Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 35.2 ṛṣayo 'bhyāgaman sarve vadhāyāsurarakṣasām //
Rām, Bā, 1, 38.2 rakṣasāṃ nihatāny āsan sahasrāṇi caturdaśa //
Rām, Bā, 14, 13.1 tena gandharvayakṣāṇāṃ devadānavarakṣasām /
Rām, Bā, 14, 14.1 nākīrtayad avajñānāt tad rakṣo mānuṣāṃs tadā /
Rām, Bā, 19, 4.2 yogyā rakṣogaṇair yoddhuṃ na rāmaṃ netum arhasi //
Rām, Bā, 19, 7.3 na cāsau rakṣasāṃ yogyaḥ kūṭayuddhā hi te dhruvam //
Rām, Bā, 19, 13.1 kathaṃ ca pratikartavyaṃ teṣāṃ rāmeṇa rakṣasām /
Rām, Bā, 38, 12.1 gatiṃ putrā na paśyāmi rakṣasāṃ puruṣarṣabhāḥ /
Rām, Bā, 39, 7.2 devadānavarakṣāṃsi piśācoragakiṃnarāḥ //
Rām, Bā, 40, 7.1 daityadānavarakṣobhiḥ piśācapatagoragaiḥ /
Rām, Bā, 54, 17.2 gandharvayakṣarakṣaḥsu pratibhāntu mamānagha //
Rām, Ay, 38, 5.2 pradiṣṭo rakṣasāṃ bhāgaḥ parvaṇīvāhitāgninā //
Rām, Ay, 108, 10.2 rakṣobhyas tena saṃvignāḥ kathayanti mithaḥ kathāḥ //
Rām, Ay, 108, 13.2 tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān //
Rām, Ār, 2, 22.1 śareṇa nihatasyādya mayā kruddhena rakṣasaḥ /
Rām, Ār, 3, 15.2 rāmas tu dakṣiṇaṃ bāhuṃ tarasā tasya rakṣasaḥ //
Rām, Ār, 3, 24.1 rakṣasāṃ gatasattvānām eṣa dharmaḥ sanātanaḥ /
Rām, Ār, 3, 27.1 tatas tu tau kāñcanacitrakārmukau nihatya rakṣaḥ parigṛhya maithilīm /
Rām, Ār, 5, 17.2 kriyamāṇaṃ vane ghoraṃ rakṣobhir bhīmakarmabhiḥ //
Rām, Ār, 8, 7.2 ṛṣīṇāṃ rakṣaṇārthāya vadhaḥ saṃyati rakṣasām //
Rām, Ār, 9, 15.1 tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ /
Rām, Ār, 10, 62.1 kuto niṣkramituṃ śaktir mayā jīrṇasya rakṣasaḥ /
Rām, Ār, 16, 5.1 sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ /
Rām, Ār, 19, 1.2 rakṣasām ācacakṣe tau bhrātarau saha sītayā //
Rām, Ār, 19, 6.2 cakāra sajyaṃ dharmātmā tāni rakṣāṃsi cābravīt //
Rām, Ār, 19, 21.1 te bhittvā rakṣasāṃ vegād vakṣāṃsi rudhirāplutāḥ /
Rām, Ār, 19, 25.2 vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ śaśaṃsa sarvaṃ bhaginī kharasya sā //
Rām, Ār, 20, 13.1 mayi te yady anukrośo yadi rakṣaḥsu teṣu ca /
Rām, Ār, 21, 1.2 uvāca rakṣasāṃ madhye kharaḥ kharataraṃ vacaḥ //
Rām, Ār, 21, 6.2 praśaśaṃsa punar maurkhyād bhrātaraṃ rakṣasāṃ varam //
Rām, Ār, 21, 8.2 rakṣasāṃ bhīmavegānāṃ samareṣv anivartinām //
Rām, Ār, 21, 10.2 sarvodyogam udīrṇānāṃ rakṣasāṃ saumya kāraya //
Rām, Ār, 23, 18.1 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām /
Rām, Ār, 23, 25.2 krodham āhārayat tīvraṃ vadhārthaṃ sarvarakṣasām //
Rām, Ār, 24, 9.1 te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ guṇāḥ /
Rām, Ār, 24, 10.1 sa taiḥ parivṛto ghorai rāghavo rakṣasāṃ gaṇaiḥ /
Rām, Ār, 24, 17.2 ādadū rakṣasāṃ prāṇān pāśāḥ kālakṛtā iva //
Rām, Ār, 24, 19.2 viniṣpetur atīvogrā rakṣaḥprāṇāpahāriṇaḥ //
Rām, Ār, 24, 28.2 rāmasyāsya mahāghoraṃ punas teṣāṃ ca rakṣasām //
Rām, Ār, 25, 2.2 rāmaḥ krodhaṃ paraṃ bheje vadhārthaṃ sarvarakṣasām //
Rām, Ār, 25, 17.2 nijaghnus tāni rakṣāṃsi vajrā iva mahādrumān //
Rām, Ār, 25, 18.1 rakṣasāṃ tu śataṃ rāmaḥ śatenaikena karṇinā /
Rām, Ār, 25, 22.1 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām /
Rām, Ār, 26, 3.2 yathā rāmaṃ vadhiṣyāmi vadhārhaṃ sarvarakṣasām //
Rām, Ār, 26, 17.1 sāyakaiś cāprameyātmā sāmarṣas tasya rakṣasaḥ /
Rām, Ār, 29, 5.1 nīcasya kṣudraśīlasya mithyāvṛttasya rakṣasaḥ /
Rām, Ār, 29, 31.2 eṣāṃ vadhārthaṃ krūrāṇāṃ rakṣasāṃ pāpakarmaṇām //
Rām, Ār, 30, 1.2 hatāny ekena rāmeṇa rakṣasāṃ bhīmakarmaṇām //
Rām, Ār, 31, 11.1 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām /
Rām, Ār, 31, 21.2 yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ //
Rām, Ār, 32, 9.1 rakṣasāṃ bhīmavīryāṇāṃ sahasrāṇi caturdaśa /
Rām, Ār, 32, 21.1 kuru priyaṃ tathā teṣāṃ rakṣasāṃ rākṣaseśvara /
Rām, Ār, 33, 38.1 sa rāvaṇaḥ samāgamya vidhivat tena rakṣasā /
Rām, Ār, 34, 5.1 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām /
Rām, Ār, 34, 8.1 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām /
Rām, Ār, 35, 4.1 api svasti bhavet tāta sarveṣāṃ bhuvi rakṣasām /
Rām, Ār, 36, 7.2 rāmān nānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ //
Rām, Ār, 36, 20.2 rakṣasāṃ caiva saṃtāpam anarthaṃ cāhariṣyasi //
Rām, Ār, 41, 43.1 evaṃ tan na bhaved rakṣo vātāpir iva lakṣmaṇa /
Rām, Ār, 43, 4.1 rakṣasāṃ vaśam āpannaṃ siṃhānām iva govṛṣam /
Rām, Ār, 43, 15.2 gandharvanagaraprakhyā māyā sā tasya rakṣasaḥ //
Rām, Ār, 45, 22.2 ahaṃ sa rāvaṇo nāma sīte rakṣogaṇeśvaraḥ //
Rām, Ār, 47, 23.2 hriyamāṇāṃ na jānīṣe rakṣasā kāmarūpiṇā //
Rām, Ār, 48, 10.1 pāpasvabhāvaś capalaḥ kathaṃ tvaṃ rakṣasāṃ vara /
Rām, Ār, 49, 19.2 alpabuddhe harasy enāṃ vadhāya khalu rakṣasām //
Rām, Ār, 49, 28.1 evam uktvā śubhaṃ vākyaṃ jaṭāyus tasya rakṣasaḥ /
Rām, Ār, 49, 37.1 sa chinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā /
Rām, Ār, 54, 10.2 rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam //
Rām, Ār, 55, 10.2 ātmanaś cāpanayanaṃ mṛgarūpeṇa rakṣasā /
Rām, Ār, 55, 19.1 idaṃ hi rakṣo mṛgasaṃnikāśaṃ pralobhya māṃ dūram anuprayātam /
Rām, Ār, 56, 11.2 tvayi pramatte rakṣobhir bhakṣitā vā tapasvinī //
Rām, Ār, 56, 13.1 sarvathā rakṣasā tena jihmena sudurātmanā /
Rām, Ār, 56, 15.2 pratikartuṃ nṛśaṃsānāṃ rakṣasāṃ dattam antaram //
Rām, Ār, 57, 10.1 na tat paśyāmy ahaṃ rakṣo yad asya bhayam āvahet /
Rām, Ār, 57, 20.1 jānann api samarthaṃ māṃ rakṣasāṃ vinivāraṇe /
Rām, Ār, 58, 30.2 mayā virahitā bālā rakṣasāṃ bhakṣaṇāya vai //
Rām, Ār, 60, 39.2 adyaiva sarvabhūtānāṃ rakṣasām abhavāya ca /
Rām, Ār, 60, 50.1 devadānavayakṣāṇāṃ lokā ye rakṣasām api /
Rām, Ār, 63, 11.1 gṛdhrarūpam idaṃ vyaktaṃ rakṣo bhramati kānanam /
Rām, Ār, 63, 18.3 rakṣasā nihataṃ pūrvaṃ na māṃ hantuṃ tvam arhasi //
Rām, Ār, 64, 20.1 bahūni rakṣasāṃ vāse varṣāṇi vasatā sukham /
Rām, Ār, 64, 28.2 imaṃ dhakṣyāmi saumitre hataṃ raudreṇa rakṣasā //
Rām, Ār, 66, 11.2 rakṣasāpahṛtā bhāryā yām icchantāv ihāgatau //
Rām, Ār, 67, 20.1 nāmamātraṃ tu jānāmi na rūpaṃ tasya rakṣasaḥ /
Rām, Ār, 68, 22.2 plavaṃgamānāṃ pravaras tava priyāṃ nihatya rakṣāṃsi punaḥ pradāsyati //
Rām, Ki, 1, 19.1 mayūrasya vane nūnaṃ rakṣasā na hṛtā priyā /
Rām, Ki, 4, 11.1 rakṣasāpahṛtā bhāryā rahite kāmarūpiṇā /
Rām, Ki, 4, 11.2 tac ca na jñāyate rakṣaḥ patnī yenāsya sā hṛtā //
Rām, Ki, 5, 4.2 rakṣasāpahṛtā bhāryā sa tvāṃ śaraṇam āgataḥ //
Rām, Ki, 6, 2.2 rakṣasāpahṛtā bhāryā maithilī janakātmajā //
Rām, Ki, 6, 7.2 hriyamāṇā mayā dṛṣṭā rakṣasā krūrakarmaṇā //
Rām, Ki, 6, 20.2 rakṣasā raudrarūpeṇa mama prāṇasamā priyā //
Rām, Ki, 6, 21.1 kva vā vasati tad rakṣo mahad vyasanadaṃ mama /
Rām, Ki, 7, 2.1 na jāne nilayaṃ tasya sarvathā pāparakṣasaḥ /
Rām, Ki, 22, 11.2 rakṣasāṃ tu vadhe teṣām agratas te bhaviṣyati //
Rām, Ki, 34, 15.1 śatakoṭisahasrāṇi laṅkāyāṃ kila rakṣasām /
Rām, Ki, 42, 28.1 na gatis tatra bhūtānāṃ devadānavarakṣasām /
Rām, Ki, 48, 3.2 tad vā rakṣo hṛtā yena sītā surasutopamā //
Rām, Ki, 57, 9.2 ākhyāhi yadi jānāsi nilayaṃ tasya rakṣasaḥ //
Rām, Ki, 57, 18.2 śrūyatāṃ me kathayato nilayaṃ tasya rakṣasaḥ //
Rām, Ki, 58, 20.2 sa ca me rāvaṇo rājā rakṣasāṃ prativeditaḥ //
Rām, Su, 1, 74.1 nāgāśca tuṣṭuvur yakṣā rakṣāṃsi vibudhāḥ khagāḥ /
Rām, Su, 2, 31.1 anena rūpeṇa mayā na śakyā rakṣasāṃ purī /
Rām, Su, 2, 40.1 mayi dṛṣṭe tu rakṣobhī rāmasya viditātmanaḥ /
Rām, Su, 2, 50.2 talaiḥ śuśubhire tāni bhavanānyatra rakṣasām //
Rām, Su, 2, 51.1 kāñcanāni vicitrāṇi toraṇāni ca rakṣasām /
Rām, Su, 3, 22.1 prajajvāla tadā laṅkā rakṣogaṇagṛhaiḥ śubhaiḥ /
Rām, Su, 3, 27.1 rājamārgaṃ samāvṛtya sthitaṃ rakṣobalaṃ mahat /
Rām, Su, 4, 6.1 prakāśacandrodayanaṣṭadoṣaḥ pravṛddharakṣaḥpiśitāśadoṣaḥ /
Rām, Su, 4, 10.1 rakṣāṃsi vakṣāṃsi ca vikṣipanti gātrāṇi kāntāsu ca vikṣipanti /
Rām, Su, 5, 9.1 vinītair antapālaiśca rakṣobhiśca surakṣitam /
Rām, Su, 5, 22.2 hrasvakarṇasya daṃṣṭrasya romaśasya ca rakṣasaḥ //
Rām, Su, 6, 5.2 rakṣo'dhipasyātmabalānurūpaṃ gṛhottamaṃ hyapratirūparūpam //
Rām, Su, 7, 8.2 tādṛśī tadviśiṣṭā vā ṛddhī rakṣogṛheṣviha //
Rām, Su, 7, 23.2 parārdhyāstaraṇopetāṃ rakṣo'dhipaniṣevitām //
Rām, Su, 7, 65.2 rakṣasāṃ cābhavan kanyāstasya kāmavaśaṃ gatāḥ //
Rām, Su, 11, 7.1 kṣipram utpatato manye sītām ādāya rakṣasaḥ /
Rām, Su, 11, 56.2 namaskṛtvā gamiṣyāmi rakṣasāṃ śokavardhanaḥ //
Rām, Su, 11, 62.1 dhruvaṃ tu rakṣobahulā bhaviṣyati vanākulā /
Rām, Su, 13, 26.1 hriyamāṇā tadā tena rakṣasā kāmarūpiṇā /
Rām, Su, 13, 33.2 rāmoparodhavyathitāṃ rakṣoharaṇakarśitām //
Rām, Su, 14, 9.1 caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām /
Rām, Su, 15, 23.2 sītāṃ bhartṛhite yuktām ayuktāṃ rakṣasāṃ vaśe //
Rām, Su, 18, 5.1 svadharme rakṣasāṃ bhīru sarvathaiṣa na saṃśayaḥ /
Rām, Su, 19, 1.1 tasya tadvacanaṃ śrutvā sītā raudrasya rakṣasaḥ /
Rām, Su, 19, 22.1 rakṣāṃsi pariṇighnantaḥ puryām asyāṃ samantataḥ /
Rām, Su, 19, 25.1 janasthāne hatasthāne nihate rakṣasāṃ bale /
Rām, Su, 19, 25.2 aśaktena tvayā rakṣaḥ kṛtam etad asādhu vai //
Rām, Su, 20, 11.2 sītām āśvāsayāmāsustarjitāṃ tena rakṣasā //
Rām, Su, 22, 18.1 rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām /
Rām, Su, 22, 31.2 rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām //
Rām, Su, 24, 3.1 rāghavasyāpramattasya rakṣasā kāmarūpiṇā /
Rām, Su, 24, 14.1 niruddhā rāvaṇenāham alpavīryeṇa rakṣasā /
Rām, Su, 24, 17.2 rakṣasāpahṛtāṃ bhāryām iṣṭāṃ nābhyavapadyate //
Rām, Su, 24, 23.3 anviṣya rakṣasāṃ laṅkāṃ kuryād rāmaḥ salakṣmaṇaḥ //
Rām, Su, 25, 22.2 pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām //
Rām, Su, 28, 20.2 rakṣobhistrāsitā pūrvaṃ bhūyastrāsaṃ gamiṣyati //
Rām, Su, 28, 26.1 tataḥ kuryuḥ samāhvānaṃ rākṣasyo rakṣasām api /
Rām, Su, 28, 28.1 saṃkruddhastaistu parito vidhaman rakṣasāṃ balam /
Rām, Su, 28, 32.1 viśaste vā gṛhīte vā rakṣobhir mayi saṃyuge /
Rām, Su, 28, 34.1 kāmaṃ hantuṃ samartho 'smi sahasrāṇyapi rakṣasām /
Rām, Su, 31, 4.1 surāṇām asurāṇāṃ ca nāgagandharvarakṣasām /
Rām, Su, 31, 26.2 rakṣasāpahṛtā bhāryā rāvaṇena durātmanā //
Rām, Su, 32, 24.2 rakṣasāṃ kāmarūpatvānmene taṃ rākṣasādhipam //
Rām, Su, 33, 35.1 tatastvadgātraśobhīni rakṣasā hriyamāṇayā /
Rām, Su, 33, 60.2 rakṣasā bhīmarūpeṇa tvām uddiśya yathātatham //
Rām, Su, 35, 13.1 rāmāt kṣayam anuprāptaṃ rakṣasāṃ pratyacodayat /
Rām, Su, 35, 18.2 śatrurakṣomayaṃ toyam upaśoṣaṃ nayiṣyati //
Rām, Su, 35, 52.1 yudhyamānasya rakṣobhistatastaiḥ krūrakarmabhiḥ /
Rām, Su, 35, 53.1 atha rakṣāṃsi bhīmāni mahānti balavanti ca /
Rām, Su, 35, 56.1 ahaṃ vāpi vipadyeyaṃ rakṣobhir abhitarjitā /
Rām, Su, 35, 58.1 athavādāya rakṣāṃsi nyasyeyuḥ saṃvṛte hi mām /
Rām, Su, 36, 36.2 kimartham astraṃ rakṣaḥsu na yojayasi rāghava //
Rām, Su, 37, 53.1 nāsmiṃściraṃ vatsyasi devi deśe rakṣogaṇair adhyuṣite 'tiraudre /
Rām, Su, 38, 6.2 vasantīṃ rakṣasāṃ madhye mahendravaruṇopama //
Rām, Su, 38, 23.1 imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhir ebhiḥ paribhartsanaṃ ca /
Rām, Su, 39, 3.1 na sāma rakṣaḥsu guṇāya kalpate na dānam arthopaciteṣu vartate /
Rām, Su, 39, 12.1 ahaṃ tu taiḥ saṃyati caṇḍavikramaiḥ sametya rakṣobhir asaṃgavikramaḥ /
Rām, Su, 40, 2.2 rakṣasāṃ ca nimittāni krūrāṇi pratipedire //
Rām, Su, 40, 8.2 rakṣasāṃ kāmarūpāṇāṃ vijñāne mama kā gatiḥ //
Rām, Su, 40, 21.1 manaḥparigṛhītāṃ tāṃ tava rakṣogaṇeśvara /
Rām, Su, 41, 9.2 samṛddhārtho gamiṣyāmi miṣatāṃ sarvarakṣasām //
Rām, Su, 41, 10.2 nanāda bhīmanirhrādo rakṣasāṃ janayan bhayam //
Rām, Su, 41, 12.2 parikṣipya hariśreṣṭhaṃ sa babhau rakṣasāṃ gaṇaḥ //
Rām, Su, 43, 11.2 cakāra hanumān vegaṃ teṣu rakṣaḥsu vīryavān //
Rām, Su, 45, 37.1 mahākapir bhūmitale nipīḍya taṃ cakāra rakṣo'dhipater mahad bhayam //
Rām, Su, 46, 1.1 tatastu rakṣo'dhipatir mahātmā hanūmatākṣe nihate kumāre /
Rām, Su, 46, 24.2 kapiśca rakṣo'dhipateśca putraḥ surāsurendrāviva baddhavairau //
Rām, Su, 46, 42.1 grahaṇe cāpi rakṣobhir mahanme guṇadarśanam /
Rām, Su, 46, 49.2 kṛṣyamāṇastu rakṣobhistaiśca bandhair nipīḍitaḥ //
Rām, Su, 46, 55.1 atītya mārgaṃ sahasā mahātmā sa tatra rakṣo'dhipapādamūle /
Rām, Su, 46, 56.2 rakṣobhir vikṛtākāraiḥ kṛṣyamāṇam itastataḥ //
Rām, Su, 47, 1.2 hanumān roṣatāmrākṣo rakṣo'dhipam avaikṣata //
Rām, Su, 47, 11.1 durdhareṇa prahastena mahāpārśvena rakṣasā /
Rām, Su, 47, 12.1 upopaviṣṭaṃ rakṣobhiścaturbhir baladarpitaiḥ /
Rām, Su, 47, 15.1 sa taiḥ sampīḍyamāno 'pi rakṣobhir bhīmavikramaiḥ /
Rām, Su, 47, 15.2 vismayaṃ paramaṃ gatvā rakṣo'dhipam avaikṣata //
Rām, Su, 48, 10.1 evam ukto harivarastadā rakṣogaṇeśvaram /
Rām, Su, 50, 3.1 taṃ rakṣo'dhipatiṃ kruddhaṃ tacca kāryam upasthitam /
Rām, Su, 51, 5.2 lāṅgūlena pradīptena rakṣobhiḥ pariṇīyatām //
Rām, Su, 51, 14.2 pīḍāṃ kurvantu rakṣāṃsi na me 'sti manasaḥ śramaḥ //
Rām, Su, 51, 35.2 vibhaktarakṣaḥsaṃbādham āsasādānilātmajaḥ //
Rām, Su, 52, 2.2 yad eṣāṃ rakṣasāṃ bhūyaḥ saṃtāpajananaṃ bhavet //
Rām, Su, 52, 16.2 visṛjya rakṣobhavaneṣu cāgniṃ jagāma rāmaṃ manasā mahātmā //
Rām, Su, 53, 1.1 saṃdīpyamānāṃ vidhvastāṃ trastarakṣogaṇāṃ purīm /
Rām, Su, 56, 45.1 astaṃ dinakare yāte rakṣasāṃ nilayaṃ purīm /
Rām, Su, 56, 45.2 praviṣṭo 'ham avijñāto rakṣobhir bhīmavikramaiḥ //
Rām, Su, 56, 57.1 taṃ dṛṣṭvātha varārohā sītā rakṣogaṇeśvaram /
Rām, Su, 56, 117.1 tena me kathitaṃ rājan bhāryā me rakṣasā hṛtā /
Rām, Su, 56, 124.1 tena vadhyo 'ham ājñapto rakṣasā raudrakarmaṇā //
Rām, Su, 56, 134.1 āyasaṃ parighaṃ gṛhya tāni rakṣāṃsyasūdayam /
Rām, Su, 63, 23.2 ūrdhvaṃ māsānna jīveyaṃ rakṣasāṃ vaśam āgatā //
Rām, Su, 64, 12.2 bhayāvahānāṃ ghorāṇāṃ madhye tiṣṭhati rakṣasām //
Rām, Su, 65, 18.2 kimartham astraṃ rakṣaḥsu na yojayasi rāghava //
Rām, Su, 65, 35.1 imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhir ebhiḥ paribhartsanaṃ ca /
Rām, Su, 66, 13.2 rakṣasā tadbhayād eva tathā nārhati rāghavaḥ //
Rām, Yu, 1, 4.1 devadānavayakṣāṇāṃ gandharvoragarakṣasām /
Rām, Yu, 3, 4.2 guptikarma ca laṅkāyā rakṣasāṃ sadanāni ca //
Rām, Yu, 3, 9.2 mahatī rathasampūrṇā rakṣogaṇasamākulā //
Rām, Yu, 3, 12.2 śataśo rocitā vīraiḥ śataghnyo rakṣasāṃ gaṇaiḥ //
Rām, Yu, 3, 23.1 ayutaṃ rakṣasām atra paścimadvāram āśritam /
Rām, Yu, 3, 24.1 niyutaṃ rakṣasām atra dakṣiṇadvāram āśritam /
Rām, Yu, 3, 25.1 prayutaṃ rakṣasām atra pūrvadvāraṃ samāśritam /
Rām, Yu, 3, 26.1 arbudaṃ rakṣasām atra uttaradvāram āśritam /
Rām, Yu, 3, 27.2 yātudhānā durādharṣāḥ sāgrakoṭiśca rakṣasām //
Rām, Yu, 4, 2.1 yāṃ nivedayase laṅkāṃ purīṃ bhīmasya rakṣasaḥ /
Rām, Yu, 4, 77.1 dūrapāram asaṃbādhaṃ rakṣogaṇaniṣevitam /
Rām, Yu, 5, 15.1 sā nūnam asitāpāṅgī rakṣomadhyagatā satī /
Rām, Yu, 5, 16.1 kadā vikṣobhya rakṣāṃsi sā vidhūyotpatiṣyati /
Rām, Yu, 11, 17.2 caturbhiḥ saha rakṣobhir bhavantaṃ śaraṇaṃ gataḥ //
Rām, Yu, 13, 8.2 rājānaṃ rakṣasāṃ kṣipraṃ prasanne mayi mānada //
Rām, Yu, 16, 18.2 vaktavyo rakṣasāṃ rājā yathoktaṃ vacanaṃ mama //
Rām, Yu, 18, 35.2 teṣāṃ madhye girivarastvam ivānagha rakṣasām //
Rām, Yu, 19, 26.2 rakṣogaṇaparikṣipto rājā hyeṣa vibhīṣaṇaḥ //
Rām, Yu, 21, 21.2 kadanaṃ yasya putreṇa kṛtam ekena rakṣasām //
Rām, Yu, 22, 21.2 udyamyodyamya rakṣobhir vānareṣu nipātitāḥ //
Rām, Yu, 22, 31.2 abhidrutāstu rakṣobhiḥ siṃhair iva mahādvipāḥ //
Rām, Yu, 22, 40.1 evam uktaṃ tu tad rakṣaḥ śirastat priyadarśanam /
Rām, Yu, 23, 27.1 sā tvāṃ suptaṃ hataṃ śrutvā māṃ ca rakṣogṛhaṃ gatām /
Rām, Yu, 24, 23.2 rathavājigajānāṃ ca bhūṣitānāṃ ca rakṣasām //
Rām, Yu, 24, 26.2 saṃbhramo rakṣasām eṣa tumulo lomaharṣaṇaḥ //
Rām, Yu, 24, 27.1 śrīstvāṃ bhajati śokaghnī rakṣasāṃ bhayam āgatam /
Rām, Yu, 24, 29.1 vikramiṣyati rakṣaḥsu bhartā te sahalakṣmaṇaḥ /
Rām, Yu, 25, 14.1 evam uktvā tato gatvā samīpaṃ tasya rakṣasaḥ /
Rām, Yu, 25, 22.2 vadhaṃ ca rakṣasāṃ yuddhe kaḥ kuryānmānuṣo bhuvi //
Rām, Yu, 26, 12.2 adharmo rakṣasāṃ pakṣo hyasurāṇāṃ ca rāvaṇa //
Rām, Yu, 26, 18.2 abhibhūya ca rakṣāṃsi brahmaghoṣān udairayan /
Rām, Yu, 26, 19.2 ādatte rakṣasāṃ tejo dhūmo vyāpya diśo daśa //
Rām, Yu, 26, 21.2 vināśam anupaśyāmi sarveṣāṃ rakṣasām aham //
Rām, Yu, 26, 33.1 idaṃ vacastatra nigadya mālyavān parīkṣya rakṣo'dhipater manaḥ punaḥ /
Rām, Yu, 27, 5.1 rakṣasām īśvaraṃ māṃ ca devatānāṃ bhayaṃkaram /
Rām, Yu, 28, 16.2 hayānām ayute dve ca sāgrakoṭī ca rakṣasām //
Rām, Yu, 29, 4.1 laṅkāṃ cālokayiṣyāmo nilayaṃ tasya rakṣasaḥ /
Rām, Yu, 29, 6.2 yasyāparādhānnīcasya vadhaṃ drakṣyāmi rakṣasām //
Rām, Yu, 30, 24.2 śatena rakṣasāṃ nityaṃ yaḥ samagreṇa rakṣyate //
Rām, Yu, 31, 3.2 nibarhaṇaṃ pravīrāṇām ṛkṣavānararakṣasām //
Rām, Yu, 31, 48.1 rāghavaḥ saṃniveśyaivaṃ sainyaṃ svaṃ rakṣasāṃ vadhe /
Rām, Yu, 31, 57.1 dharmātmā rakṣasāṃ śreṣṭhaḥ samprāpto 'yaṃ vibhīṣaṇaḥ /
Rām, Yu, 31, 69.1 devadānavayakṣāṇāṃ gandharvoragarakṣasām /
Rām, Yu, 31, 86.2 pragṛhya rakṣāṃsi mahāyudhāni yugāntavātā iva saṃviceruḥ //
Rām, Yu, 32, 27.2 rakṣasāṃ vānarāṇāṃ ca yathā devāsure purā //
Rām, Yu, 32, 29.2 nijaghnustāni rakṣāṃsi nakhair dantaiśca vegitāḥ //
Rām, Yu, 32, 32.2 rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamaḥ //
Rām, Yu, 33, 1.2 rakṣasāṃ saṃbabhūvātha balakopaḥ sudāruṇaḥ //
Rām, Yu, 33, 4.2 abhyadhāvata tāṃ senāṃ rakṣasāṃ kāmarūpiṇām //
Rām, Yu, 33, 5.2 rakṣasāṃ vānarāṇāṃ ca dvandvayuddham avartata //
Rām, Yu, 33, 16.2 rakṣasāṃ vānarāṇāṃ ca vīrāṇāṃ jayam icchatām //
Rām, Yu, 33, 22.2 pramamātha talenāśu saha tenaiva rakṣasā //
Rām, Yu, 33, 23.1 bhinnagātraḥ śaraistīkṣṇaiḥ kṣiprahastena rakṣasā /
Rām, Yu, 33, 29.2 jaghāna giriśṛṅgeṇa miṣatāṃ sarvarakṣasām //
Rām, Yu, 33, 45.1 kabandhāni samutpetur dikṣu vānararakṣasām /
Rām, Yu, 34, 1.1 yudhyatām eva teṣāṃ tu tadā vānararakṣasām /
Rām, Yu, 34, 2.2 sampravṛttaṃ niśāyuddhaṃ tadā vāraṇarakṣasām //
Rām, Yu, 34, 9.2 dṛśyādṛśyāni rakṣāṃsi pravarāṇi nijaghnatuḥ //
Rām, Yu, 35, 21.1 tau tu krūreṇa nihatau rakṣasā kāmarūpiṇā /
Rām, Yu, 36, 41.2 rāvaṇo rakṣasāṃ madhye śrutvā śatrū nipātitau //
Rām, Yu, 40, 49.2 rakṣomāyāprabhāvena śarā bhūtvā tvadāśritāḥ //
Rām, Yu, 41, 18.2 abravīd rakṣasāṃ madhye dhūmrākṣaṃ nāma rākṣasam //
Rām, Yu, 41, 19.1 balena mahatā yukto rakṣasāṃ bhīmakarmaṇām /
Rām, Yu, 42, 2.1 teṣāṃ tu tumulaṃ yuddhaṃ saṃjajñe harirakṣasām /
Rām, Yu, 42, 6.1 vidāryamāṇā rakṣobhir vānarāste mahābalāḥ /
Rām, Yu, 42, 9.1 tad babhūvādbhutaṃ ghoraṃ yuddhaṃ vānararakṣasām /
Rām, Yu, 42, 29.2 rakṣasāṃ kadanaṃ cakre saskandhaviṭapair drumaiḥ //
Rām, Yu, 43, 10.1 tadā nirgacchatastasya rakṣasaḥ saha rākṣasaiḥ /
Rām, Yu, 43, 12.1 teṣāṃ yuddhaṃ mahāraudraṃ saṃjajñe kapirakṣasām /
Rām, Yu, 43, 15.2 uddhūtaṃ harirakṣobhiḥ saṃrurodha diśo daśa //
Rām, Yu, 43, 19.2 rākṣasāścāpi rakṣāṃsi nijaghnustimire tadā //
Rām, Yu, 43, 25.1 harayastvapi rakṣāṃsi mahādrumamahāśmabhiḥ /
Rām, Yu, 44, 13.2 abhidudrāva tad rakṣaḥ kampayann iva medinīm //
Rām, Yu, 44, 19.1 tat parvatāgram ākāśe rakṣobāṇavidāritam /
Rām, Yu, 44, 37.1 sa vīraśobhām abhajanmahākapiḥ sametya rakṣāṃsi nihatya mārutiḥ /
Rām, Yu, 45, 41.1 ubhe pramudite sainye rakṣogaṇavanaukasām /
Rām, Yu, 46, 13.2 babhūva tumulaḥ śabdo harīṇāṃ rakṣasāṃ yudhi //
Rām, Yu, 46, 48.2 rakṣasām aprahṛṣṭānāṃ laṅkām abhijagāma ha //
Rām, Yu, 47, 2.1 gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ senāpatiṃ pāvakasūnuśastam /
Rām, Yu, 47, 2.2 taccāpi teṣāṃ vacanaṃ niśamya rakṣo'dhipaḥ krodhavaśaṃ jagāma //
Rām, Yu, 47, 21.2 āyāti rakṣobalaketubhūtaḥ so 'sau nikumbho 'dbhutaghorakarmā //
Rām, Yu, 47, 24.2 atraiṣa rakṣo'dhipatir mahātmā bhūtair vṛto rudra ivāvabhāti //
Rām, Yu, 47, 25.2 mahendravaivasvatadarpahantā rakṣo'dhipaḥ sūrya ivāvabhāti //
Rām, Yu, 47, 32.1 tataḥ sa rakṣo'dhipatir mahātmā rakṣāṃsi tānyāha mahābalāni /
Rām, Yu, 47, 32.1 tataḥ sa rakṣo'dhipatir mahātmā rakṣāṃsi tānyāha mahābalāni /
Rām, Yu, 47, 33.1 visarjayitvā sahasā tatastān gateṣu rakṣaḥsu yathāniyogam /
Rām, Yu, 47, 34.2 mahat samutpāṭya mahīdharāgraṃ dudrāva rakṣo'dhipatiṃ harīśaḥ //
Rām, Yu, 47, 41.1 teṣāṃ prahārān sa cakāra meghān rakṣo'dhipo bāṇagaṇaiḥ śitāgraiḥ /
Rām, Yu, 47, 68.2 kareṇaikena śailāgraṃ rakṣo'dhipataye 'sṛjat //
Rām, Yu, 47, 90.2 āsādya saumitrim avasthitaṃ taṃ kopānvitaṃ vākyam uvāca rakṣaḥ //
Rām, Yu, 47, 94.1 sa evam uktaḥ kupitaḥ sasarja rakṣo'dhipaḥ saptaśarān supuṅkhān /
Rām, Yu, 47, 97.2 saṃdhāya cāpe jvalanaprakāśān sasarja rakṣo'dhipater vadhāya //
Rām, Yu, 47, 123.2 sa eṣa rakṣogaṇarāja mṛtyuḥ saputradārasya tavādya yuddhe //
Rām, Yu, 47, 130.2 tenārkavarṇaṃ sahasā kirīṭaṃ cicheda rakṣo'dhipater mahātmā //
Rām, Yu, 48, 4.2 viprekṣamāṇo rakṣāṃsi rāvaṇo vākyam abravīt //
Rām, Yu, 48, 10.2 jñātvā rakṣobalaṃ bhīmam ādideśa mahābalaḥ //
Rām, Yu, 48, 13.1 sa hi saṃkhye mahābāhuḥ kakudaṃ sarvarakṣasām /
Rām, Yu, 48, 32.2 tato bhuśuṇḍīmusalāni sarve rakṣogaṇāste jagṛhur gadāśca //
Rām, Yu, 48, 33.2 sukhaprasuptaṃ bhuvi kumbhakarṇaṃ rakṣāṃsyudagrāṇi tadā nijaghnuḥ //
Rām, Yu, 48, 34.1 tasya niśvāsavātena kumbhakarṇasya rakṣasaḥ /
Rām, Yu, 48, 43.2 tad rakṣo bodhayiṣyantaścakrur anye parākramam //
Rām, Yu, 48, 65.1 svayaṃ rakṣo'dhipaścāpi paulastyo devakaṇṭakaḥ /
Rām, Yu, 48, 84.1 bhrātuḥ sa bhavanaṃ gacchan rakṣobalasamanvitaḥ /
Rām, Yu, 49, 7.1 ācakṣva me mahān ko 'sau rakṣo vā yadi vāsuraḥ /
Rām, Yu, 49, 21.2 rakṣāṃsyāvāhayāmāsa kumbhakarṇaṃ dadarśa ha //
Rām, Yu, 50, 4.1 sa tat tadā sūrya ivābhrajālaṃ praviśya rakṣo'dhipater niveśanam /
Rām, Yu, 51, 9.1 dharmam arthaṃ ca kāmaṃ ca sarvān vā rakṣasāṃ pate /
Rām, Yu, 51, 11.2 yogaṃ ca rakṣasāṃ śreṣṭha tāvubhau ca nayānayau //
Rām, Yu, 52, 19.2 uvāca rakṣasāṃ madhye rāvaṇaṃ lokarāvaṇam //
Rām, Yu, 53, 18.2 rakṣasām ahitaṃ sarvaṃ śatrupakṣaṃ nisūdaya //
Rām, Yu, 53, 35.1 saṃnipatya ca rakṣāṃsi dagdhaśailopamo mahān /
Rām, Yu, 54, 5.2 nālaṃ yuddhāya vai rakṣo mahatīyaṃ vibhīṣikā //
Rām, Yu, 54, 26.1 kṛtaṃ naḥ kadanaṃ ghoraṃ kumbhakarṇena rakṣasā /
Rām, Yu, 55, 14.1 tato vineduḥ sahasā prahṛṣṭā rakṣogaṇāstaṃ vyathitaṃ samīkṣya /
Rām, Yu, 55, 44.2 tato viṣeduḥ sahasā plavaṃgamā rakṣogaṇāścāpi mudā vineduḥ //
Rām, Yu, 55, 48.1 sa tat tadā bhagnam avekṣya śūlaṃ cukopa rakṣo'dhipatir mahātmā /
Rām, Yu, 55, 71.2 babhakṣa rakṣo yudhi kumbhakarṇaḥ prajā yugāntāgnir iva pradīptaḥ //
Rām, Yu, 55, 72.2 cakhāda rakṣāṃsi harīn piśācān ṛkṣāṃśca mohād yudhi kumbhakarṇaḥ //
Rām, Yu, 55, 100.1 āgaccha rakṣo'dhipa mā viṣādam avasthito 'haṃ pragṛhītacāpaḥ /
Rām, Yu, 55, 110.1 tatastu rakṣaḥ kṣatajānuliptaṃ vitrāsanaṃ devamahācamūnām /
Rām, Yu, 55, 113.2 pravepitāṅgā dadṛśuḥ sughoraṃ narendrarakṣo'dhipasaṃnipātam //
Rām, Yu, 55, 123.2 cakarta rakṣo'dhipateḥ śirastadā yathaiva vṛtrasya purā puraṃdaraḥ //
Rām, Yu, 55, 124.1 tad rāmabāṇābhihataṃ papāta rakṣaḥśiraḥ parvatasaṃnikāśam /
Rām, Yu, 55, 125.1 taccātikāyaṃ himavatprakāśaṃ rakṣastadā toyanidhau papāta /
Rām, Yu, 57, 38.2 rakṣasāṃ siṃhanādaiśca pusphoṭeva tadāmbaram //
Rām, Yu, 57, 43.1 tataḥ samudghuṣṭaravaṃ niśamya rakṣogaṇā vānarayūthapānām /
Rām, Yu, 57, 45.2 rakṣaḥsainyeṣu saṃkruddhāścerur drumaśilāyudhāḥ //
Rām, Yu, 57, 51.1 vikīrṇaparvatākārai rakṣobhir arimardanaiḥ /
Rām, Yu, 57, 53.2 teṣāṃ cācchidya śastrāṇi jaghnū rakṣāṃsi vānarāḥ //
Rām, Yu, 57, 58.2 hataiśca kapirakṣobhir durgamā vasudhābhavat //
Rām, Yu, 58, 42.2 neduḥ plavaṃgāḥ pracacāla bhūmī rakṣāṃsyatho dudruvire samantāt //
Rām, Yu, 59, 15.1 ka eṣa rakṣaḥśārdūlo raṇabhūmiṃ virājayan /
Rām, Yu, 59, 32.2 rakṣitāni ca rakṣāṃsi yakṣāścāpi niṣūditāḥ //
Rām, Yu, 59, 72.1 sa lalāṭe śaro magnastasya bhīmasya rakṣasaḥ /
Rām, Yu, 60, 1.2 rakṣogaṇāstatra hatāvaśiṣṭās te rāvaṇāya tvaritaṃ śaśaṃsuḥ //
Rām, Yu, 60, 19.2 sthāpayāmāsa rakṣāṃsi rathaṃ prati samantataḥ //
Rām, Yu, 60, 32.1 tataḥ sa rakṣo'dhipatir mahātmā sarvā diśo bāṇagaṇaiḥ śitāgraiḥ /
Rām, Yu, 62, 50.2 prāvartata mahāraudraṃ yuddhaṃ vānararakṣasām //
Rām, Yu, 63, 20.2 samutsṛjantaṃ vegena paśyatāṃ sarvarakṣasām //
Rām, Yu, 63, 41.2 tvam adya rakṣasāṃ loke śreṣṭho 'si balavīryataḥ //
Rām, Yu, 63, 53.2 mahī saśailā savanā cacāla bhayaṃ ca rakṣāṃsyadhikaṃ viveśa //
Rām, Yu, 64, 3.2 yamadaṇḍopamaṃ bhīmaṃ rakṣasāṃ bhayanāśanam //
Rām, Yu, 65, 17.2 papāta sahasā caiva dhvajastasya ca rakṣasaḥ //
Rām, Yu, 66, 18.1 caturdaśasahasrāṇi rakṣasāṃ tvatpitā ca yaḥ /
Rām, Yu, 66, 26.2 rakṣomuktāṃstu rāmo vai naikadhā prāchinaccharaiḥ //
Rām, Yu, 66, 28.1 tataḥ kruddho mahābāhur dhanuścicheda rakṣasaḥ /
Rām, Yu, 66, 29.2 atiṣṭhad vasudhāṃ rakṣaḥ śūlaṃ jagrāha pāṇinā /
Rām, Yu, 66, 36.1 tenāstreṇa hataṃ rakṣaḥ kākutsthena tadā raṇe /
Rām, Yu, 67, 36.2 brāhmam astraṃ prayokṣyāmi vadhārthaṃ sarvarakṣasām //
Rām, Yu, 67, 37.2 naikasya heto rakṣāṃsi pṛthivyāṃ hantum arhasi //
Rām, Yu, 68, 16.3 abravīt paruṣaṃ vākyaṃ krodhād rakṣo'dhipātmajam //
Rām, Yu, 68, 23.2 rakṣasāṃ bhīmavegānām anīkena nyavārayat //
Rām, Yu, 69, 12.1 patitāyāṃ śilāyāṃ tu rakṣasāṃ vyathitā camūḥ /
Rām, Yu, 69, 18.2 hanūmān kadanaṃ cakre rakṣasāṃ bhīmakarmaṇām //
Rām, Yu, 69, 24.1 yajñabhūmyāṃ tu vidhivat pāvakastena rakṣasā /
Rām, Yu, 70, 40.2 rakṣasāpahṛtā bhāryā prāṇaiḥ priyatarā tava //
Rām, Yu, 72, 1.2 nopadhārayate vyaktaṃ yad uktaṃ tena rakṣasā //
Rām, Yu, 73, 8.1 sa saṃprahārastumulaḥ saṃjajñe kapirakṣasām /
Rām, Yu, 73, 12.2 rakṣasāṃ vadhyamānānāṃ mahad bhayam ajāyata //
Rām, Yu, 73, 16.2 rakṣasāṃ bhīmavegānāṃ lakṣmaṇena yuyutsatām //
Rām, Yu, 73, 30.2 vegaṃ sahasva durbuddhe tatastvaṃ rakṣasāṃ varaḥ //
Rām, Yu, 74, 18.2 kule yadyapyahaṃ jāto rakṣasāṃ krūrakarmaṇām /
Rām, Yu, 77, 6.1 tataḥ saṃcodayāno vai harīn rakṣoraṇapriyān /
Rām, Yu, 77, 6.2 uvāca vacanaṃ kāle kālajño rakṣasāṃ varaḥ //
Rām, Yu, 77, 20.1 sa saṃprahārastumulaḥ saṃjajñe kapirakṣasām /
Rām, Yu, 77, 21.2 rakṣasāṃ kadanaṃ cakre samāsādya sahasraśaḥ //
Rām, Yu, 78, 13.2 uttamaṃ rakṣasāṃ madhye yamadattaṃ mahābalaḥ //
Rām, Yu, 78, 22.1 bhairavābhirute bhīme yuddhe vānararakṣasām /
Rām, Yu, 80, 13.1 yauvarājyaṃ ca laṅkāṃ ca rakṣāṃsi ca paraṃtapa /
Rām, Yu, 80, 22.2 abravīd rakṣasāṃ madhye saṃstambhayiṣur āhave //
Rām, Yu, 81, 7.2 rakṣasāṃ vānarāṇāṃ ca tumulaḥ samapadyata //
Rām, Yu, 81, 11.2 rakṣasāṃ daśanaistīkṣṇair nakhaiścāpi vyakartayan //
Rām, Yu, 81, 30.2 hatānyekena rāmeṇa rakṣasāṃ kāmarūpiṇām //
Rām, Yu, 82, 11.2 vadhāya nītā sā sītā daśagrīveṇa rakṣasā //
Rām, Yu, 82, 14.1 caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām /
Rām, Yu, 82, 19.1 dharmārthasahitaṃ vākyaṃ sarveṣāṃ rakṣasāṃ hitam /
Rām, Yu, 82, 30.2 jīvitāntakaraṃ ghoraṃ rakṣasāṃ rāvaṇasya ca //
Rām, Yu, 82, 31.1 pīḍyamānāstu balinā varadānena rakṣasā /
Rām, Yu, 82, 35.2 utpatsyati hitārthaṃ vo nārī rakṣaḥkṣayāvahā //
Rām, Yu, 83, 30.1 tato yuddhāya tejasvī rakṣogaṇabalair vṛtaḥ /
Rām, Yu, 83, 35.1 tato niṣpatato yuddhe daśagrīvasya rakṣasaḥ /
Rām, Yu, 83, 39.1 teṣāṃ sutumulaṃ yuddhaṃ babhūva kapirakṣasām /
Rām, Yu, 84, 17.1 so 'tividdhaḥ śitair bāṇaiḥ kapīndrastena rakṣasā /
Rām, Yu, 84, 26.1 talaprahāraṃ tad rakṣaḥ sugrīveṇa samudyatam /
Rām, Yu, 84, 27.2 mokṣitaṃ cātmano dṛṣṭvā prahāraṃ tena rakṣasā //
Rām, Yu, 85, 11.1 rakṣasā tena bāṇaughair nikṛttā sā sahasradhā /
Rām, Yu, 85, 12.2 sālam utpāṭya cikṣepa rakṣase raṇamūrdhani /
Rām, Yu, 86, 15.1 sa tu kṣipto balavatā parighastasya rakṣasaḥ /
Rām, Yu, 88, 40.3 arditāścaiva bāṇaughaiḥ kṣiprahastena rakṣasā //
Rām, Yu, 88, 46.2 vaidehyāśca parāmarśaṃ rakṣobhiśca samāgamam //
Rām, Yu, 90, 4.1 bhūmisthitasya rāmasya rathasthasya ca rakṣasaḥ /
Rām, Yu, 90, 13.2 rāmasya ca mahābāho rāvaṇasya ca rakṣasaḥ //
Rām, Yu, 90, 32.1 nirasyamāno rāmastu daśagrīveṇa rakṣasā /
Rām, Yu, 91, 19.1 rakṣasām adya śūrāṇāṃ nihatānāṃ camūmukhe /
Rām, Yu, 94, 18.2 viṣādayantyo rakṣāṃsi rāvaṇasya tadāhitāḥ //
Rām, Yu, 94, 19.2 rakṣasāṃ ca praharatāṃ gṛhītā iva bāhavaḥ //
Rām, Yu, 95, 5.1 rakṣasāṃ rāvaṇaṃ cāpi vānarāṇāṃ ca rāghavam /
Rām, Yu, 96, 30.1 devadānavayakṣāṇāṃ piśācoragarakṣasām /
Rām, Yu, 97, 11.1 kaṅkagṛdhrabalānāṃ ca gomāyugaṇarakṣasām /
Rām, Yu, 97, 12.1 nandanaṃ vānarendrāṇāṃ rakṣasām avasādanam /
Rām, Yu, 98, 15.1 avadhyo devatānāṃ yastathā dānavarakṣasām /
Rām, Yu, 99, 22.2 tvayā kṛtam idaṃ sarvam anāthaṃ rakṣasāṃ kulam //
Rām, Yu, 100, 12.2 laṅkāyāṃ rakṣasāṃ madhye rājānaṃ rāmaśāsanāt //
Rām, Yu, 101, 37.1 lokahiṃsāvihārāṇāṃ rakṣasāṃ kāmarūpiṇām /
Rām, Yu, 102, 14.2 rakṣobhir bahubhir guptām ājahāra vibhīṣaṇaḥ //
Rām, Yu, 102, 16.1 tām āgatām upaśrutya rakṣogṛhaciroṣitām /
Rām, Yu, 103, 5.1 yā tvaṃ virahitā nītā calacittena rakṣasā /
Rām, Yu, 103, 12.2 abravīt paruṣaṃ sītāṃ madhye vānararakṣasām //
Rām, Yu, 104, 27.2 rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamaḥ //
Rām, Yu, 106, 6.1 rāvaṇenāpanītaiṣā vīryotsiktena rakṣasā /
Rām, Yu, 106, 8.2 nācintayata tad rakṣastvadgatenāntarātmanā //
Rām, Yu, 109, 15.2 rakṣasāṃ vānarāṇāṃ ca sarveṣāṃ copaśṛṇvatām //
Rām, Yu, 114, 15.1 caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām /
Rām, Utt, 3, 25.3 śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṃ gataiḥ //
Rām, Utt, 4, 1.2 pūrvam āsīt tu laṅkāyāṃ rakṣasām iti saṃbhavaḥ //
Rām, Utt, 7, 4.1 tathā rakṣodhanurmuktā vajrānilamanojavāḥ /
Rām, Utt, 7, 13.2 vidārya tāni rakṣāṃsi supuṅkhā viviśuḥ kṣitim //
Rām, Utt, 7, 26.2 cicheda yantur aśvāśca bhrāntāstasya tu rakṣasaḥ //
Rām, Utt, 7, 36.2 udatiṣṭhanmahānādo rakṣasām abhinardatām //
Rām, Utt, 7, 37.1 rakṣasāṃ nadatāṃ nādaṃ śrutvā harihayānujaḥ /
Rām, Utt, 8, 24.1 na cānyo rakṣasāṃ hantā sureṣvapi puraṃjaya /
Rām, Utt, 9, 3.2 athābravīt sutāṃ rakṣaḥ kaikasīṃ nāma nāmataḥ //
Rām, Utt, 9, 21.2 janayāmāsa bībhatsaṃ rakṣorūpaṃ sudāruṇam //
Rām, Utt, 10, 17.1 suparṇanāgayakṣāṇāṃ daityadānavarakṣasām /
Rām, Utt, 10, 19.1 evam uktastu dharmātmā daśagrīveṇa rakṣasā /
Rām, Utt, 10, 22.1 evaṃ pitāmahoktasya daśagrīvasya rakṣasaḥ /
Rām, Utt, 11, 2.2 udatiṣṭhan susaṃrabdhāḥ sacivāstasya rakṣasaḥ //
Rām, Utt, 11, 29.2 dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā /
Rām, Utt, 11, 36.1 na hi kṣamaṃ tvayā tena vairaṃ dhanada rakṣasā /
Rām, Utt, 14, 7.2 vyathitāścābhavaṃstatra sacivāstasya rakṣasaḥ //
Rām, Utt, 16, 9.1 suparṇanāgayakṣāṇāṃ daityadānavarakṣasām /
Rām, Utt, 16, 22.2 vismitāścābhavaṃstatra sacivāstasya rakṣasaḥ //
Rām, Utt, 16, 23.1 rakṣasā tena roṣācca bhujānāṃ pīḍanāt tathā /
Rām, Utt, 17, 6.1 evam uktā tu sā kanyā tenānāryeṇa rakṣasā /
Rām, Utt, 17, 22.2 mūrdhajeṣu ca tāṃ rakṣaḥ karāgreṇa parāmṛśat //
Rām, Utt, 17, 24.2 rakṣastasmāt pravekṣyāmi paśyataste hutāśanam //
Rām, Utt, 17, 31.2 tretāyugam anuprāpya vadhārthaṃ tasya rakṣasaḥ /
Rām, Utt, 18, 4.1 dṛṣṭvā devāstu tad rakṣo varadānena durjayam /
Rām, Utt, 19, 9.2 niṣkrāmat tannarendrasya balaṃ rakṣovadhodyatam //
Rām, Utt, 19, 18.1 taṃ prahasyābravīd rakṣa ikṣvākuṃ pṛthivīpatim /
Rām, Utt, 19, 21.1 na hyahaṃ nirjito rakṣastvayā cātmapraśaṃsinā /
Rām, Utt, 21, 8.2 dadṛśe divyam āyāntaṃ vimānaṃ tasya rakṣasaḥ //
Rām, Utt, 22, 9.2 nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat //
Rām, Utt, 22, 41.1 eṣa tasmāt praṇaśyāmi darśanād asya rakṣasaḥ /
Rām, Utt, 23, 25.2 salilendrasya putrāṇāṃ rāvaṇasya ca rakṣasaḥ //
Rām, Utt, 23, 26.1 amātyaistu mahāvīryair daśagrīvasya rakṣasaḥ /
Rām, Utt, 23, 40.1 tato rakṣo mahānādaṃ muktvā hanti sma vāruṇān /
Rām, Utt, 23, 42.1 tān abravīt tato rakṣo varuṇāya nivedyatām /
Rām, Utt, 23, 46.2 laṅkām abhimukho rakṣo nabhastalagato yayau //
Rām, Utt, 24, 2.1 darśanīyāṃ hi yāṃ rakṣaḥ kanyāṃ strīṃ vātha paśyati /
Rām, Utt, 24, 3.1 tatra pannagayakṣāṇāṃ mānuṣāṇāṃ ca rakṣasām /
Rām, Utt, 24, 13.1 aho subalavad rakṣo vadhopāyeṣu rajyate /
Rām, Utt, 24, 25.1 evam uktastayā rakṣo bhaginyā krośamānayā /
Rām, Utt, 24, 33.2 caturdaśa sahasrāṇi rakṣasāṃ kāmarūpiṇām //
Rām, Utt, 25, 17.1 lakṣiṇyo ratnabhūtāśca devadānavarakṣasām /
Rām, Utt, 25, 33.1 akṣauhiṇīsahasrāṇi catvāryugrāṇi rakṣasām /
Rām, Utt, 26, 36.2 gṛhītvā tena pṛṣṭāsmi kasya tvam iti rakṣasā //
Rām, Utt, 26, 46.2 jñātvā lokagatiṃ sarvāṃ tasya mṛtyuṃ ca rakṣasaḥ //
Rām, Utt, 27, 7.2 asau hi balavān rakṣo yuddhārtham abhivartate //
Rām, Utt, 27, 15.2 rakṣaḥ putrasahāyo 'sau dṛṣṭam etannisargataḥ //
Rām, Utt, 27, 28.2 kruddhānāṃ rakṣasāṃ kīrtiṃ samareṣvanivartinām //
Rām, Utt, 28, 9.1 teṣāṃ yuddhaṃ mahad abhūt sadṛśaṃ devarakṣasām /
Rām, Utt, 29, 13.2 jīvann eva daśagrīvaḥ sādhu rakṣo nigṛhyatām //
Rām, Utt, 29, 15.2 tad grahīṣyāmahe rakṣo yattā bhavata saṃyuge //
Rām, Utt, 29, 27.1 sa tu māyābalād rakṣaḥ saṃgrāme nābhyadṛśyata /
Rām, Utt, 32, 39.2 abhidravati rakṣāṃsi tamāṃsīva divākaraḥ //
Rām, Utt, 32, 70.1 tatastair eva rakṣāṃsi durdharaiḥ pravarāyudhaiḥ /
Rām, Utt, 34, 20.1 grahītukāmaṃ taṃ gṛhya rakṣasām īśvaraṃ hariḥ /
Rām, Utt, 39, 1.1 tathā sma teṣāṃ vasatām ṛkṣavānararakṣasām /
Rām, Utt, 39, 14.1 teṣām evaṃ bruvāṇānāṃ vānarāṇāṃ ca rakṣasām /
Rām, Utt, 42, 18.2 rakṣasāṃ vaśam āpannāṃ kathaṃ rāmo na kutsate //
Rām, Utt, 54, 6.2 ghātayiṣyāmi tad rakṣo vyapagacchatu vo bhayam //
Rām, Utt, 55, 16.2 tadā śūlaṃ gṛhītvā tad bhasma rakṣaḥ karoti tam //
Rām, Utt, 57, 14.2 vijvaro vigatāmarṣo hataṃ rakṣo 'bhyavaikṣata //
Rām, Utt, 57, 15.1 nirīkṣamāṇaṃ taṃ dṛṣṭvā sahāyastasya rakṣasaḥ /
Rām, Utt, 57, 17.1 evam uktvā tu taṃ rakṣastatraivāntaradhīyata /
Rām, Utt, 57, 22.1 tacchrutvā vyāhṛtaṃ vākyaṃ rakṣasā kāmarūpiṇā /
Rām, Utt, 57, 24.2 sa ca rakṣaḥ punastatra sūdaveṣam athākarot //
Rām, Utt, 57, 26.2 madayantyā naravyāghra sāmiṣaṃ rakṣasā hṛtam //
Rām, Utt, 57, 30.1 tacchrutvā pārthivendrasya rakṣasā vikṛtaṃ ca tat /
Rām, Utt, 58, 3.2 bhūtaghnīṃ cākarot tābhyāṃ rakṣāṃ rakṣovināśinīm //
Rām, Utt, 59, 19.2 ardayāmāsa tad rakṣaḥ śaravṛṣṭyā samantataḥ //
Rām, Utt, 60, 5.2 tam uvāca tato rakṣaḥ kim anena kariṣyasi //
Rām, Utt, 61, 14.2 rakṣo labdhāntaram api na viveśa svam ālayam //
Rām, Utt, 82, 10.1 vibhīṣaṇaśca rakṣobhiḥ kāmagair bahubhir vṛtaḥ /
Rām, Utt, 83, 8.1 vibhīṣaṇaśca rakṣobhiḥ sragvibhir bahubhir vṛtaḥ /
Rām, Utt, 83, 10.3 tāvad vānararakṣobhir dattam evābhyadṛśyata //
Rām, Utt, 89, 8.1 ṛkṣavānararakṣāṃsi sthitā rāmasya śāsane /
Rām, Utt, 90, 22.1 māṃsāśīni ca sattvāni rakṣāṃsi sumahānti ca /
Rām, Utt, 98, 21.1 evaṃ teṣāṃ vacaḥ śrutvā ṛkṣavānararakṣasām /
Rām, Utt, 99, 18.1 ṛkṣavānararakṣāṃsi janāśca puravāsinaḥ /