pravakṣyāmi viṣṇunābhyambujādajaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 494.1 athācero 'vadat pānthān ajaḥ svaḥ svaḥ pramāpyatām /
Harivaṃśa
HV, 10, 74.1 ajas tu raghuto jajñe tathā daśaratho 'py ajāt /
Kūrmapurāṇa
KūPur, 1, 4, 57.2 āditvādādidevo 'sau ajātatvād ajaḥ smṛtaḥ //
KūPur, 1, 7, 11.1 taṃ dṛṣṭvā cāparaṃ sargamamanyad bhagavānajaḥ /
KūPur, 1, 7, 65.2 śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ //
KūPur, 1, 10, 4.1 tāvāgatau samīkṣyāha nārāyaṇamajo vibhuḥ /
KūPur, 1, 11, 269.1 teṣāmeva ca guptyarthaṃ vedānāṃ bhagavānajaḥ /
KūPur, 1, 15, 60.1 ayaṃ nārāyaṇo 'nantaḥ śāśvato bhagavānajaḥ /
KūPur, 1, 20, 17.1 raghorajaḥ samutpanno rājā daśarathastataḥ /
KūPur, 1, 25, 76.2 antamasya vijānīma ūrdhvaṃ gacche 'hamityajaḥ //
KūPur, 1, 27, 47.1 maryādāyāḥ pratiṣṭhārthaṃ jñātvaitad bhagavānajaḥ /
KūPur, 1, 47, 4.1 tatra devarṣigandharvaiḥ siddhaiśca bhagavānajaḥ /
KūPur, 2, 11, 109.1 uktvaivamatha yogīndrānabravīd bhagavānajaḥ /
KūPur, 2, 31, 50.1 labdhvā māheśvarīṃ divyāṃ saṃsmṛtiṃ bhagavānajaḥ /
KūPur, 2, 32, 49.3 parākeṇāthavā śuddhirityāha bhagavānajaḥ //
KūPur, 2, 34, 67.2 sṛjatyaśeṣamevedaṃ svamūrteḥ prakṛterajaḥ //
KūPur, 2, 37, 78.2 mūlaprakṛtiravyaktā gīyate vaidikairajaḥ //
Liṅgapurāṇa
LiPur, 1, 3, 14.1 tāmevājāmajo 'nyastu bhuktabhogāṃ jahāti ca /
LiPur, 1, 16, 35.2 ajo'haṃ māṃ viddhi tāṃ viśvarūpaṃ gāyatrīṃ gāṃ viśvarūpāṃ hi buddhyā //
LiPur, 1, 37, 27.1 jagadāvāsahṛdayaṃ dadarśa puruṣaṃ tvajaḥ /
LiPur, 1, 41, 18.2 tadā vicārya vai brahmā duḥkhaṃ saṃsāra ityajaḥ //
LiPur, 1, 41, 41.2 anindata tadā devo brahmātmānam ajo vibhuḥ //
LiPur, 1, 53, 62.2 ajaś ca aṇḍādakhilaṃ ca tasmājjyotirgaṇairlokamajātmakaṃ tat //
LiPur, 1, 65, 67.2 ajaś ca mṛgarūpaś ca tejastejaskaro vidhiḥ //
LiPur, 1, 66, 34.1 ajaḥ putro raghoścāpi tasmājjajñe ca vīryavān /
LiPur, 1, 70, 100.2 āditvād ādidevo'sāv ajātatvād ajaḥ smṛtaḥ //
LiPur, 1, 70, 241.1 gaurajaḥ pūruṣo meṣo hyaśvo'śvataragardabhau /
LiPur, 1, 70, 260.1 śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ /
LiPur, 1, 72, 81.2 śithilaḥ śithilāsyaś ca akṣapādo hyajaḥ kujaḥ //
LiPur, 1, 80, 12.2 gaṇairgaṇeśaiś ca girīndrasannibhaṃ mahāpuradvāramajo hariś ca //
LiPur, 1, 97, 4.1 nirjitāḥ samare sarve brahmā ca bhagavānajaḥ /
LiPur, 1, 98, 64.2 ajaḥ sarveśvaraḥ snigdho mahāretā mahābalaḥ //
LiPur, 1, 99, 12.1 vibhajasveti viśveśaṃ viśvātmānamajo vibhuḥ /
LiPur, 1, 100, 5.1 gantuṃ cakre matiṃ yasya sārathirbhagavānajaḥ /
LiPur, 1, 103, 38.2 sadasyāha ca deveśaṃ nārāyaṇamajo harim //
LiPur, 2, 11, 4.2 arthaḥ śaṃbhuḥ śivā vāṇī divaso 'jaḥ śivā niśā //
LiPur, 2, 17, 17.2 guhyo'haṃ sarvavedeṣu vareṇyo'ham ajo'pyaham //
LiPur, 2, 47, 2.1 sakaladevapatirbhagavānajo hariraśeṣapatirguruṇā svayam /
LiPur, 2, 47, 11.1 mūle brahmā vasati bhagavānmadhyabhāge ca viṣṇuḥ sarveśānaḥ paśupatirajo rudramūrtirvareṇyaḥ /
Matsyapurāṇa
MPur, 1, 3.1 ajo'pi yaḥ kriyāyogānnārāyaṇa iti smṛtaḥ /
MPur, 126, 52.1 ajaśca tripathaścaiva vṛṣo vājī naro hayaḥ /
Viṣṇupurāṇa
ViPur, 1, 5, 51.1 gaur ajaḥ puruṣo meṣā aśvāśvataragardabhāḥ /
ViPur, 1, 22, 26.2 rudrasvarūpī bhagavān ekāṃśena bhavatyajaḥ //
ViPur, 3, 1, 15.2 ajaḥ paraśudivyādyāstathottamamanoḥ sutāḥ //
ViPur, 4, 1, 63.1 madrūpam āsthāya sṛjaty ajo yaḥ sthitau ca yo 'sau puruṣasvarūpī /
ViPur, 4, 4, 83.1 tasmād apy ajaḥ //
ViPur, 5, 1, 52.2 ityevaṃ saṃstavaṃ śrutvā manasā bhagavānajaḥ /
ViPur, 5, 17, 10.2 cakāra jagato yo 'jaḥ so 'dya māmālapiṣyati //
ViPur, 6, 4, 10.1 tataḥ prabuddho rātryante punaḥ sṛṣṭiṃ karoty ajaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 125.1 druhiṇo viriñcirdrughaṇo viriñcaḥ parameṣṭhyajo 'ṣṭaśravaṇaḥ svayaṃbhūḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 397.2 ajo harirvāsudevo daityāriḥ puruṣottamaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 16.2 ya idaṃ māyayā devyā sṛjatyavati hantyajaḥ //
BhāgPur, 1, 8, 33.2 ajastvam asya kṣemāya vadhāya ca suradviṣām //
BhāgPur, 1, 15, 34.1 yayāharadbhuvo bhāraṃ tāṃ tanuṃ vijahāvajaḥ /
BhāgPur, 2, 6, 38.1 sa eṣa ādyaḥ puruṣaḥ kalpe kalpe sṛjatyajaḥ /
BhāgPur, 2, 8, 9.1 ajaḥ sṛjati bhūtāni bhūtātmā yadanugrahāt /
BhāgPur, 3, 2, 15.2 parāvareśo mahadaṃśayukto hy ajo 'pi jāto bhagavān yathāgniḥ //
BhāgPur, 3, 5, 49.2 tvaṃ deva śaktyāṃ guṇakarmayonau retas tv ajāyāṃ kavim ādadhe 'jaḥ //
BhāgPur, 3, 8, 19.2 nārvāggatas tatkharanālanālanābhiṃ vicinvaṃs tad avindatājaḥ //
BhāgPur, 3, 8, 22.1 kālena so 'jaḥ puruṣāyuṣābhipravṛttayogena virūḍhabodhaḥ /
BhāgPur, 3, 10, 4.3 ātmany ātmānam āveśya yathāha bhagavān ajaḥ //
BhāgPur, 3, 10, 21.1 gaur ajo mahiṣaḥ kṛṣṇaḥ sūkaro gavayo ruruḥ /
BhāgPur, 3, 20, 42.1 ūrjasvantaṃ manyamāna ātmānaṃ bhagavān ajaḥ /
BhāgPur, 3, 20, 53.1 tebhyaś caikaikaśaḥ svasya dehasyāṃśam adād ajaḥ /
BhāgPur, 3, 24, 10.2 tattvasaṃkhyānavijñaptyai jātaṃ vidvān ajaḥ svarāṭ //
BhāgPur, 3, 25, 1.3 jātaḥ svayam ajaḥ sākṣād ātmaprajñaptaye nṛṇām //
BhāgPur, 3, 33, 2.2 athāpy ajo 'ntaḥsalile śayānaṃ bhūtendriyārthātmamayaṃ vapus te /
BhāgPur, 4, 6, 8.1 sa ittham ādiśya surān ajas tu taiḥ samanvitaḥ pitṛbhiḥ saprajeśaiḥ /
BhāgPur, 4, 8, 20.2 ajo 'dhyatiṣṭhat khalu pārameṣṭhyaṃ padaṃ jitātmaśvasanābhivandyam //
BhāgPur, 4, 22, 16.2 svānāmanugrahāyemāṃ siddharūpī caratyajaḥ //
BhāgPur, 4, 22, 61.2 vātsalye manuvannṝṇāṃ prabhutve bhagavānajaḥ //
BhāgPur, 8, 8, 17.2 hāraṃ sarasvatī padmamajo nāgāśca kuṇḍale //
BhāgPur, 11, 2, 31.2 yaiḥ prasannaḥ prapannāya dāsyaty ātmānam apy ajaḥ //
BhāgPur, 11, 16, 22.2 skando 'haṃ sarvasenānyām agraṇyāṃ bhagavān ajaḥ //
BhāgPur, 11, 16, 26.2 guhyānāṃ sūnṛtaṃ maunaṃ mithunānām ajas tv aham //
Devīkālottarāgama
DevīĀgama, 1, 52.1 yo 'sau sarveṣu śāstreṣu paṭhyate hyaja īśvaraḥ /
Garuḍapurāṇa
GarPur, 1, 1, 13.2 sa kumārādirūpeṇa avatārānkarotyajaḥ //
GarPur, 1, 4, 32.2 gaurajaḥ puruṣo medhyo hyaśvāśvataragardabhāḥ //
GarPur, 1, 138, 37.2 khaṭvāṅgād dīrghabāhuśca dīrghabāhorhyajaḥ sutaḥ //
GarPur, 1, 142, 2.1 matsyādikasvarūpeṇa tvavatāraṃ karotyajaḥ /
GarPur, 1, 143, 3.1 raghorajastato jāto rājā daśaratho balī /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 25.2 ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nya iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 25.2 ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nya iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 10.1 umābhartā hy ajo 'nanta ekaścaiva śivastataḥ /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 44.1 ajo bukkaśca medhyaḥ syāllambakarṇaḥ paśuśca saḥ /
Skandapurāṇa
SkPur, 13, 41.1 ajastvamamaro deva sraṣṭā hartā vibhuḥ paraḥ /
SkPur, 13, 48.2 ugra īśāna ātmā ca ajaḥ śaṃkara eva ca //
Mugdhāvabodhinī
MuA zu RHT, 15, 3.2, 3.0 kena ajajalaśataparibhāvitakapitindukacūrṇavāpamātreṇa ajaḥ chāgastasya jalena mūtreṇa śataṃ śatavāraṃ paribhāvitaṃ gharmapuṭitaṃ yatkapitindukacūrṇaṃ tasya vāpamātreṇa drute'bhrasattve vāpe //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 7.2 nārāyaṇasahāyo 'sāvajo 'pi bharatarṣabha //
SkPur (Rkh), Revākhaṇḍa, 211, 10.2 tataḥ kaścid uvācedaṃ brāhmaṇo guṇavānajaḥ //
Sātvatatantra
SātT, 2, 45.1 duṣyantabījam adhigamya śakuntalāyāṃ jāto hy ajo 'pi bhagavān adhiyajñakartṝn /
SātT, 2, 48.1 bhūmer janasya nijapādaparāyaṇasya vṛṣṇer ajo 'pi bhagavān sukham ādadhānaḥ /
SātT, 2, 62.2 tatrāpy ajo 'nujanitāpyaniruddhanāmānāmnāṃ pravartakatayā manasīśvaro 'pi //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 15, 2.0 āśvino loho 'jaḥ //
ŚāṅkhŚS, 16, 3, 13.0 aśvo gomṛgo 'jas tūparas te prājāpatyāḥ //
ŚāṅkhŚS, 16, 12, 12.0 puruṣo gomṛgo 'jas tūparas te prājāpatyāḥ //