Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Haṃsasaṃdeśa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 4, 8, 1.1 agnī rakṣohā tigmas tigmaśṛṅga ṛṣir ārṣeyaḥ kaviḥ kavitamaḥ /
AVP, 4, 8, 2.1 indro rakṣohā //
AVP, 4, 8, 3.1 somo rakṣohā //
AVP, 4, 8, 4.1 varuṇo rakṣohā //
AVP, 4, 8, 5.1 vāyū rakṣohā //
AVP, 4, 8, 6.1 tvaṣṭā rakṣohā //
AVP, 4, 8, 7.1 dhātā rakṣohā //
AVP, 4, 8, 8.1 savitā rakṣohā //
AVP, 4, 8, 9.1 sūryo rakṣohā //
AVP, 4, 8, 10.1 candramā rakṣohā //
AVP, 4, 8, 11.1 bṛhaspatī rakṣohā //
AVP, 4, 8, 12.1 prajāpatī rakṣohā //
AVP, 4, 8, 13.1 parameṣṭhī rakṣohā tigmas tigmaśṛṅga ṛṣir ārṣeyaḥ kaviḥ kavitamaḥ /
AVP, 4, 33, 4.2 rakṣohaṇaṃ yajñavṛdhaṃ ghṛtāhutaṃ sa no muñcatv aṃhasaḥ //
AVP, 10, 1, 12.1 pari prāgād devo agnī rakṣohāmīvacātanaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 28, 1.1 upa prāgād devo agnī rakṣohāmīvacātanaḥ /
AVŚ, 4, 23, 3.2 rakṣohaṇaṃ yajñavṛdhaṃ ghṛtāhutaṃ sa no muñcatv aṃhasaḥ //
AVŚ, 8, 2, 28.1 agneḥ śarīram asi pārayiṣṇu rakṣohāsi sapatnahā /
AVŚ, 8, 3, 1.1 rakṣohaṇaṃ vājinam ā jigharmi mitraṃ prathiṣṭham upa yāmi śarma /
Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 20.1 parvasu hi rakṣaḥpiśācā vyabhicāravanto bhavantīti vijñāyate //
BaudhDhS, 2, 1, 33.1 nairṛtaḥ paśuḥ puroḍāśaś ca rakṣodevato yamadevato vā //
BaudhDhS, 3, 6, 6.5 ye devāḥ puraḥsado 'gninetrā rakṣohaṇa iti pañcabhiḥ paryāyaiḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 18.1 havyavāham abhimātiṣāhaṃ rakṣohaṇaṃ pṛtanāsu jiṣṇum /
BaudhGS, 2, 8, 17.1 madhye 'gārasya oṣadhivanaspatibhyaḥ svāhā rakṣodevajanebhyaḥ svāhā iti //
BaudhGS, 2, 11, 40.1 sarvaiḥ kāmais tarpayan svadhāyuktāni brahmāṇy abhiśrāvayan rakṣoghnāni ca nairṛtāni ca //
Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 8.2 miśravāsasaḥ kauberakā rakṣorājena preṣitāḥ /
BhārGS, 2, 6, 1.7 ye devāḥ puraḥsado 'gninetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.9 ye devā dakṣiṇāsado ye devāḥ paścātsado ye devā uttarasado ye devā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
Gobhilagṛhyasūtra
GobhGS, 1, 4, 11.0 atha sastūpaṃ sa rakṣojanebhyaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 7.14 kauberakā viśvavāso rakṣorājena preṣitāḥ /
Jaiminīyabrāhmaṇa
JB, 1, 156, 15.0 rakṣohā viśvacarṣaṇir abhi yonim ayohata iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ //
JB, 1, 163, 16.0 tā etā bhrātṛvyaghnyo rakṣoghnya ṛcaḥ //
JB, 1, 183, 1.0 hārivarṇaṃ brahmasāma rakṣogṛhītaḥ kurvīta //
Jaiminīyaśrautasūtra
JaimŚS, 5, 6.0 sa etad agnī rakṣohā sāmāpaśyat //
JaimŚS, 22, 9.0 sa etad agnī rakṣohā sāmāpaśyat //
Kauśikasūtra
KauśS, 1, 4, 12.0 yām uttarām agner ājyabhāgasya juhoti rakṣodevatyā sā yāṃ dakṣiṇataḥ somasya pitṛdevatyā sā //
KauśS, 1, 8, 25.0 stuvānam idaṃ haviḥ nissālām arāyakṣayaṇam śaṃ no devī pṛśniparṇī ā paśyati tānt satyaujāḥ tvayā pūrvam purastād yuktaḥ rakṣohaṇam iti anuvākaś cātanāni //
KauśS, 13, 34, 9.0 athāmuṃ navanītaṃ sauvarṇe pātre vilāpya sauvarṇena sruveṇa rakṣoghnaiś ca sūktair yām āhus tārakaiṣā vikeśītyetena sūktenājyaṃ juhvan //
Kauṣītakibrāhmaṇa
KauṣB, 2, 3, 23.0 rakṣodevajanāṃstena prīṇāti //
Khādiragṛhyasūtra
KhādGS, 1, 5, 33.0 pṛthivī vāyuḥ prajāpatirviśve devā āpa oṣadhivanaspataya ākāśaḥ kāmo manyurvā rakṣogaṇāḥ pitaro rudra iti balidaivatāni //
Kāṭhakasaṃhitā
KS, 10, 5, 24.0 agnaye rakṣoghne 'ṣṭākapālaṃ nirvaped āmayāvī //
KS, 10, 5, 29.0 agnir devānāṃ rakṣohā //
KS, 10, 5, 37.0 vāmadevasyaitat pañcadaśaṃ rakṣoghnaṃ sāmidhenyo bhavanti //
KS, 15, 2, 18.0 devasya savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyaujasā rakṣohāsi svāhā //
KS, 15, 2, 22.0 ye devāḥ purassado 'gninetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 24.0 ye devā dakṣiṇātsado yamanetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 26.0 ye devāḥ paścātsado marunnetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 28.0 ye devā uttarātsado mitrāvaruṇanetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 30.0 ye devā upariṣadas somanetrā avasvadvanto rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 35.0 agnaye purassade rakṣoghne svāhā //
KS, 15, 2, 36.0 yamāya dakṣiṇātsade rakṣoghne svāhā //
KS, 15, 2, 39.0 somāyopariṣade 'vasvadvate rakṣoghne svāhā //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 1.7 bṛhatīm indrāya vācaṃ vada rakṣohaṇaṃ valagahanaṃ vaiṣṇavīm /
MS, 1, 2, 10, 1.14 virāḍ asi rakṣohā /
MS, 1, 2, 11, 6.6 rakṣoghno vo valagaghnaḥ prokṣāmi vaiṣṇavān /
MS, 1, 2, 11, 6.7 rakṣohaṇaṃ tvā valagahanam avasiñcāmi vaiṣṇavam /
MS, 1, 2, 11, 6.8 rakṣohaṇaṃ tvā valagahanam avastṛṇāmi vaiṣṇavam /
MS, 1, 2, 11, 6.9 rakṣoghnī vāṃ valagaghnī upadadhāmi vaiṣṇavī /
MS, 1, 2, 11, 6.10 rakṣoghnī vāṃ valagaghnī paryūhāmi vaiṣṇavī /
MS, 1, 2, 11, 6.11 rakṣohaṇaṃ tvā valagahanam āstṛṇāmi vaiṣṇavam //
MS, 1, 4, 12, 45.0 tato yottarā sā rakṣodevatyā //
MS, 1, 10, 20, 34.0 taddhyarakṣohatam //
MS, 2, 1, 11, 1.0 agnaye rakṣoghne 'ṣṭākapālaṃ nirvaped yo rakṣobhyo bibhīyāt //
MS, 2, 1, 11, 7.0 agnir vai devānāṃ rakṣohā //
MS, 2, 6, 3, 9.0 rakṣohāsi svāhā //
MS, 2, 6, 3, 13.0 ye devāḥ puraḥsado agninetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 16.0 ye devā dakṣiṇātsado yamanetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 19.0 ye devāḥ paścātsado marunnetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 22.0 ye devā uttarātsado mitrāvaruṇanetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 25.0 ye devā upariṣado 'vasvadvantaḥ somanetrā rakṣohaṇas te no 'vantu //
MS, 2, 7, 13, 6.2 vipraḥ sa ucyate kavī rakṣohāmīvacātanaḥ //
MS, 2, 10, 4, 7.1 bṛhaspate paridīyā rathena rakṣohāmitraṃ apabādhamānaḥ /
Mānavagṛhyasūtra
MānGS, 2, 18, 2.2 brahmaṇāgniḥ saṃvidāno rakṣohā bādhatām itaḥ /
Taittirīyasaṃhitā
TS, 1, 3, 2, 1.1 rakṣohaṇo valagahano vaiṣṇavān khanāmi /
TS, 1, 3, 2, 2.1 rakṣohaṇo valagahanaḥ prokṣāmi vaiṣṇavān /
TS, 1, 3, 2, 2.2 rakṣohaṇo valagahano 'vanayāmi vaiṣṇavān /
TS, 1, 3, 2, 2.4 rakṣohaṇo valagahano 'vastṛṇāmi vaiṣṇavān /
TS, 1, 3, 2, 2.5 rakṣohaṇo valagahano 'bhijuhomi vaiṣṇavān /
TS, 1, 3, 2, 2.6 rakṣohaṇau valagahanāv upadadhāmi vaiṣṇavī /
TS, 1, 3, 2, 2.7 rakṣohaṇau valagahanau paryūhāmi vaiṣṇavī /
TS, 1, 3, 2, 2.8 rakṣohaṇau valagahanau paristṛṇāmi vaiṣṇavī /
TS, 1, 3, 2, 2.9 rakṣohaṇau valagahanau vaiṣṇavī /
TS, 1, 8, 7, 12.1 ye devāḥ puraḥsado 'gninetrā dakṣiṇasado yamanetrāḥ paścātsadaḥ savitṛnetrā uttarasado varuṇanetrā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā //
TS, 1, 8, 7, 16.1 agnaye rakṣoghne svāhā //
TS, 1, 8, 7, 17.1 yamāya savitre varuṇāya bṛhaspataye duvasvate rakṣoghne svāhā //
TS, 2, 2, 2, 2.5 agnaye rakṣoghne puroḍāśam aṣṭākapālaṃ nirvapati yaṃ rakṣāṃsi saceran /
TS, 2, 2, 2, 2.6 agnim eva rakṣohaṇaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 2, 3.4 rakṣoghnī yājyānuvākye bhavato rakṣasāṃ stṛtyai /
TS, 6, 1, 4, 51.0 agniḥ khalu vai rakṣohā //
TS, 6, 1, 7, 24.0 eṣa khalu vā arakṣohataḥ panthā yo 'gneś ca sūryasya ca //
TS, 6, 1, 7, 26.0 ya evārakṣohataḥ panthās taṃ samārohati //
TS, 6, 2, 11, 6.0 rakṣohaṇo valagahano vaiṣṇavān khanāmīty āha //
TS, 6, 6, 3, 8.0 sāma vai rakṣohā rakṣasām apahatyai //
Vasiṣṭhadharmasūtra
VasDhS, 23, 1.1 brahmacārī cet striyam upeyād araṇye catuṣpathe laukike 'gnau rakṣodaivataṃ gardabhaṃ paśum ālabhet //
VasDhS, 23, 3.1 tasya juhuyāt kāmāya svāhā kāmakāmāya svāhā nairṛtyai svāhā rakṣodevatābhyaḥ svāheti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 23.1 rakṣohaṇaṃ valagahanaṃ vaiṣṇavīm /
VSM, 5, 24.3 janarāḍ asi rakṣohā /
VSM, 5, 25.1 rakṣohaṇo vo valagahanaḥ prokṣāmi vaiṣṇavān /
VSM, 5, 25.2 rakṣohaṇo vo valagahano 'vanayāmi vaiṣṇavān /
VSM, 5, 25.3 rakṣohaṇo vo valagahano 'vastṛṇāmi vaiṣṇavān /
VSM, 5, 25.4 rakṣohaṇau vāṃ valagahanā upadadhāmi vaiṣṇavī /
VSM, 12, 80.2 vipraḥ sa ucyate bhiṣag rakṣohāmīvacātanaḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 6, 7.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva ā deveṣu prayo dadhat pari vājapatiḥ kavir ity eṣā pari prāgād devo agnī rakṣohāmīvacātanaḥ sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvaheti tisṛbhiḥ paryagnikṛtvā mṛdā pralipya nidadhāti //
ĀpŚS, 16, 30, 1.18 rakṣohaṇaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 33, 1.7 rakṣoghnīś ca sthārātighnīś ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 18, 9, 12.1 samūḍhaṃ rakṣa iti madhya idhmān upasamūhyaikadhopasamādhāyāparaṃ pañcagṛhītaṃ gṛhītvāgnaye rakṣoghne svāhety uttarāḥ pañcāhutīr juhoti //
ĀpŚS, 19, 18, 14.1 agnaye rakṣoghne puroḍāśam aṣṭākapālam amāvāsyāyāṃ niśāyāṃ nirvapet tasyāḥ sādguṇyasāmarthyāt //
ĀpŚS, 19, 18, 16.1 kṛṇuṣva pāja iti rakṣoghnīḥ parācīḥ sāmidhenīr anvāha //
Ṛgveda
ṚV, 1, 129, 6.1 pra tad voceyam bhavyāyendave havyo na ya iṣavān manma rejati rakṣohā manma rejati /
ṚV, 1, 129, 11.3 adhā hi tvā janitā jījanad vaso rakṣohaṇaṃ tvā jījanad vaso //
ṚV, 2, 23, 3.2 bṛhaspate bhīmam amitradambhanaṃ rakṣohaṇaṃ gotrabhidaṃ svarvidam //
ṚV, 6, 45, 18.1 dhiṣva vajraṃ gabhastyo rakṣohatyāya vajrivaḥ /
ṚV, 6, 62, 8.2 tad ādityā vasavo rudriyāso rakṣoyuje tapur aghaṃ dadhāta //
ṚV, 7, 8, 6.2 śaṃ yat stotṛbhya āpaye bhavāti dyumad amīvacātanaṃ rakṣohā //
ṚV, 7, 73, 4.1 upa tyā vahnī gamato viśaṃ no rakṣohaṇā sambhṛtā vīᄆupāṇī /
ṚV, 8, 18, 13.1 yo naḥ kaścid ririkṣati rakṣastvena martyaḥ /
ṚV, 9, 1, 2.1 rakṣohā viśvacarṣaṇir abhi yonim ayohatam /
ṚV, 9, 37, 3.2 rakṣohā vāram avyayam //
ṚV, 9, 67, 20.2 rakṣohā vāram avyayam //
ṚV, 10, 87, 1.1 rakṣohaṇaṃ vājinam ā jigharmi mitram prathiṣṭham upa yāmi śarma /
ṚV, 10, 103, 4.1 bṛhaspate pari dīyā rathena rakṣohāmitrāṁ apabādhamānaḥ /
ṚV, 10, 162, 1.1 brahmaṇāgniḥ saṃvidāno rakṣohā bādhatām itaḥ /
Arthaśāstra
ArthaŚ, 4, 3, 40.1 rakṣobhaye rakṣoghnānyatharvavedavido māyāyogavido vā karmāṇi kuryuḥ //
ArthaŚ, 4, 3, 40.1 rakṣobhaye rakṣoghnānyatharvavedavido māyāyogavido vā karmāṇi kuryuḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 121.0 rakṣoyātūnāṃ hananī //
Carakasaṃhitā
Ca, Vim., 3, 22.0 rakṣogaṇādibhirvā vividhair bhūtasaṅghais tamadharmam anyad vāpyapacārāntaram upalabhyābhihanyante //
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Śār., 8, 47.5 vacākuṣṭhakṣaumakahiṅgusarṣapātasīlaśunakaṇakaṇikānāṃ rakṣoghnasamākhyātānāṃ cauṣadhīnāṃ poṭṭalikāṃ baddhvā sūtikāgārasyottaradehalyāmavasṛjet tathā sūtikāyāḥ kaṇṭhe saputrāyāḥ sthālyudakakumbhaparyaṅkeṣvapi tathaiva ca dvayordvārapakṣayoḥ /
Ca, Indr., 5, 21.1 nṛtyan rakṣogaṇaiḥ sākaṃ yaḥ svapne 'mbhasi sīdati /
Ca, Indr., 5, 29.2 rakṣaḥpretapiśācastrīcaṇḍāladraviḍāndhrakaiḥ //
Mahābhārata
MBh, 1, 1, 64.6 pitrye pañcadaśa proktaṃ rakṣoyakṣe caturdaśa /
MBh, 1, 140, 5.1 ahaṃ kāmagamā vīra rakṣobalasamanvitā /
MBh, 1, 148, 5.1 nagaraṃ caiva deśaṃ ca rakṣobalasamanvitaḥ /
MBh, 1, 148, 5.20 prāpsyasi tvam asaṃkruddho rakṣobhāgaṃ prakalpitam /
MBh, 1, 151, 11.4 rakṣaḥpāṇiprahāreṇa saṃśliṣṭā ekapiṇḍavat //
MBh, 1, 151, 13.27 tadrakṣaḥprahitaṃ vṛkṣaṃ mahāśākhaṃ vanaspatim /
MBh, 1, 151, 13.29 rakṣovadanam udvīkṣya bhṛkuṭīvikaṭānanam /
MBh, 1, 166, 34.2 rakṣobalasamāviṣṭo visaṃjñaścābhavat tadā //
MBh, 1, 202, 7.1 tāvindralokaṃ nirjitya yakṣarakṣogaṇāṃstathā /
MBh, 1, 216, 13.4 yaḥ purā vāyusambhūto rakṣogaṇavināśanaḥ /
MBh, 1, 216, 23.2 rakṣaḥpiśācadaityānāṃ nāgānāṃ cādhikaḥ sadā /
MBh, 1, 219, 17.2 sayakṣarakṣogandharvanarakiṃnarapannagaiḥ //
MBh, 2, 5, 112.2 rogarakṣobhayāccaiva rāṣṭraṃ svaṃ parirakṣasi //
MBh, 3, 12, 19.2 rakṣoghnair vividhair mantrair dhaumyaḥ samyakprayojitaiḥ /
MBh, 3, 83, 100.1 rakṣogaṇāvakīrṇāni tīrthānyetāni bhārata /
MBh, 3, 144, 16.2 rakṣoghnāṃś ca tathā mantrāñjepuś cakruś ca te kriyāḥ //
MBh, 3, 154, 45.2 bāhubhiḥ samasajjetām ubhau rakṣovṛkodarau //
MBh, 3, 240, 17.1 daityarakṣogaṇāś cāpi sambhūtāḥ kṣatrayoniṣu /
MBh, 3, 258, 16.2 rājadhānīniveśaṃ ca laṅkāṃ rakṣogaṇānvitām //
MBh, 3, 259, 33.2 gandharvayakṣānugato rakṣaḥkimpuruṣaiḥ saha //
MBh, 4, 15, 9.1 sa papāta tato bhūmau rakṣobalasamāhataḥ /
MBh, 5, 96, 21.1 aśāsyān api śāstyeṣa rakṣobandhuṣu rājasu /
MBh, 6, 55, 123.1 prabhūtarakṣogaṇabhūtasevitā śiraḥkapālākulakeśaśādvalā /
MBh, 6, 86, 85.1 āviṣṭā iva yudhyante rakṣobhūtā mahābalāḥ /
MBh, 7, 24, 58.1 tayostad abhavad yuddhaṃ rakṣogrāmaṇimukhyayoḥ /
MBh, 7, 83, 30.1 nadīṃ pravartayāmāsa rakṣogaṇasamākulām /
MBh, 7, 131, 135.2 rakṣogaṇā bhūtagaṇāśca drauṇim apūjayann apsarasaḥ surāśca //
MBh, 7, 149, 7.2 prayujya karma rakṣoghnaṃ kṣudraiḥ pārthair nipātitaḥ /
MBh, 7, 154, 34.2 rakṣogaṇānnardataścābhivīkṣya narendrayodhā vyathitā babhūvuḥ //
MBh, 7, 172, 67.1 surāsurānnāgarakṣaḥpiśācān narān suparṇān atha gandharvayakṣān /
MBh, 8, 21, 42.1 yakṣarakṣaḥpiśācāś ca śvāpadāni ca saṃghaśaḥ /
MBh, 8, 30, 78.1 rakṣaḥpiśācān himavān guhyakān gandhamādanaḥ /
MBh, 9, 41, 36.2 śoṇitaṃ vaha kalyāṇi rakṣogrāmaṇisaṃmatam //
MBh, 10, 8, 114.1 yakṣarakṣaḥsamākīrṇe rathāśvadvipadāruṇe /
MBh, 10, 15, 30.1 na ca rakṣogaṇabhayaṃ na taskarabhayaṃ tathā /
MBh, 12, 48, 6.1 bhūtasaṃghānucaritaṃ rakṣogaṇaniṣevitam /
MBh, 12, 121, 2.2 yakṣarakṣaḥpiśācānāṃ martyānāṃ ca viśeṣataḥ //
MBh, 12, 164, 23.1 te tam ūcur mahārāja preṣyā rakṣaḥpater dvijam /
MBh, 12, 166, 20.1 śirobhiśca gatā bhūmim ūcū rakṣogaṇādhipam /
MBh, 12, 278, 8.1 indro 'tha dhanado rājā yakṣarakṣo'dhipaḥ sa ca /
MBh, 12, 315, 21.2 vidhunvan brahmaghoṣeṇa rakṣobhayakṛtaṃ tamaḥ //
MBh, 12, 326, 81.1 tato rakṣaḥpatiṃ ghoraṃ pulastyakulapāṃsanam /
MBh, 12, 337, 29.2 daityadānavagandharvarakṣogaṇasamākulāḥ /
MBh, 13, 15, 47.2 rakṣogaṇā bhūtagaṇāśca sarve maharṣayaścaiva tathā praṇemuḥ //
MBh, 13, 17, 15.3 śāntikaṃ pauṣṭikaṃ caiva rakṣoghnaṃ pāvanaṃ mahat //
MBh, 13, 116, 51.1 asvargyam ayaśasyaṃ ca rakṣovad bharatarṣabha /
MBh, 13, 117, 1.3 visṛjya bhakṣān vividhān yathā rakṣogaṇāstathā //
MBh, 14, 42, 62.2 rakṣogaṇā bhūtagaṇāśca sarve maharṣayaścaiva sadā stuvanti //
MBh, 14, 67, 6.2 dadarśa ca sa tejasvī rakṣoghnānyapi sarvaśaḥ /
Manusmṛti
ManuS, 1, 37.1 yakṣarakṣaḥpiśācāṃś ca gandharvāpsaraso 'surān /
ManuS, 11, 95.1 yakṣarakṣaḥpiśācānnaṃ madyaṃ māṃsaṃ surāsavam /
Rāmāyaṇa
Rām, Bā, 19, 4.2 yogyā rakṣogaṇair yoddhuṃ na rāmaṃ netum arhasi //
Rām, Ār, 24, 19.2 viniṣpetur atīvogrā rakṣaḥprāṇāpahāriṇaḥ //
Rām, Ār, 45, 22.2 ahaṃ sa rāvaṇo nāma sīte rakṣogaṇeśvaraḥ //
Rām, Su, 3, 22.1 prajajvāla tadā laṅkā rakṣogaṇagṛhaiḥ śubhaiḥ /
Rām, Su, 3, 27.1 rājamārgaṃ samāvṛtya sthitaṃ rakṣobalaṃ mahat /
Rām, Su, 4, 6.1 prakāśacandrodayanaṣṭadoṣaḥ pravṛddharakṣaḥpiśitāśadoṣaḥ /
Rām, Su, 6, 5.2 rakṣo'dhipasyātmabalānurūpaṃ gṛhottamaṃ hyapratirūparūpam //
Rām, Su, 7, 8.2 tādṛśī tadviśiṣṭā vā ṛddhī rakṣogṛheṣviha //
Rām, Su, 7, 23.2 parārdhyāstaraṇopetāṃ rakṣo'dhipaniṣevitām //
Rām, Su, 11, 62.1 dhruvaṃ tu rakṣobahulā bhaviṣyati vanākulā /
Rām, Su, 13, 33.2 rāmoparodhavyathitāṃ rakṣoharaṇakarśitām //
Rām, Su, 35, 18.2 śatrurakṣomayaṃ toyam upaśoṣaṃ nayiṣyati //
Rām, Su, 37, 53.1 nāsmiṃściraṃ vatsyasi devi deśe rakṣogaṇair adhyuṣite 'tiraudre /
Rām, Su, 40, 21.1 manaḥparigṛhītāṃ tāṃ tava rakṣogaṇeśvara /
Rām, Su, 45, 37.1 mahākapir bhūmitale nipīḍya taṃ cakāra rakṣo'dhipater mahad bhayam //
Rām, Su, 46, 1.1 tatastu rakṣo'dhipatir mahātmā hanūmatākṣe nihate kumāre /
Rām, Su, 46, 24.2 kapiśca rakṣo'dhipateśca putraḥ surāsurendrāviva baddhavairau //
Rām, Su, 46, 55.1 atītya mārgaṃ sahasā mahātmā sa tatra rakṣo'dhipapādamūle /
Rām, Su, 47, 1.2 hanumān roṣatāmrākṣo rakṣo'dhipam avaikṣata //
Rām, Su, 47, 15.2 vismayaṃ paramaṃ gatvā rakṣo'dhipam avaikṣata //
Rām, Su, 48, 10.1 evam ukto harivarastadā rakṣogaṇeśvaram /
Rām, Su, 50, 3.1 taṃ rakṣo'dhipatiṃ kruddhaṃ tacca kāryam upasthitam /
Rām, Su, 51, 35.2 vibhaktarakṣaḥsaṃbādham āsasādānilātmajaḥ //
Rām, Su, 52, 16.2 visṛjya rakṣobhavaneṣu cāgniṃ jagāma rāmaṃ manasā mahātmā //
Rām, Su, 53, 1.1 saṃdīpyamānāṃ vidhvastāṃ trastarakṣogaṇāṃ purīm /
Rām, Su, 56, 57.1 taṃ dṛṣṭvātha varārohā sītā rakṣogaṇeśvaram /
Rām, Yu, 3, 9.2 mahatī rathasampūrṇā rakṣogaṇasamākulā //
Rām, Yu, 4, 77.1 dūrapāram asaṃbādhaṃ rakṣogaṇaniṣevitam /
Rām, Yu, 5, 15.1 sā nūnam asitāpāṅgī rakṣomadhyagatā satī /
Rām, Yu, 19, 26.2 rakṣogaṇaparikṣipto rājā hyeṣa vibhīṣaṇaḥ //
Rām, Yu, 23, 27.1 sā tvāṃ suptaṃ hataṃ śrutvā māṃ ca rakṣogṛhaṃ gatām /
Rām, Yu, 26, 33.1 idaṃ vacastatra nigadya mālyavān parīkṣya rakṣo'dhipater manaḥ punaḥ /
Rām, Yu, 40, 49.2 rakṣomāyāprabhāvena śarā bhūtvā tvadāśritāḥ //
Rām, Yu, 44, 19.1 tat parvatāgram ākāśe rakṣobāṇavidāritam /
Rām, Yu, 45, 41.1 ubhe pramudite sainye rakṣogaṇavanaukasām /
Rām, Yu, 47, 2.1 gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ senāpatiṃ pāvakasūnuśastam /
Rām, Yu, 47, 2.2 taccāpi teṣāṃ vacanaṃ niśamya rakṣo'dhipaḥ krodhavaśaṃ jagāma //
Rām, Yu, 47, 21.2 āyāti rakṣobalaketubhūtaḥ so 'sau nikumbho 'dbhutaghorakarmā //
Rām, Yu, 47, 24.2 atraiṣa rakṣo'dhipatir mahātmā bhūtair vṛto rudra ivāvabhāti //
Rām, Yu, 47, 25.2 mahendravaivasvatadarpahantā rakṣo'dhipaḥ sūrya ivāvabhāti //
Rām, Yu, 47, 32.1 tataḥ sa rakṣo'dhipatir mahātmā rakṣāṃsi tānyāha mahābalāni /
Rām, Yu, 47, 34.2 mahat samutpāṭya mahīdharāgraṃ dudrāva rakṣo'dhipatiṃ harīśaḥ //
Rām, Yu, 47, 41.1 teṣāṃ prahārān sa cakāra meghān rakṣo'dhipo bāṇagaṇaiḥ śitāgraiḥ /
Rām, Yu, 47, 68.2 kareṇaikena śailāgraṃ rakṣo'dhipataye 'sṛjat //
Rām, Yu, 47, 94.1 sa evam uktaḥ kupitaḥ sasarja rakṣo'dhipaḥ saptaśarān supuṅkhān /
Rām, Yu, 47, 97.2 saṃdhāya cāpe jvalanaprakāśān sasarja rakṣo'dhipater vadhāya //
Rām, Yu, 47, 123.2 sa eṣa rakṣogaṇarāja mṛtyuḥ saputradārasya tavādya yuddhe //
Rām, Yu, 47, 130.2 tenārkavarṇaṃ sahasā kirīṭaṃ cicheda rakṣo'dhipater mahātmā //
Rām, Yu, 48, 10.2 jñātvā rakṣobalaṃ bhīmam ādideśa mahābalaḥ //
Rām, Yu, 48, 32.2 tato bhuśuṇḍīmusalāni sarve rakṣogaṇāste jagṛhur gadāśca //
Rām, Yu, 48, 65.1 svayaṃ rakṣo'dhipaścāpi paulastyo devakaṇṭakaḥ /
Rām, Yu, 48, 84.1 bhrātuḥ sa bhavanaṃ gacchan rakṣobalasamanvitaḥ /
Rām, Yu, 50, 4.1 sa tat tadā sūrya ivābhrajālaṃ praviśya rakṣo'dhipater niveśanam /
Rām, Yu, 55, 14.1 tato vineduḥ sahasā prahṛṣṭā rakṣogaṇāstaṃ vyathitaṃ samīkṣya /
Rām, Yu, 55, 44.2 tato viṣeduḥ sahasā plavaṃgamā rakṣogaṇāścāpi mudā vineduḥ //
Rām, Yu, 55, 48.1 sa tat tadā bhagnam avekṣya śūlaṃ cukopa rakṣo'dhipatir mahātmā /
Rām, Yu, 55, 100.1 āgaccha rakṣo'dhipa mā viṣādam avasthito 'haṃ pragṛhītacāpaḥ /
Rām, Yu, 55, 113.2 pravepitāṅgā dadṛśuḥ sughoraṃ narendrarakṣo'dhipasaṃnipātam //
Rām, Yu, 55, 123.2 cakarta rakṣo'dhipateḥ śirastadā yathaiva vṛtrasya purā puraṃdaraḥ //
Rām, Yu, 55, 124.1 tad rāmabāṇābhihataṃ papāta rakṣaḥśiraḥ parvatasaṃnikāśam /
Rām, Yu, 57, 43.1 tataḥ samudghuṣṭaravaṃ niśamya rakṣogaṇā vānarayūthapānām /
Rām, Yu, 57, 45.2 rakṣaḥsainyeṣu saṃkruddhāścerur drumaśilāyudhāḥ //
Rām, Yu, 59, 15.1 ka eṣa rakṣaḥśārdūlo raṇabhūmiṃ virājayan /
Rām, Yu, 60, 1.2 rakṣogaṇāstatra hatāvaśiṣṭās te rāvaṇāya tvaritaṃ śaśaṃsuḥ //
Rām, Yu, 60, 32.1 tataḥ sa rakṣo'dhipatir mahātmā sarvā diśo bāṇagaṇaiḥ śitāgraiḥ /
Rām, Yu, 66, 26.2 rakṣomuktāṃstu rāmo vai naikadhā prāchinaccharaiḥ //
Rām, Yu, 68, 16.3 abravīt paruṣaṃ vākyaṃ krodhād rakṣo'dhipātmajam //
Rām, Yu, 77, 6.1 tataḥ saṃcodayāno vai harīn rakṣoraṇapriyān /
Rām, Yu, 82, 35.2 utpatsyati hitārthaṃ vo nārī rakṣaḥkṣayāvahā //
Rām, Yu, 83, 30.1 tato yuddhāya tejasvī rakṣogaṇabalair vṛtaḥ /
Rām, Yu, 102, 16.1 tām āgatām upaśrutya rakṣogṛhaciroṣitām /
Rām, Utt, 3, 25.3 śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṃ gataiḥ //
Rām, Utt, 7, 4.1 tathā rakṣodhanurmuktā vajrānilamanojavāḥ /
Rām, Utt, 9, 21.2 janayāmāsa bībhatsaṃ rakṣorūpaṃ sudāruṇam //
Rām, Utt, 11, 29.2 dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā /
Rām, Utt, 19, 9.2 niṣkrāmat tannarendrasya balaṃ rakṣovadhodyatam //
Rām, Utt, 58, 3.2 bhūtaghnīṃ cākarot tābhyāṃ rakṣāṃ rakṣovināśinīm //
Amarakośa
AKośa, 1, 11.1 vidyādharāpsaroyakṣarakṣogandharvakiṃnarāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 30.1 kurvītānantaraṃ tasya rakṣāṃ rakṣoniṣiddhaye /
AHS, Utt., 1, 25.2 śayyāstaraṇavāsāṃsi rakṣoghnair dhūpitāni ca //
AHS, Utt., 1, 28.1 āyurmedhāsmṛtisvāsthyakarīṃ rakṣo'bhirakṣiṇīm /
AHS, Utt., 1, 43.1 āyuṣyaṃ pāpmarakṣoghnaṃ bhūtonmādanibarhaṇam /
AHS, Utt., 4, 11.2 kṛṣṇe rakṣaḥpiśācādyā navadvādaśaparvasu //
AHS, Utt., 5, 4.1 srotojāñjanarakṣoghnaṃ rakṣoghnaṃ cānyad auṣadham /
AHS, Utt., 5, 44.1 rakṣograhān vārayate pānābhyañjananāvanaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 396.2 rakṣomukto hi nāśvasyāt ko vā dṛṣṭvā narān naraḥ //
Daśakumāracarita
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
Harivaṃśa
HV, 11, 36.3 sayakṣarakṣogandharvāḥ sakiṃnaramahoragāḥ //
HV, 23, 57.2 divodāsa iti khyātaḥ sarvarakṣaḥpraṇāśanaḥ //
Kūrmapurāṇa
KūPur, 1, 17, 13.2 rakṣogaṇaṃ krodhavaśā janayāmāsa sattamāḥ //
KūPur, 2, 6, 39.2 yakṣarakṣaḥpiśācāśca sthitāḥ śāstre svayaṃbhuvaḥ //
Liṅgapurāṇa
LiPur, 1, 21, 54.1 rakṣoghnāya viṣaghnāya śitikaṇṭhordhvamanyave //
LiPur, 1, 63, 38.1 rakṣogaṇaṃ krodhavaśā mahāmāyaṃ vyajījanat /
LiPur, 1, 85, 124.2 yakṣarakṣaḥpiśācāś ca grahāḥ sarve ca bhīṣaṇāḥ /
LiPur, 2, 10, 36.2 yakṣarakṣaḥpiśācāśca sthitāḥ śāstreṣu vedhasaḥ //
LiPur, 2, 19, 37.2 smarāmi rakṣābhirataṃ dvijānāṃ mandeharakṣogaṇabhartsanaṃ ca //
Matsyapurāṇa
MPur, 6, 43.1 rakṣogaṇaṃ krodhavaśā svanāmānam ajījanat /
MPur, 8, 5.2 piśācarakṣaḥpaśubhūtayakṣavetālarājaṃ tv atha śūlapāṇim //
MPur, 10, 23.1 pretarakṣogaṇairdugdhā dharā rudhiramulbaṇam /
MPur, 15, 4.1 yakṣarakṣogaṇāścaiva yajanti divi devatāḥ /
MPur, 23, 19.2 rakṣaḥpālaḥ śivo'smākamāstāṃ śūladharo haraḥ //
MPur, 47, 150.1 rakṣoghnāya paśughnāyāvighnāya śvasitāya ca /
MPur, 67, 12.1 sa rakṣogaṇādhipaḥ sākṣātpralayānalasaṃnibhaḥ /
MPur, 67, 12.2 khaḍgavyagro 'tibhīmaśca rakṣaḥpīḍāṃ vyapohatu //
MPur, 114, 82.1 rakṣaḥpiśācā yakṣāśca sarve haimavatāstu te /
MPur, 150, 118.1 kujambho'dhāvata kṣiptaṃ rakṣorājabalaṃ prati /
MPur, 150, 123.2 abhyadravadraṇe daityo rakṣo'dhipatimojasā //
MPur, 150, 124.1 taṃ rakṣo'dhipatiḥ prāptaṃ mudgareṇāhanaddhṛdi /
MPur, 172, 35.1 daityarakṣogaṇagrāhaṃ yakṣoragajhaṣākulam /
Nāṭyaśāstra
NāṭŚ, 1, 10.1 devadānavagandharvayakṣarakṣomahoragaiḥ /
NāṭŚ, 6, 64.1 atha raudro nāma krodhasthāyibhāvātmako rakṣodānavoddhatamanuṣyaprakṛtiḥ saṃgrāmahetukaḥ /
NāṭŚ, 6, 64.7 yadabhihitaṃ rakṣodānavādīnāṃ raudro rasaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 30, 10.0 āha kim āveśanamātra eva śakto yakṣarakṣaḥpiśācādivad uta prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ śakto bhavatīti //
Suśrutasaṃhitā
Su, Sū., 1, 8.5 bhūtavidyā nāma devāsuragandharvayakṣarakṣaḥpitṛpiśācanāgagrahādyupasṛṣṭacetasāṃ śāntikarmabaliharaṇādigrahopaśamanārtham /
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 5, 20.1 kṛtyānāṃ pratighātārthaṃ tathā rakṣobhayasya ca /
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā //
Su, Sū., 45, 27.1 rakṣoghnaṃ śītalaṃ hlādi jvaradāhaviṣāpaham /
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 45, 109.2 rakṣoghnaṃ kumbhasarpiḥ syāt paratastu mahāghṛtam //
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Cik., 24, 64.2 rakṣoghnamatha caujasyaṃ saubhāgyakaramuttamam //
Su, Cik., 24, 70.1 cakṣuḥprasādanaṃ vṛṣyaṃ rakṣoghnaṃ prītivardhanam /
Su, Cik., 24, 71.2 pādarogaharaṃ vṛṣyaṃ rakṣoghnaṃ prītivardhanam //
Su, Cik., 30, 14.2 chattrātichattrake vidyād rakṣoghne kandasambhave //
Su, Utt., 39, 233.1 alakṣmīgraharakṣo'gnimāndyāpasmārapāpanut /
Su, Utt., 60, 49.1 naipālī haritālaṃ ca rakṣoghnā ye ca kīrtitāḥ /
Viṣṇusmṛti
ViSmṛ, 79, 16.1 khaḍgakutapakṛṣṇājinatilasiddhārthakākṣatāni ca pavitrāṇi rakṣoghnāni ca nidadhyāt //
Abhidhānacintāmaṇi
AbhCint, 2, 101.2 rātriṃcaro rātricaraḥ palādaḥ kīnāśarakṣonikasātmajāśca //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 13.1 gandharvāpsaraso yakṣā rakṣobhūtagaṇoragāḥ /
BhāgPur, 2, 10, 38.2 māt rakṣaḥpiśācāṃśca pretabhūtavināyakān //
BhāgPur, 4, 10, 20.1 hatāvaśiṣṭā itare raṇājirādrakṣogaṇāḥ kṣatriyavaryasāyakaiḥ /
BhāgPur, 11, 14, 6.1 kiṃdevāḥ kiṃnarā nāgā rakṣaḥkimpuruṣādayaḥ /
Bhāratamañjarī
BhāMañj, 1, 1008.2 parāśaro juhāvāgnau rakṣaḥsatreṇa rākṣasān //
BhāMañj, 1, 1010.2 tatyāja vṛkṣe rakṣoghnamuttare himabhūbhṛtaḥ //
BhāMañj, 6, 410.1 duryodhanaprerito 'tha rakṣaḥpatiralambusaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 5.1 raktacandanamapyāhū rakṣoghnaṃ tiktaśītalam /
DhanvNigh, Candanādivarga, 46.2 rakṣoghnaṃ ca sugandhi syād vātaghnaṃ keśyamuttamam //
Garuḍapurāṇa
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 13, 6.1 namaste rakṣa rakṣoghna aiśānyāṃ śaraṇaṃ gataḥ /
GarPur, 1, 23, 25.1 agnīśarakṣovāyavye madhye pūrvāditantrakam /
GarPur, 1, 31, 22.31 oṃ nirṛtaye rakṣo'dhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 40, 13.5 oṃ hāṃ nirṛtaye rakṣo'dhipataye namaḥ /
GarPur, 1, 68, 8.1 teṣu rakṣoviṣavyālavyādhighnāny aghahāni ca /
GarPur, 1, 89, 42.1 rakṣobhūtapiśācebhyas tathaivāsuradoṣataḥ /
GarPur, 1, 142, 14.1 rakṣorājye ca saṃsthāpya sugrīvanumanmukhaiḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 9.2 asmatprītyai janakatanayājīvitārthaṃ ca gacchann ekaṃ rakṣaḥpadam iti sakhe doṣaleśaṃ sahethāḥ //
Kathāsaritsāgara
KSS, 1, 7, 35.2 yakṣarakṣaḥpiśācānāṃ tena hṛṣyantyamī niśi //
KSS, 3, 4, 284.1 prabuddhā vīkṣya patitaṃ rakṣobāhuṃ nṛpātmajā /
KSS, 3, 4, 382.1 rakṣo'dhirūḍhaśca tataḥ sa pratasthe priyāsakhaḥ /
KSS, 3, 4, 383.1 rakṣodarśanasatrāsaṃ tatra cālokito janaiḥ /
KSS, 3, 4, 388.1 tato rakṣorathārūḍhastāmānīya vaṇiksutām /
KSS, 3, 6, 138.2 sasmāra mantrān rakṣoghnān bhītaḥ sundarako 'tha saḥ //
KSS, 5, 2, 100.2 nṛmāṃsagrāhiṇīṃ sākṣād iva rakṣo'dhidevatām //
KSS, 5, 2, 109.2 sa baṭuḥ pitaraṃ muktvā rakṣobhūtastirodadhe //
KSS, 5, 2, 208.1 rakṣo'dhipasutāṃ tatra nāmnā vidyutprabhāṃ sa tām /
KSS, 5, 2, 223.2 rakṣaḥkoṣaśriyo hastāllīlāmbujam ivāhṛtam //
KSS, 5, 2, 251.1 sa tad buddhvaiva kupitastatra rakṣaḥpatiḥ svayam /
KSS, 5, 2, 263.1 tatra cāśokadattastāṃ rakṣaḥpatisutāṃ priyām /
KSS, 5, 2, 274.2 rakṣobhūtastvayā tāvad dṛṣṭo māyāvimohitaḥ //
KSS, 5, 2, 276.1 taiśca nīto nijasyāsmi pārśvaṃ rakṣaḥpateḥ kramāt /
KSS, 5, 2, 277.2 gato rakṣaḥpatistatra saṅgrāme nihato 'ribhiḥ //
KSS, 5, 2, 288.2 rakṣaḥpateḥ puraṃ gatvā prāpto 'yaṃ cānujo mayā //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 13.0 rakṣodānavāstu svabhāvaraudrā iti //
NŚVi zu NāṭŚ, 6, 66.2, 45.0 ayaṃ cātrāśayaḥ rakṣodānavoddhatamanuṣyā uddīpanahetubhir vināpi ceṣṭitamātraṃ yadapi kurvate narmagoṣṭhyādyapi ca tatra tāḍanādi pradhānam //
Rājanighaṇṭu
RājNigh, Pipp., 72.2 śūlagulmādirakṣoghnam ugravīryaṃ ca rāmaṭham //
RājNigh, Prabh, 104.1 vānīras tiktaśiśiro rakṣoghno vraṇaśodhanaḥ /
Skandapurāṇa
SkPur, 18, 25.2 pitaraṃ tapasā mantrairīje rakṣaḥkratau tadā //
SkPur, 19, 1.2 evaṃ tava pitā vyāsa rakṣaḥsattraṃ samāharat /
Tantrāloka
TĀ, 8, 119.2 vyāptaḥ piśācarakṣogandharvāṇāṃ sayakṣāṇām //
Vetālapañcaviṃśatikā
VetPV, Intro, 45.1 dhūmāndhakāramalinaṃ rakṣorāvābhigarjitam /
Ānandakanda
ĀK, 2, 8, 2.1 teṣu rakṣoviṣavyālavyādhidoṣaharāṇi ca /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 27.1 snigdhoṣṇaḥ karṇakaṇṭhākṣirogarakṣoharaḥ smṛtaḥ /
BhPr, 6, Karpūrādivarga, 47.2 rakṣoghnaḥ svedadaurgandhyayūkākaṇḍūvraṇapraṇut //
BhPr, 6, Karpūrādivarga, 98.2 jvarāsṛgbhūtarakṣoghnī kuṣṭhakāsavināśinī //
BhPr, 6, Karpūrādivarga, 111.1 medhāśukrakaraṃ rucyaṃ rakṣoghnaṃ jvarajantujit /
BhPr, 6, Karpūrādivarga, 113.2 rakṣo'śrīsvedamedo'srajvaragandhaviṣavraṇān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 14.2 yakṣarakṣaḥpiśācāśca anye vaimānikā gaṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 27.2 brahmarakṣovadhājjātā mama hatyā maheśvara /
SkPur (Rkh), Revākhaṇḍa, 84, 14.2 tasya vai tapyamānasya rakṣovadhakṛtaṃ tamaḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 21.2 sa ca vadhyo mayā duṣṭo rakṣorūpī tapodhanaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 15.1 yadā kanyāṃ hare rakṣaḥśāpāntaste bhaviṣyati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 2, 18.0 rakṣovidyā vedaḥ so 'yam iti rakṣovidyāṃ nigadet //
ŚāṅkhŚS, 16, 2, 18.0 rakṣovidyā vedaḥ so 'yam iti rakṣovidyāṃ nigadet //