Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3263
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasya tadvacanaṃ śrutvā sītā raudrasya rakṣasaḥ / (1.1) Par.?
ārtā dīnasvarā dīnaṃ pratyuvāca śanair vacaḥ // (1.2) Par.?
duḥkhārtā rudatī sītā vepamānā tapasvinī / (2.1) Par.?
cintayantī varārohā patim eva pativratā // (2.2) Par.?
tṛṇam antarataḥ kṛtvā pratyuvāca śucismitā / (3.1) Par.?
nivartaya mano mattaḥ svajane kriyatāṃ manaḥ // (3.2) Par.?
na māṃ prārthayituṃ yuktastvaṃ siddhim iva pāpakṛt / (4.1) Par.?
akāryaṃ na mayā kāryam ekapatnyā vigarhitam / (4.2) Par.?
kulaṃ samprāptayā puṇyaṃ kule mahati jātayā // (4.3) Par.?
evam uktvā tu vaidehī rāvaṇaṃ taṃ yaśasvinī / (5.1) Par.?
rākṣasaṃ pṛṣṭhataḥ kṛtvā bhūyo vacanam abravīt // (5.2) Par.?
nāham aupayikī bhāryā parabhāryā satī tava / (6.1) Par.?
sādhu dharmam avekṣasva sādhu sādhuvrataṃ cara // (6.2) Par.?
yathā tava tathānyeṣāṃ rakṣyā dārā niśācara / (7.1) Par.?
ātmānam upamāṃ kṛtvā sveṣu dāreṣu ramyatām // (7.2) Par.?
atuṣṭaṃ sveṣu dāreṣu capalaṃ calitendriyam / (8.1) Par.?
nayanti nikṛtiprajñāṃ paradārāḥ parābhavam // (8.2) Par.?
iha santo na vā santi sato vā nānuvartase / (9.1) Par.?
vaco mithyā praṇītātmā pathyam uktaṃ vicakṣaṇaiḥ // (9.2) Par.?
akṛtātmānam āsādya rājānam anaye ratam / (10.1) Par.?
samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca // (10.2) Par.?
tatheyaṃ tvāṃ samāsādya laṅkā ratnaughasaṃkulā / (11.1) Par.?
aparādhāt tavaikasya nacirād vinaśiṣyati // (11.2) Par.?
svakṛtair hanyamānasya rāvaṇādīrghadarśinaḥ / (12.1) Par.?
abhinandanti bhūtāni vināśe pāpakarmaṇaḥ // (12.2) Par.?
evaṃ tvāṃ pāpakarmāṇaṃ vakṣyanti nikṛtā janāḥ / (13.1) Par.?
diṣṭyaitad vyasanaṃ prāpto raudra ityeva harṣitāḥ // (13.2) Par.?
śakyā lobhayituṃ nāham aiśvaryeṇa dhanena vā / (14.1) Par.?
ananyā rāghaveṇāhaṃ bhāskareṇa prabhā yathā // (14.2) Par.?
upadhāya bhujaṃ tasya lokanāthasya satkṛtam / (15.1) Par.?
kathaṃ nāmopadhāsyāmi bhujam anyasya kasyacit // (15.2) Par.?
aham aupayikī bhāryā tasyaiva vasudhāpateḥ / (16.1) Par.?
vratasnātasya viprasya vidyeva viditātmanaḥ // (16.2) Par.?
sādhu rāvaṇa rāmeṇa māṃ samānaya duḥkhitām / (17.1) Par.?
vane vāśitayā sārdhaṃ kareṇveva gajādhipam // (17.2) Par.?
mitram aupayikaṃ kartuṃ rāmaḥ sthānaṃ parīpsatā / (18.1) Par.?
vadhaṃ cānicchatā ghoraṃ tvayāsau puruṣarṣabhaḥ // (18.2) Par.?
varjayed vajram utsṛṣṭaṃ varjayed antakaściram / (19.1) Par.?
tvadvidhaṃ na tu saṃkruddho lokanāthaḥ sa rāghavaḥ // (19.2) Par.?
rāmasya dhanuṣaḥ śabdaṃ śroṣyasi tvaṃ mahāsvanam / (20.1) Par.?
śatakratuvisṛṣṭasya nirghoṣam aśaner iva // (20.2) Par.?
iha śīghraṃ suparvāṇo jvalitāsyā ivoragāḥ / (21.1) Par.?
iṣavo nipatiṣyanti rāmalakṣmaṇalakṣaṇāḥ // (21.2) Par.?
rakṣāṃsi pariṇighnantaḥ puryām asyāṃ samantataḥ / (22.1) Par.?
asaṃpātaṃ kariṣyanti patantaḥ kaṅkavāsasaḥ // (22.2) Par.?
rākṣasendramahāsarpān sa rāmagaruḍo mahān / (23.1) Par.?
uddhariṣyati vegena vainateya ivoragān // (23.2) Par.?
apaneṣyati māṃ bhartā tvattaḥ śīghram ariṃdamaḥ / (24.1) Par.?
asurebhyaḥ śriyaṃ dīptāṃ viṣṇustribhir iva kramaiḥ // (24.2) Par.?
janasthāne hatasthāne nihate rakṣasāṃ bale / (25.1) Par.?
aśaktena tvayā rakṣaḥ kṛtam etad asādhu vai // (25.2) Par.?
āśramaṃ tu tayoḥ śūnyaṃ praviśya narasiṃhayoḥ / (26.1) Par.?
gocaraṃ gatayor bhrātror apanītā tvayādhama // (26.2) Par.?
na hi gandham upāghrāya rāmalakṣmaṇayostvayā / (27.1) Par.?
śakyaṃ saṃdarśane sthātuṃ śunā śārdūlayor iva // (27.2) Par.?
tasya te vigrahe tābhyāṃ yugagrahaṇam asthiram / (28.1) Par.?
vṛtrasyevendrabāhubhyāṃ bāhor ekasya nigrahaḥ // (28.2) Par.?
kṣipraṃ tava sa nātho me rāmaḥ saumitriṇā saha / (29.1) Par.?
toyam alpam ivādityaḥ prāṇān ādāsyate śaraiḥ // (29.2) Par.?
giriṃ kuberasya gato 'thavālayaṃ sabhāṃ gato vā varuṇasya rājñaḥ / (30.1) Par.?
asaṃśayaṃ dāśarather na mokṣyase mahādrumaḥ kālahato 'śaner iva // (30.2) Par.?
Duration=0.095092058181763 secs.