Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7580
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
hemakūṭagireḥ śṛṅge mahākūṭaiḥ suśobhanam / (1.2) Par.?
sphāṭikaṃ devadevasya vimānaṃ parameṣṭhinaḥ // (1.3) Par.?
atha devādidevasya bhūteśasya triśūlinaḥ / (2.1) Par.?
devāḥ siddhagaṇā yakṣāḥ pūjāṃ nityaṃ prakurvate // (2.2) Par.?
sa devo giriśaḥ sārdhaṃ mahādevyā maheśvaraḥ / (3.1) Par.?
bhūtaiḥ parivṛto nityaṃ bhāti tatra pinākadhṛk // (3.2) Par.?
vibhaktacāruśikharaḥ kailāso yatra parvataḥ / (4.1) Par.?
nivāsaḥ koṭiyakṣāṇāṃ kuberasya ca dhīmataḥ / (4.2) Par.?
tatrāpi devadevasya bhavasyāyatanaṃ mahat // (4.3) Par.?
mandākinī tatra divyā ramyā suvimalodakā / (5.1) Par.?
nadī nānāvidhaiḥ padmairanekaiḥ samalaṃkṛtā // (5.2) Par.?
devadānavagandharvayakṣarākṣasakiṃnaraiḥ / (6.1) Par.?
upaspṛṣṭajalā nityaṃ supuṇyā sumanoramā // (6.2) Par.?
anyāśca nadyaḥ śataśaḥ svarṇapadmair alaṃkṛtāḥ / (7.1) Par.?
tāsāṃ kūleṣu devasya sthānāni parameṣṭhinaḥ / (7.2) Par.?
devarṣigaṇajuṣṭāni tathā nārāyaṇasya ca // (7.3) Par.?
sitāntaśikhare cāpi pārijātavanaṃ śubham / (8.1) Par.?
tatra śakrasya vipulaṃ bhavanaṃ ratnamaṇḍitam / (8.2) Par.?
sphāṭikastambhasaṃyuktaṃ hemagopurasaṃyutam // (8.3) Par.?
tatrātha devadevasya viṣṇorviśvāmareśituḥ / (9.1) Par.?
supuṇyaṃ bhavanaṃ ramyaṃ sarvaratnopaśobhitam // (9.2) Par.?
tatra nārāyaṇaḥ śrīmān lakṣmyā saha jagatpatiḥ / (10.1) Par.?
āste sarvāmaraśreṣṭhaḥ pūjyamānaḥ sanātanaḥ // (10.2) Par.?
tathā ca vasudhāre tu vasūnāṃ ratnamaṇḍitam / (11.1) Par.?
sthānānāmaṣṭakaṃ puṇyaṃ durādharṣaṃ suradviṣām // (11.2) Par.?
ratnadhāre girivare saptarṣīṇāṃ mahātmanām / (12.1) Par.?
saptāśramāṇi puṇyāni siddhāvāsayutāni tu // (12.2) Par.?
tatra haimaṃ caturdvāraṃ vajranīlādimaṇḍitam / (13.1) Par.?
supuṇyaṃ sumahat sthānaṃ brahmaṇo 'vyaktajanmanaḥ // (13.2) Par.?
tatra devarṣayo viprāḥ siddhā brahmarṣayo 'pare / (14.1) Par.?
upāsate sadā devaṃ pitāmahamajaṃ param // (14.2) Par.?
sa taiḥ sampūjito nityaṃ devyā saha caturmukhaḥ / (15.1) Par.?
āste hitāya lokānāṃ śāntānāṃ paramā gatiḥ // (15.2) Par.?
athaikaśṛṅgaśikhare mahāpadmair alaṃkṛtam / (16.1) Par.?
svacchāmṛtajalaṃ puṇyaṃ sugandhaṃ sumahat saraḥ // (16.2) Par.?
jaigīṣavyāśramaṃ tatra yogīndrairupaśobhitam / (17.1) Par.?
tatrāsau bhagavān nityamāste śiṣyaiḥ samāvṛtaḥ / (17.2) Par.?
praśāntadoṣair akṣudrair brahmavidbhir mahātmabhiḥ // (17.3) Par.?
śaṅkho manoharaścaiva kauśikaḥ kṛṣṇa eva ca / (18.1) Par.?
sumanā vedanādaśca śiṣyāstasya pradhānataḥ // (18.2) Par.?
sarve yogaratāḥ śāntā bhasmoddhūlitavigrahāḥ / (19.1) Par.?
upāsate mahāvīryā brahmavidyāparāyaṇāḥ // (19.2) Par.?
teṣām anugrihārthāya yatīnāṃ śāntacetasām / (20.1) Par.?
sānnidhyaṃ kurute bhūyo devyā saha maheśvaraḥ // (20.2) Par.?
anyāni cāśramāṇi syustasmin girivarottame / (21.1) Par.?
munīnāṃ yuktamanasāṃ sarāṃsi saritastathā // (21.2) Par.?
teṣu yogaratā viprā jāpakāḥ saṃyatendriyāḥ / (22.1) Par.?
brahmaṇyāsaktamanaso ramante jñānatatparāḥ // (22.2) Par.?
ātmanyātmānamādhāya śikhāntāntaramāsthitam / (23.1) Par.?
dhyāyanti devamīśānaṃ yena sarvamidaṃ tatam // (23.2) Par.?
sumeghe vāsavasthānaṃ sahasrādityasaṃnibham / (24.1) Par.?
tatrāste bhagavānindraḥ śacyā saha sureśvaraḥ // (24.2) Par.?
gajaśaile tu durgāyā bhavanaṃ maṇitāraṇam / (25.1) Par.?
āste bhagavatī durgā tatra sākṣānmaheśvarī // (25.2) Par.?
upāsyamānā vividhaiḥ śaktibhedairitastataḥ / (26.1) Par.?
pītvā yogāmṛtaṃ labdhvā sākṣādānandamaiśvaram // (26.2) Par.?
sunīlasya gireḥ śṛṅge nānādhātusamujjvale / (27.1) Par.?
rākṣasānāṃ purāṇi syuḥ sarāṃsi śataśo dvijāḥ // (27.2) Par.?
tathā puraśataṃ viprāḥ śataśṛṅge mahācale / (28.1) Par.?
sphāṭikastambhasaṃyuktaṃ yakṣāṇāmamitaujasām // (28.2) Par.?
śvetodaragireḥ śṛṅge suparṇasya mahātmanaḥ / (29.1) Par.?
prākāragopuropetaṃ maṇitoraṇamaṇḍitam // (29.2) Par.?
sa tatra garuḍaḥ śrīmān sākṣād viṣṇurivāparaḥ / (30.1) Par.?
dhyātvāste tat paraṃ jyotirātmānaṃ viṣṇumavyayam // (30.2) Par.?
anyacca bhavanaṃ puṇyaṃ śrīśṛṅge munipuṅgavāḥ / (31.1) Par.?
śrīdevyāḥ sarvaratnāḍhyaṃ haimaṃ sumaṇitoraṇam // (31.2) Par.?
tatra sā paramā śaktirviṣṇor atimanoramā / (32.1) Par.?
anantavibhavā lakṣmīrjagatsaṃmohanotsukā // (32.2) Par.?
adhyāste devagandharvasiddhacāraṇavanditā / (33.1) Par.?
vicintya jagatoyoniṃ svaśaktikiraṇojjvalā // (33.2) Par.?
tatraiva devadevasya viṣṇorāyatanaṃ mahat / (34.1) Par.?
sarāṃsi tatra catvāri vicitrakamalāśrayā // (34.2) Par.?
tathā sahasraśikhare vidyādharapurāṣṭakam / (35.1) Par.?
ratnasopānasaṃyuktaṃ sarobhiścopaśobhitam // (35.2) Par.?
nadyo vimalapānīyāś citranīlotpalākarāḥ / (36.1) Par.?
karṇikāravanaṃ divyaṃ tatrāste śaṅkaromayā // (36.2) Par.?
pāriyātre mahāśaile mahālakṣmyāḥ puraṃ śubham / (37.1) Par.?
ramyaprāsādasaṃyuktaṃ ghaṇṭācāmarabhūṣitam // (37.2) Par.?
nṛtyadbhirapsaraḥsaṅghair itaścetaśca śobhitam / (38.1) Par.?
mṛdaṅgamurajodghuṣṭaṃ vīṇāveṇunināditam // (38.2) Par.?
gandharvakiṃnarākīrṇaṃ saṃvṛtaṃ siddhapuṅgavaiḥ / (39.1) Par.?
bhāsvadbhittisamākīrṇaṃ mahāprāsādasaṃkulam // (39.2) Par.?
gaṇeśvarāṅganājuṣṭaṃ dhārmikāṇāṃ sudarśanam / (40.1) Par.?
tatra sā vasate devī nityaṃ yogaparāyaṇā // (40.2) Par.?
mahālakṣmīrmahādevī triśūlavaradhāriṇī / (41.1) Par.?
trinetrā sarvaśasaktībhiḥ saṃvṛtā sadasanmayā / (41.2) Par.?
paśyanti tatra munayaḥ siddhā ye brahmavādinaḥ // (41.3) Par.?
supārśvasyottare bhāge sarasvatyāḥ purottamam / (42.1) Par.?
sarāṃsi siddhajuṣṭāni devabhogyāni sattamāḥ // (42.2) Par.?
pāṇḍurasya gireḥ śṛṅge vicitradrumasaṃkule / (43.1) Par.?
gandharvāṇāṃ puraśataṃ divyastrībhiḥ samāvṛtam // (43.2) Par.?
teṣu nityaṃ madotsiktā varanāryastathaiva ca / (44.1) Par.?
krīḍanti muditā nityaṃ vilāsairbhogatatparāḥ // (44.2) Par.?
añjanasya gireḥ śṛṅge nārīṇāṃ puramuttamam / (45.1) Par.?
vasanti tatrāpsaraso rambhādyā ratilālasāḥ // (45.2) Par.?
citrasenādayo yatra samāyāntyarthinaḥ sadā / (46.1) Par.?
sā purī sarvaratnāḍhyā naikaprasravaṇair yutā // (46.2) Par.?
anekāni purāṇi syuḥ kaumude cāpi suvratāḥ / (47.1) Par.?
rudrāṇāṃ śāntarajasāmīśvarārpitacetasām // (47.2) Par.?
teṣu rudrā mahāyogā maheśāntaracāriṇaḥ / (48.1) Par.?
samāsate paraṃ jyotirārūḍhāḥ sthānamuttamam // (48.2) Par.?
piñjarasya gireḥ śṛṅge gaṇeśānāṃ puratrayam / (49.1) Par.?
nandīśvarasya kapile tatrāste suyaśā yatiḥ // (49.2) Par.?
tathā ca jārudhaiḥ śṛṅge devadevasya dhīmataḥ / (50.1) Par.?
dīptamāyatanaṃ puṇyaṃ bhāskarasyāmitaujasaḥ // (50.2) Par.?
tasyaivottaradigbhāge candrasthānamanuttamam / (51.1) Par.?
ramate tatra ramyo 'sau bhagavān śītadīdhitiḥ // (51.2) Par.?
anyacca bhavanaṃ divyaṃ haṃsaśaile maharṣayaḥ / (52.1) Par.?
sahasrayojanāyāmaṃ suvarṇamaṇitoraṇam // (52.2) Par.?
tatrāste bhagavān brahmā siddhasaṅghairabhiṣṭutaḥ / (53.1) Par.?
sāvitryā saha viśvātmā vāsudevādibhiryutaḥ // (53.2) Par.?
tasya dakṣiṇadigbhāge siddhānāṃ puramuttamam / (54.1) Par.?
sanandanādayo yatra vasanti munipuṅgavāḥ // (54.2) Par.?
pañcaśailasya śikhare dānavānāṃ puratrayam / (55.1) Par.?
nātidūreṇa tasyātha daityacāryasya dhīmataḥ // (55.2) Par.?
sugandhaśailaśikhare saridbhirupaśobhitam / (56.1) Par.?
kardamasyāśramaṃ puṇyaṃ tatrāste bhagavānṛṣiḥ // (56.2) Par.?
tasyaiva pūrvadigbhāge kiṃcid vai dakṣiṇāśrite / (57.1) Par.?
sanatkumāro bhagavāṃstatrāste brahmavittamaḥ // (57.2) Par.?
sarveṣveteṣu śaileṣu tathānyeṣu munīśvarāḥ / (58.1) Par.?
sarāṃsi vimalā nadyo devānāmālayāni ca // (58.2) Par.?
siddhaliṅgāni puṇyāni munibhiḥ sthāpitāni tu / (59.1) Par.?
vanyānyāśramavaryāṇi saṃkhyātuṃ naiva śaknuyām // (59.2) Par.?
eṣa saṃkṣepataḥ prokto jambūdvīpasya vistaraḥ / (60.1) Par.?
na śakyaṃ vistarād vaktuṃ mayā varṣaśatairapi // (60.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṭcatvāriṃśo 'dhyāyaḥ // (61.1) Par.?
Duration=0.32822203636169 secs.