Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 24, 7.1 abudhne rājā varuṇo vanasyordhvaṃ stūpaṃ dadate pūtadakṣaḥ /
ṚV, 1, 29, 6.1 patāti kuṇḍṛṇācyā dūraṃ vāto vanād adhi /
ṚV, 1, 54, 1.2 akrandayo nadyo roruvad vanā kathā na kṣoṇīr bhiyasā sam ārata //
ṚV, 1, 54, 5.1 ni yad vṛṇakṣi śvasanasya mūrdhani śuṣṇasya cid vrandino roruvad vanā /
ṚV, 1, 55, 4.1 sa id vane namasyubhir vacasyate cāru janeṣu prabruvāṇa indriyam /
ṚV, 1, 58, 5.1 tapurjambho vana ā vātacodito yūthe na sāhvāṁ ava vāti vaṃsagaḥ /
ṚV, 1, 64, 7.2 mṛgā iva hastinaḥ khādathā vanā yad āruṇīṣu taviṣīr ayugdhvam //
ṚV, 1, 65, 7.1 jāmiḥ sindhūnām bhrāteva svasrām ibhyān na rājā vanāny atti //
ṚV, 1, 65, 8.1 yad vātajūto vanā vy asthād agnir ha dāti romā pṛthivyāḥ //
ṚV, 1, 66, 2.1 takvā na bhūrṇir vanā siṣakti payo na dhenuḥ śucir vibhāvā //
ṚV, 1, 67, 1.1 vaneṣu jāyur marteṣu mitro vṛṇīte śruṣṭiṃ rājevājuryam //
ṚV, 1, 70, 3.1 garbho yo apāṃ garbho vanānāṃ garbhaś ca sthātāṃ garbhaś carathām //
ṚV, 1, 70, 9.1 goṣu praśastiṃ vaneṣu dhiṣe bharanta viśve baliṃ svar ṇaḥ //
ṚV, 1, 88, 3.1 śriye kaṃ vo adhi tanūṣu vāśīr medhā vanā na kṛṇavanta ūrdhvā /
ṚV, 1, 103, 5.2 sa gā avindat so avindad aśvān sa oṣadhīḥ so apaḥ sa vanāni //
ṚV, 1, 127, 3.2 vīᄆu cid yasya samṛtau śruvad vaneva yat sthiram /
ṚV, 1, 127, 4.2 pra yaḥ purūṇi gāhate takṣad vaneva śociṣā /
ṚV, 1, 128, 3.2 śataṃ cakṣāṇo akṣabhir devo vaneṣu turvaṇiḥ /
ṚV, 1, 143, 5.2 agnir jambhais tigitair atti bharvati yodho na śatrūn sa vanā ny ṛñjate //
ṚV, 1, 148, 4.1 purūṇi dasmo ni riṇāti jambhair ād rocate vana ā vibhāvā /
ṚV, 1, 171, 3.2 ūrdhvā naḥ santu komyā vanāny ahāni viśvā maruto jigīṣā //
ṚV, 2, 1, 1.2 tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ //
ṚV, 2, 4, 6.1 ā yo vanā tātṛṣāṇo na bhāti vār ṇa pathā rathyeva svānīt /
ṚV, 2, 14, 9.1 adhvaryavaḥ kartanā śruṣṭim asmai vane nipūtaṃ vana un nayadhvam /
ṚV, 2, 14, 9.1 adhvaryavaḥ kartanā śruṣṭim asmai vane nipūtaṃ vana un nayadhvam /
ṚV, 2, 38, 7.2 vanāni vibhyo nakir asya tāni vratā devasya savitur minanti //
ṚV, 3, 1, 13.1 apāṃ garbhaṃ darśatam oṣadhīnāṃ vanā jajāna subhagā virūpam /
ṚV, 3, 6, 7.2 apo yad agna uśadhag vaneṣu hotur mandrasya panayanta devāḥ //
ṚV, 3, 9, 2.1 kāyamāno vanā tvaṃ yan mātṝr ajagann apaḥ /
ṚV, 3, 23, 1.2 jūryatsv agnir ajaro vaneṣv atrā dadhe amṛtaṃ jātavedāḥ //
ṚV, 3, 29, 6.1 yadī manthanti bāhubhir vi rocate 'śvo na vājy aruṣo vaneṣv ā /
ṚV, 3, 34, 3.2 ahan vyaṃsam uśadhag vaneṣv āvir dhenā akṛṇod rāmyāṇām //
ṚV, 3, 51, 5.2 indrāya dyāva oṣadhīr utāpo rayiṃ rakṣanti jīrayo vanāni //
ṚV, 3, 55, 4.1 samāno rājā vibhṛtaḥ purutrā śaye śayāsu prayuto vanānu /
ṚV, 4, 7, 1.2 yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśe viśe //
ṚV, 4, 7, 6.1 taṃ śaśvatīṣu mātṛṣu vana ā vītam aśritam /
ṚV, 5, 1, 5.1 janiṣṭa hi jenyo agre ahnāṃ hito hiteṣv aruṣo vaneṣu /
ṚV, 5, 9, 4.2 purū yo dagdhāsi vanāgne paśur na yavase //
ṚV, 5, 11, 6.1 tvām agne aṅgiraso guhā hitam anv avindañchiśriyāṇaṃ vane vane /
ṚV, 5, 11, 6.1 tvām agne aṅgiraso guhā hitam anv avindañchiśriyāṇaṃ vane vane /
ṚV, 5, 41, 10.2 gṛṇīte agnir etarī na śūṣaiḥ śociṣkeśo ni riṇāti vanā //
ṚV, 5, 41, 11.2 āpa oṣadhīr uta no 'vantu dyaur vanā girayo vṛkṣakeśāḥ //
ṚV, 5, 57, 3.1 dhūnutha dyām parvatān dāśuṣe vasu ni vo vanā jihate yāmano bhiyā /
ṚV, 5, 58, 6.2 kṣodanta āpo riṇate vanāny avosriyo vṛṣabhaḥ krandatu dyauḥ //
ṚV, 5, 60, 2.2 vanā cid ugrā jihate ni vo bhiyā pṛthivī cid rejate parvataś cit //
ṚV, 5, 78, 8.1 yathā vāto yathā vanaṃ yathā samudra ejati /
ṚV, 5, 85, 2.1 vaneṣu vy antarikṣaṃ tatāna vājam arvatsu paya usriyāsu /
ṚV, 6, 2, 9.2 dhāmā ha yat te ajara vanā vṛścanti śikvasaḥ //
ṚV, 6, 6, 1.2 vṛścadvanaṃ kṛṣṇayāmaṃ ruśantaṃ vītī hotāraṃ divyaṃ jigāti //
ṚV, 6, 6, 3.2 tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujantaḥ //
ṚV, 6, 6, 5.2 śūrasyeva prasitiḥ kṣātir agner durvartur bhīmo dayate vanāni //
ṚV, 6, 18, 10.1 agnir na śuṣkaṃ vanam indra hetī rakṣo ni dhakṣy aśanir na bhīmā /
ṚV, 6, 31, 2.2 dyāvākṣāmā parvatāso vanāni viśvaṃ dṛᄆham bhayate ajmann ā te //
ṚV, 6, 33, 3.2 vadhīr vaneva sudhitebhir atkair ā pṛtsu darṣi nṛṇāṃ nṛtama //
ṚV, 6, 39, 5.2 apa oṣadhīr aviṣā vanāni gā arvato nṝn ṛcase rirīhi //
ṚV, 6, 48, 5.1 yam āpo adrayo vanā garbham ṛtasya piprati /
ṚV, 6, 60, 10.1 tam īᄆiṣva yo arciṣā vanā viśvā pariṣvajat /
ṚV, 7, 1, 19.2 mā naḥ kṣudhe mā rakṣasa ṛtāvo mā no dame mā vana ā juhūrthāḥ //
ṚV, 7, 4, 2.2 saṃ yo vanā yuvate śucidan bhūri cid annā sam id atti sadyaḥ //
ṚV, 7, 7, 2.2 ā sānu śuṣmair nadayan pṛthivyā jambhebhir viśvam uśadhag vanāni //
ṚV, 7, 104, 21.2 abhīd u śakraḥ paraśur yathā vanam pātreva bhindan sata eti rakṣasaḥ //
ṚV, 8, 1, 13.2 vanāni na prajahitāny adrivo duroṣāso amanmahi //
ṚV, 8, 12, 9.2 agnir vaneva sāsahiḥ pra vāvṛdhe //
ṚV, 8, 34, 18.2 tiṣṭhaṃ vanasya madhya ā //
ṚV, 8, 35, 7.1 hāridraveva patatho vaned upa somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 40, 1.2 yena dṛᄆhā samatsv ā vīᄆu cit sāhiṣīmahy agnir vaneva vāta in nabhantām anyake same //
ṚV, 8, 43, 3.2 dadbhir vanāni bapsati //
ṚV, 8, 43, 8.2 agnir vaneṣu rocate //
ṚV, 8, 60, 15.1 śeṣe vaneṣu mātroḥ saṃ tvā martāsa indhate /
ṚV, 8, 72, 4.1 jāmy atītape dhanur vayodhā aruhad vanam /
ṚV, 9, 6, 5.2 vane krīᄆantam atyavim //
ṚV, 9, 7, 3.1 pra yujo vāco agriyo vṛṣāva cakradad vane /
ṚV, 9, 7, 6.1 avyo vāre pari priyo harir vaneṣu sīdati /
ṚV, 9, 27, 3.2 somo vaneṣu viśvavit //
ṚV, 9, 33, 1.2 vanāni mahiṣā iva //
ṚV, 9, 45, 5.1 sam ī sakhāyo asvaran vane krīᄆantam atyavim /
ṚV, 9, 62, 8.2 sīdan yonā vaneṣv ā //
ṚV, 9, 64, 2.1 vṛṣṇas te vṛṣṇyaṃ śavo vṛṣā vanaṃ vṛṣā madaḥ /
ṚV, 9, 66, 9.2 rebho yad ajyase vane //
ṚV, 9, 74, 1.1 śiśur na jāto 'va cakradad vane svar yad vājy aruṣaḥ siṣāsati /
ṚV, 9, 78, 2.1 indrāya soma pari ṣicyase nṛbhir nṛcakṣā ūrmiḥ kavir ajyase vane /
ṚV, 9, 86, 31.1 pra rebha ety ati vāram avyayaṃ vṛṣā vaneṣv ava cakradaddhariḥ /
ṚV, 9, 88, 2.2 ād īṃ viśvā nahuṣyāṇi jātā svarṣātā vana ūrdhvā navanta //
ṚV, 9, 88, 5.1 agnir na yo vana ā sṛjyamāno vṛthā pājāṃsi kṛṇute nadīṣu /
ṚV, 9, 89, 1.2 sahasradhāro asadan ny asme mātur upasthe vana ā ca somaḥ //
ṚV, 9, 90, 2.2 vanā vasāno varuṇo na sindhūn vi ratnadhā dayate vāryāṇi //
ṚV, 9, 92, 6.2 somaḥ punānaḥ kalaśāṁ ayāsīt sīdan mṛgo na mahiṣo vaneṣu //
ṚV, 9, 95, 1.1 kanikranti harir ā sṛjyamānaḥ sīdan vanasya jaṭhare punānaḥ /
ṚV, 9, 96, 6.2 śyeno gṛdhrāṇāṃ svadhitir vanānāṃ somaḥ pavitram aty eti rebhan //
ṚV, 9, 96, 23.2 sīdan vaneṣu śakuno na patvā somaḥ punānaḥ kalaśeṣu sattā //
ṚV, 9, 106, 11.1 dhībhir hinvanti vājinaṃ vane krīᄆantam atyavim /
ṚV, 9, 107, 10.2 jano na puri camvor viśaddhariḥ sado vaneṣu dadhiṣe //
ṚV, 9, 107, 18.2 apo vasānaḥ pari gobhir uttaraḥ sīdan vaneṣv avyata //
ṚV, 9, 107, 22.1 mṛjāno vāre pavamāno avyaye vṛṣāva cakrado vane /
ṚV, 10, 4, 5.1 kūcij jāyate sanayāsu navyo vane tasthau palito dhūmaketuḥ /
ṚV, 10, 23, 2.1 harī nv asya yā vane vide vasv indro maghair maghavā vṛtrahā bhuvat /
ṚV, 10, 23, 4.2 ava veti sukṣayaṃ sute madhūd id dhūnoti vāto yathā vanam //
ṚV, 10, 28, 8.1 devāsa āyan paraśūṃr abibhran vanā vṛścanto abhi viḍbhir āyan /
ṚV, 10, 29, 1.1 vane na vā yo ny adhāyi cākañ chucir vāṃ stomo bhuraṇāv ajīgaḥ /
ṚV, 10, 31, 7.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ /
ṚV, 10, 31, 9.2 mitro yatra varuṇo ajyamāno 'gnir vane na vy asṛṣṭa śokam //
ṚV, 10, 68, 10.1 himeva parṇā muṣitā vanāni bṛhaspatinākṛpayad valo gāḥ /
ṚV, 10, 79, 2.1 guhā śiro nihitam ṛdhag akṣī asinvann atti jihvayā vanāni /
ṚV, 10, 81, 4.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ /
ṚV, 10, 89, 5.2 somo viśvāny atasā vanāni nārvāg indram pratimānāni debhuḥ //
ṚV, 10, 89, 7.1 jaghāna vṛtraṃ svadhitir vaneva ruroja puro aradan na sindhūn /
ṚV, 10, 89, 13.1 anv aha māsā anv id vanāny anv oṣadhīr anu parvatāsaḥ /
ṚV, 10, 91, 2.1 sa darśataśrīr atithir gṛhe gṛhe vane vane śiśriye takvavīr iva /
ṚV, 10, 91, 2.1 sa darśataśrīr atithir gṛhe gṛhe vane vane śiśriye takvavīr iva /
ṚV, 10, 91, 5.2 yad oṣadhīr abhisṛṣṭo vanāni ca pari svayaṃ cinuṣe annam āsye //
ṚV, 10, 101, 11.2 vanaspatiṃ vana āsthāpayadhvaṃ ni ṣū dadhidhvam akhananta utsam //
ṚV, 10, 115, 2.1 agnir ha nāma dhāyi dann apastamaḥ saṃ yo vanā yuvate bhasmanā datā /