Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4221
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lakṣmaṇena tu tadvākyam uktaṃ śrutvā sa rāghavaḥ / (1.1) Par.?
rāvaṇāya śarān ghorān visasarja camūmukhe // (1.2) Par.?
daśagrīvo rathasthastu rāmaṃ vajropamaiḥ śaraiḥ / (2.1) Par.?
ājaghāna mahāghorair dhārābhir iva toyadaḥ // (2.2) Par.?
dīptapāvakasaṃkāśaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ / (3.1) Par.?
nirbibheda raṇe rāmo daśagrīvaṃ samāhitaḥ // (3.2) Par.?
bhūmisthitasya rāmasya rathasthasya ca rakṣasaḥ / (4.1) Par.?
na samaṃ yuddham ityāhur devagandharvadānavāḥ // (4.2) Par.?
tataḥ kāñcanacitrāṅgaḥ kiṃkiṇīśatabhūṣitaḥ / (5.1) Par.?
taruṇādityasaṃkāśo vaidūryamayakūbaraḥ // (5.2) Par.?
sadaśvaiḥ kāñcanāpīḍair yuktaḥ śvetaprakīrṇakaiḥ / (6.1) Par.?
haribhiḥ sūryasaṃkāśair hemajālavibhūṣitaiḥ // (6.2) Par.?
rukmaveṇudhvajaḥ śrīmān devarājaratho varaḥ / (7.1) Par.?
abhyavartata kākutstham avatīrya triviṣṭapāt // (7.2) Par.?
abravīcca tadā rāmaṃ sapratodo rathe sthitaḥ / (8.1) Par.?
prāñjalir mātalir vākyaṃ sahasrākṣasya sārathiḥ // (8.2) Par.?
sahasrākṣeṇa kākutstha ratho 'yaṃ vijayāya te / (9.1) Par.?
dattastava mahāsattva śrīmāñ śatrunibarhaṇaḥ // (9.2) Par.?
idam aindraṃ mahaccāpaṃ kavacaṃ cāgnisaṃnibham / (10.1) Par.?
śarāścādityasaṃkāśāḥ śaktiśca vimalā śitāḥ // (10.2) Par.?
āruhyemaṃ rathaṃ vīra rākṣasaṃ jahi rāvaṇam / (11.1) Par.?
mayā sārathinā rāma mahendra iva dānavān // (11.2) Par.?
ityuktaḥ sa parikramya rathaṃ tam abhivādya ca / (12.1) Par.?
āruroha tadā rāmo lokāṃllakṣmyā virājayan // (12.2) Par.?
tad babhūvādbhutaṃ yuddhaṃ dvairathaṃ lomaharṣaṇam / (13.1) Par.?
rāmasya ca mahābāho rāvaṇasya ca rakṣasaḥ // (13.2) Par.?
sa gāndharveṇa gāndharvaṃ daivaṃ daivena rāghavaḥ / (14.1) Par.?
astraṃ rākṣasarājasya jaghāna paramāstravit // (14.2) Par.?
astraṃ tu paramaṃ ghoraṃ rākṣasaṃ rākṣasādhipaḥ / (15.1) Par.?
sasarja paramakruddhaḥ punar eva niśācaraḥ // (15.2) Par.?
te rāvaṇadhanurmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ / (16.1) Par.?
abhyavartanta kākutsthaṃ sarpā bhūtvā mahāviṣāḥ // (16.2) Par.?
te dīptavadanā dīptaṃ vamanto jvalanaṃ mukhaiḥ / (17.1) Par.?
rāmam evābhyavartanta vyāditāsyā bhayānakāḥ // (17.2) Par.?
tair vāsukisamasparśair dīptabhogair mahāviṣaiḥ / (18.1) Par.?
diśaśca saṃtatāḥ sarvāḥ pradiśaśca samāvṛtāḥ // (18.2) Par.?
tān dṛṣṭvā pannagān rāmaḥ samāpatata āhave / (19.1) Par.?
astraṃ gārutmataṃ ghoraṃ prāduścakre bhayāvaham // (19.2) Par.?
te rāghavadhanurmuktā rukmapuṅkhāḥ śikhiprabhāḥ / (20.1) Par.?
suparṇāḥ kāñcanā bhūtvā viceruḥ sarpaśatravaḥ // (20.2) Par.?
te tān sarvāñśarāñ jaghnuḥ sarparūpānmahājavān / (21.1) Par.?
suparṇarūpā rāmasya viśikhāḥ kāmarūpiṇaḥ // (21.2) Par.?
astre pratihate kruddho rāvaṇo rākṣasādhipaḥ / (22.1) Par.?
abhyavarṣat tadā rāmaṃ ghorābhiḥ śaravṛṣṭibhiḥ // (22.2) Par.?
tataḥ śarasahasreṇa rāmam akliṣṭakāriṇam / (23.1) Par.?
ardayitvā śaraugheṇa mātaliṃ pratyavidhyata // (23.2) Par.?
pātayitvā rathopasthe rathāt ketuṃ ca kāñcanam / (24.1) Par.?
aindrān abhijaghānāśvāñ śarajālena rāvaṇaḥ // (24.2) Par.?
viṣedur devagandharvā dānavāścāraṇaiḥ saha / (25.1) Par.?
rāmam ārtaṃ tadā dṛṣṭvā siddhāśca paramarṣayaḥ // (25.2) Par.?
vyathitā vānarendrāśca babhūvuḥ savibhīṣaṇāḥ / (26.1) Par.?
rāmacandramasaṃ dṛṣṭvā grastaṃ rāvaṇarāhuṇā // (26.2) Par.?
prājāpatyaṃ ca nakṣatraṃ rohiṇīṃ śaśinaḥ priyām / (27.1) Par.?
samākramya budhastasthau prajānām aśubhāvahaḥ // (27.2) Par.?
sadhūmaparivṛttormiḥ prajvalann iva sāgaraḥ / (28.1) Par.?
utpapāta tadā kruddhaḥ spṛśann iva divākaram // (28.2) Par.?
śastravarṇaḥ suparuṣo mandaraśmir divākaraḥ / (29.1) Par.?
adṛśyata kabandhāṅgaḥ saṃsakto dhūmaketunā // (29.2) Par.?
kosalānāṃ ca nakṣatraṃ vyaktam indrāgnidaivatam / (30.1) Par.?
ākramyāṅgārakastasthau viśākhām api cāmbare // (30.2) Par.?
daśāsyo viṃśatibhujaḥ pragṛhītaśarāsanaḥ / (31.1) Par.?
adṛśyata daśagrīvo maināka iva parvataḥ // (31.2) Par.?
nirasyamāno rāmastu daśagrīveṇa rakṣasā / (32.1) Par.?
nāśakad abhisaṃdhātuṃ sāyakān raṇamūrdhani // (32.2) Par.?
sa kṛtvā bhrukuṭīṃ kruddhaḥ kiṃcit saṃraktalocanaḥ / (33.1) Par.?
jagāma sumahākrodhaṃ nirdahann iva cakṣuṣā // (33.2) Par.?
Duration=0.12185096740723 secs.