Occurrences

Kātyāyanaśrautasūtra
Mahābhārata
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabindu
Pañcārthabhāṣya
Ratnaṭīkā
Sūryaśataka
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāyaṭīkā
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śukasaptati
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Kātyāyanaśrautasūtra
KātyŚS, 1, 7, 21.0 puruṣayogimantrasaṃskārayos tyāge sāmarthyāt //
Mahābhārata
MBh, 1, 104, 5.4 sahasrasaṃkhyair yogīndraṃ samupācarad uttamā /
MBh, 6, 46, 23.1 sa tvaṃ paśya maheṣvāsaṃ yogīśvara mahāratham /
MBh, 6, 61, 57.2 na balaṃ yogayogīśa jānīmaste na saṃbhavam //
MBh, 12, 319, 6.2 mahāyogīśvaro bhūtvā so 'tyakrāmad vihāyasam //
MBh, 12, 338, 11.3 ākāśenaiva yogīśaḥ purā trinayanaḥ prabhuḥ //
MBh, 13, 15, 17.1 yogīśvarāḥ subahavo yogadaṃ pitaraṃ gurum /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 14.1 jñānabuddhipradīpena yo nāviśati yogivat /
Bodhicaryāvatāra
BoCA, 9, 3.2 tatra prākṛtako loko yogilokena bādhyate //
BoCA, 9, 5.2 na tu māyāvadityatra vivādo yogilokayoḥ //
BoCA, 9, 8.1 na doṣo yogisaṃvṛtyā lokātte tattvadarśinaḥ /
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
Harivaṃśa
HV, 23, 30.2 mahāyogitvam āyuś ca kalpasya parimāṇataḥ /
HV, 30, 32.1 candrasūryadvayaṃ jyotir yogīśaḥ kṣaṇadātanuḥ /
Kūrmapurāṇa
KūPur, 1, 1, 105.1 tataḥ kadācid yogīndro brahmāṇaṃ draṣṭumavyayam /
KūPur, 1, 1, 106.3 dṛṣṭvānye pathi yogīndraṃ siddhā brahmarṣayo yayuḥ //
KūPur, 1, 7, 22.2 nārāyaṇo mahāyogī yogicittānurañjanaḥ //
KūPur, 1, 9, 43.1 yaṃ na paśyanti yogīndrāḥ sāṃkhyā api maheśvaram /
KūPur, 1, 11, 72.2 brahmendropendrayogīndrair vandyamānapadāmbujam //
KūPur, 1, 11, 148.1 dharmodayā bhānumatī yogijñeyā manojavā /
KūPur, 1, 13, 34.2 yogīśvaro 'dya bhagavān dṛṣṭo yogavidāṃ varaḥ //
KūPur, 1, 15, 191.2 tvaṃ paśyasīdaṃ paripāsyajasraṃ tvamantako yogigaṇābhijuṣṭaḥ //
KūPur, 1, 16, 5.2 yogīśvaro 'dya bhagavān yato 'sau brahmavit svayam //
KūPur, 1, 24, 64.2 sarvāghaṃ praṇudati siddhayogijuṣṭaṃ smṛtvā te padayugalaṃ bhavatprasādāt //
KūPur, 1, 28, 46.2 yogināṃ gurum ācāryaṃ yogigamyaṃ pinākinam //
KūPur, 1, 44, 2.2 upāsyamāno yogīndrair munīndropendraśaṅkaraiḥ //
KūPur, 1, 46, 17.1 jaigīṣavyāśramaṃ tatra yogīndrairupaśobhitam /
KūPur, 1, 47, 63.1 vicintyamāno yogīndraiḥ sanandanapurogamaiḥ /
KūPur, 1, 51, 5.2 lokākṣiratha yogīndro jaigīṣavyastu saptame //
KūPur, 2, 1, 15.2 vakṣye devo mahādevaḥ pṛṣṭo yogīśvaraiḥ purā /
KūPur, 2, 1, 35.1 sahasracaraṇeśāna śaṃbho yogīndravandita /
KūPur, 2, 2, 54.2 prasādānmama yogīndrā etad vedānuśāsanam //
KūPur, 2, 11, 52.1 namaskṛtya tu yogīndrān saśiṣyāṃśca vināyakam /
KūPur, 2, 11, 85.2 māmupaiṣyati yogīśaṃ jñātvā māṃ parameśvaram //
KūPur, 2, 11, 109.1 uktvaivamatha yogīndrānabravīd bhagavānajaḥ /
KūPur, 2, 11, 127.1 sanandano 'pi yogīndraḥ pulahāya maharṣaye /
KūPur, 2, 21, 20.1 tasmād yatnena yogīndramīśvarajñānatatparam /
KūPur, 2, 41, 37.1 yogīśvaro yoganetā gaṇānāmīśvareśvaraḥ /
Liṅgapurāṇa
LiPur, 1, 8, 86.1 yogīśvarān saśiṣyāṃś ca yogaṃ yuñjīta yogavit /
LiPur, 1, 34, 27.2 rūpānvitāś ca viprendrāḥ sadā yogīndraśaṅkayā //
LiPur, 1, 86, 121.1 dvidhābhyasya ca yogīndro mucyate nātra saṃśayaḥ /
LiPur, 2, 6, 13.2 yogajñānaparaḥ śuddho yatra yogīśvaro muniḥ //
LiPur, 2, 11, 2.3 sanatkumāra yogīndra brahmaṇastanayottama //
LiPur, 2, 45, 79.2 saptame 'hani yogīndrāñchrāddhārhān api bhojayet //
LiPur, 2, 55, 29.2 tasmāttvamapi yogīndra yogābhyāsarato bhava /
Matsyapurāṇa
MPur, 172, 36.2 kālayogimahāparvapralayotpattiveginam //
Nyāyabindu
NyāBi, 1, 11.0 bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānaṃ ca iti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 3, 6.0 cittasthityupadeśād yogārthaṃ vidyācaraṇopadeśād asaṅgayogiyuktātmājamaitrādīnāṃ cetane sambhavāt na tv acetaneṣu kāryakaraṇapradhānādiṣu //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 87.2 yo na pāśupatādanyair yogīśairapi dṛśyate //
Sūryaśataka
SūryaŚ, 1, 11.2 nirvāṇodyogiyogipragamanijatanudvāri vetrāyamāṇās trāyantāṃ tīvrabhānor divasamukhasukhā raśmayaḥ kalmaṣādvaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 12.1, 3.0 pratyakṣaparokṣaviṣayatvād yogipratyakṣaṃ pratyakṣānumānayormadhye vyākhyāyate //
VaiSūVṛ zu VaiśSū, 9, 17.1, 2.0 yogipratyakṣaṃ vyākhyāyānumānaṃ vyācaṣṭe //
Viṣṇupurāṇa
ViPur, 1, 9, 119.2 adhyāste devadevasya yogicintyaṃ gadābhṛtaḥ //
ViPur, 1, 12, 57.2 tasmai namas te sarvātman yogicintyāvikāravat //
ViPur, 1, 17, 22.2 na śabdagocaraṃ yasya yogidhyeyaṃ paraṃ padam /
ViPur, 3, 15, 55.2 śrāddhe yoginiyogastu tasmādbhūpāla śasyate //
ViPur, 4, 4, 105.1 tasmāddhiraṇyanābhaḥ yo mahāyogīśvarājjaimineḥ śiṣyād yājñavalkyādyogam avāpa //
ViPur, 5, 23, 17.2 anuyāto mahāyogicetobhiḥ prāpyate na yaḥ //
ViPur, 6, 7, 69.1 dvitīyaṃ viṣṇusaṃjñasya yogidhyeyaṃ mahāmate /
Yājñavalkyasmṛti
YāSmṛ, 1, 1.1 yogīśvaraṃ yājñavalkyaṃ sampūjya munayo 'bruvan /
YāSmṛ, 1, 2.1 mithilāsthaḥ sa yogīndraḥ kṣaṇaṃ dhyātvābravīn munīn /
YāSmṛ, 3, 329.2 idam ūcur mahātmānaṃ yogīndram amitaujasam //
Śatakatraya
ŚTr, 3, 11.2 mohāvartasudustarātigahanā prottuṅgacintātaṭī tasyāḥ paragatā viśuddham alaso nandanti yogīśvarāḥ //
ŚTr, 3, 31.2 sarvatrānvaham aprayatnasulabhaṃ sādhupriyaṃ pāvanaṃ śambhoḥ satram avāyam akṣayanidhiṃ śaṃsanti yogīśvarāḥ //
ŚTr, 3, 102.1 caṇḍālaḥ kim ayaṃ dvijātir athavā śūdro 'tha kiṃ tāpasaḥ kiṃ vā tattvavivekapeśalamatir yogīśvaraḥ ko 'pi kim /
Bhāratamañjarī
BhāMañj, 5, 177.1 sanatsujāto yogīndro bāla eva sanātanaḥ /
BhāMañj, 5, 185.2 yat prāṇito rājati khe vivasvānsanātano yogivaraiḥ sa mṛgyaḥ //
BhāMañj, 5, 186.2 yogīndradṛśye 'mṛtamāpnuvanti tasmānna mṛtyuḥ kurupuṃgavāsti //
BhāMañj, 13, 1050.2 purā yogīśvaraḥ śukro bhṛgusūnurdhanaprabhoḥ /
BhāMañj, 14, 24.1 svacchandacārī yogīndro vārāṇasyāṃ sa vartate /
BhāMañj, 14, 78.2 yogīndro brāhmaṇaḥ ko 'sau kvāste vā sā ca tadvadhūḥ //
Garuḍapurāṇa
GarPur, 1, 15, 69.2 yatirūpī ca yogī ca yogidhyeyo hariḥ śitiḥ //
GarPur, 1, 16, 5.1 alepakaṃ tathā muktaṃ muktayogivicintitam /
GarPur, 1, 89, 28.2 yajanti yānastamalairmanobhiryogīśvarāḥ kleśavimuktihetūn //
Mātṛkābhedatantra
MBhT, 5, 42.2 maheśa iva yogīndro nirṛtir iva durdharaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
Rasahṛdayatantra
RHT, 19, 70.2 so'surayakṣakinnarapūjyatamaḥ siddhayogīndraiḥ //
Rasaratnasamuccaya
RRS, 6, 56.2 kumārīyoginīyogīśvarānmelakasādhakān /
RRS, 22, 13.2 pūrṇāmṛtākhyayogīndrair nāmato jayasundaraḥ //
Rasaratnākara
RRĀ, V.kh., 1, 72.1 kumārīyoginīyogimunimāyikasādhakān /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 1.0 śrīkaṅkālayayogisamīpāt samāyātam adhyāyaṃ vadāmīti śiṣyavacanam //
Rasārṇava
RArṇ, 2, 82.2 kumārīyoginīyogisādhakāṃśca yathocitaiḥ //
RArṇ, 18, 55.2 yogīndrān yoginīrmantraiḥ pūjayitvā kṣamāpayet /
Skandapurāṇa
SkPur, 13, 128.1 śailaputrīmalaṃkṛtya yogyābharaṇasampadā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 8.0 smṛtisvapnasaṃkalpayoginirmāṇadṛṣṭayā citaḥ svānubhavasiddhaṃ jagatkāraṇatvam ujjhitvā apramāṇakam anupapannaṃ ca pradhānaparamāṇvādīnāṃ na tatkalpayituṃ yujyate //
SpandaKārNir zu SpandaKār, 1, 3.2, 2.0 lokaprasiddhe jāgratsvapnasuṣuptānāṃ bhede yogiprasiddhe 'pi vā dhāraṇādhyānasamādhirūpe prasarpati anyānyarūpe pravahati sati arthāt tattattvaṃ nijādanapāyinaḥ sarvasyātmabhūtāc cānubhavitṛrūpāt svabhāvān naiva nivartate //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 3.0 samāveśonmiṣatpratibhātmakamūlāvaṣṭambhayuktisphāritajñānakriyāvyāptisārasavyetaramarīcivisphāraṇakrameṇa tattadvedhasaṃkramaṇādi sampādayati yogiśarīrānupraviṣṭaḥ parameśvaraḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 4.0 idānīṃ mitayogijanaprayatnasādhyāsvapi tāsu tāsu siddhiṣūnmeṣaṇapariśīlanamātroditāsu parayogino heyatvam eva mantavyam ityādiśati //
Tantrasāra
TantraS, 8, 6.0 kalpitas tu kāryakāraṇabhāvaḥ parameśecchayā niyatiprāṇayā nirmitaḥ sa ca yāvati yadā niyatapaurvāparyāvabhāsanaṃ saty api adhike svarūpānugatam etāvaty eva tena yogīcchāto 'pi aṅkuro bījād api svapnādau ghaṭāder apīti //
TantraS, 8, 13.0 evaṃ kalpite 'smin kāryatve śāstreṣu tattvānāṃ kāryakāraṇabhāvaṃ prati yat bahuprakāratvaṃ tad api saṃgataṃ gomayāt kīṭāt yogīcchāto mantrād auṣadhāt vṛścikodayavat //
Tantrāloka
TĀ, 1, 322.1 mṛteḥ parīkṣā yogīśīmelakādividhistathā /
TĀ, 2, 43.2 jñānena hi mahāsiddho bhavedyogīśvarastviti //
TĀ, 9, 26.1 yogīcchānantarodbhūtatathābhūtāṅkuro yataḥ /
TĀ, 17, 114.2 indriyāṇāṃ samākhyātaḥ siddhayogīśvare mate //
Ānandakanda
ĀK, 1, 10, 129.2 yogīndrair dhyāyate dhīro mahātejā mahābalaḥ //
ĀK, 1, 20, 6.2 nīrājitapadadvandva yogijanmajarāpaha //
ĀK, 1, 20, 120.1 prāṇāyāmavidhiḥ proktastrividho yogivandite /
ĀK, 1, 20, 164.2 nāsāgralakṣo duḥkhebhyo mucyate yogisattamaḥ //
ĀK, 1, 20, 191.2 sa yaśasvī sa yogīndraḥ sa evāmaravanditaḥ //
ĀK, 1, 21, 78.2 yasmindeśe kuṭī divyā kalpitā yogisattamaiḥ //
ĀK, 1, 23, 453.2 kṣetrādhipaṃ gaṇeśaṃ ca candraṃ yogigaṇaṃ tathā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 16.0 iti vistarataḥ prokte lokayogyanusārataḥ //
ŚSūtraV zu ŚSūtra, 1, 10.1, 4.0 tritayasyāsya yo bhoktā camatkartā sa yogirāṭ //
ŚSūtraV zu ŚSūtra, 3, 17.1, 4.0 sampādayati yogīndro yatheṣṭaṃ spaṣṭam icchayā //
ŚSūtraV zu ŚSūtra, 3, 24.1, 6.0 tadaikyasampatpūrṇatvaṃ yogīndrasyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 27.1, 12.0 athedṛgvidhayogīndraviṣayāpi ca yā kathā //
ŚSūtraV zu ŚSūtra, 3, 33.1, 9.0 lokavatsukhaduḥkhābhyāṃ kathaṃ spṛśyeta yogirāṭ //
ŚSūtraV zu ŚSūtra, 3, 34.1, 1.0 tābhyāṃ mukto viśeṣeṇa yogīndro yat tayor yataḥ //
Śukasaptati
Śusa, 7, 9.1 tato yogīndro yadā tvametatsparśanaṃ kariṣyasi tadā hemnaḥ pañcaśatāni nityaṃ dāsyatītyuktvā viprāya paryaṅkīkṛtaṃ sindūramarpayāmāsa /
Śusa, 7, 12.2 tacca sindūraṃ yogīndrameva yayau /
Gheraṇḍasaṃhitā
GherS, 3, 24.2 gopanīyaḥ prayatnena vedho 'yaṃ yogipuṃgavaiḥ //
Haribhaktivilāsa
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 5, 201.4 yogīndrān atha pṛṣṭhe mumukṣamāṇān samādhinā sanakādyān //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 55.2 siṃhāsanaṃ bhaved etat pūjitaṃ yogipuṃgavaiḥ //
HYP, Prathama upadeśaḥ, 59.1 evam āsanabandheṣu yogīndro vigataśramaḥ /
HYP, Dvitīya upadeśaḥ, 23.2 vicitraguṇasaṃdhāyi pūjyate yogipuṃgavaiḥ //
HYP, Dvitīya upadeśaḥ, 56.2 anena vidhinā satyaṃ yogīndro bhūmimaṇḍale //
HYP, Dvitīya upadeśaḥ, 68.2 yogīndrāṃśam evam abhyāsayogāc citte jātā kācid ānandalīlā //
HYP, Caturthopadeśaḥ, 77.2 sṛṣṭisaṃhārakartāsau yogīśvarasamo bhavet //
HYP, Caturthopadeśaḥ, 81.1 nādānusaṃdhānasamādhibhājāṃ yogīśvarāṇāṃ hṛdi vardhamānam /
Mugdhāvabodhinī
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 6.2 yogivadbhramate nityaṃ rudrajāṃ svāṃ ca yābravīt //
SkPur (Rkh), Revākhaṇḍa, 42, 56.2 yogīndraṃ darśayāmāsa nakhamāṃsāntare tadā //
SkPur (Rkh), Revākhaṇḍa, 42, 61.1 yogīśvareti viprasya kṛtvā nāma yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 78, 5.2 tuṣṭo 'haṃ tava viprendra yoginātha ayonija /
SkPur (Rkh), Revākhaṇḍa, 146, 28.1 manuṣyāścaiva yogīndrāḥ pitaraḥ sapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 15.2 yogīndre caiva tatpārtha pūjite labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 188, 5.1 yogināmupakārāya yogidhyeyo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 11.1 yogīndraḥ śaṅkayā tatra bahuviprasamāgame /
SkPur (Rkh), Revākhaṇḍa, 211, 15.1 yogīndraṃ śvapacaṃ vāpi atithiṃ na vicārayet /
SkPur (Rkh), Revākhaṇḍa, 226, 8.1 yogisaṅgaṃ vane prāpya pure ca nṛpates tathā /
Sātvatatantra
SātT, 2, 13.2 dharmaṃ tataḥ paramayogijanāvacaryāṃ naiṣkarmyalakṣaṇaparāṃ svayam ācacāra //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 45.2 anasūyānandakaraḥ sarvayogijanastutaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 1.1 uḍḍīśena samākīrṇā yogivṛndasamākulā /
UḍḍT, 12, 1.4 uḍḍīśena samākīrṇe yogivṛndasamākule /