Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Sūryaśatakaṭīkā
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 28, 12.0 vaneṣu citraṃ vibhvaṃ viśe viśa ity abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
Atharvaveda (Paippalāda)
AVP, 1, 73, 2.1 yas te apsu mahimā yo vaneṣu ya oṣadhīṣu paśuṣv apsv antaḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 31, 5.1 ye krimayaḥ parvateṣu vaneṣv oṣadhīṣu paśuṣv apsv antaḥ /
AVŚ, 18, 2, 36.2 vaneṣu śuṣmo astu te pṛthivyām astu yaddharaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 7, 12, 16.0 imāṃ dhiyaṃ śikṣamāṇasya deva vaneṣu vyantarikṣaṃ tatāneti triṣṭubhau vāruṇyāvanvāha //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 8.1 ye vaneṣv iti mahāvanaṃ mahāvṛkṣaṃ dṛṣṭvā //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 5.1 vaneṣu vy antarikṣaṃ tatāna vājam arvatsu payo aghnyāsu /
MS, 1, 5, 1, 6.2 yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśe viśe //
MS, 1, 5, 5, 24.0 vaneṣu citraṃ vibhvaṃ viśe viśā ity eṣa hīdaṃ sarvaṃ vibhūr jagatyopāsthita //
MS, 2, 7, 3, 11.1 janiṣva hi jenyo agre ahnāṃ hito hiteṣv aruṣo vaneṣu /
Taittirīyasaṃhitā
TS, 1, 5, 5, 4.2 yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhuvaṃ viśe viśe //
TS, 6, 1, 11, 21.0 vaneṣu vy antarikṣaṃ tatānety āha //
TS, 6, 1, 11, 22.0 vaneṣu hi vy antarikṣaṃ tatāna //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 15.2 yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśe viśe //
VSM, 4, 31.1 vaneṣu vy antarikṣaṃ tatāna vājam arvatsu paya usriyāsu /
Ṛgveda
ṚV, 1, 67, 1.1 vaneṣu jāyur marteṣu mitro vṛṇīte śruṣṭiṃ rājevājuryam //
ṚV, 1, 70, 9.1 goṣu praśastiṃ vaneṣu dhiṣe bharanta viśve baliṃ svar ṇaḥ //
ṚV, 1, 128, 3.2 śataṃ cakṣāṇo akṣabhir devo vaneṣu turvaṇiḥ /
ṚV, 3, 6, 7.2 apo yad agna uśadhag vaneṣu hotur mandrasya panayanta devāḥ //
ṚV, 3, 23, 1.2 jūryatsv agnir ajaro vaneṣv atrā dadhe amṛtaṃ jātavedāḥ //
ṚV, 3, 29, 6.1 yadī manthanti bāhubhir vi rocate 'śvo na vājy aruṣo vaneṣv ā /
ṚV, 3, 34, 3.2 ahan vyaṃsam uśadhag vaneṣv āvir dhenā akṛṇod rāmyāṇām //
ṚV, 4, 7, 1.2 yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśe viśe //
ṚV, 5, 1, 5.1 janiṣṭa hi jenyo agre ahnāṃ hito hiteṣv aruṣo vaneṣu /
ṚV, 5, 85, 2.1 vaneṣu vy antarikṣaṃ tatāna vājam arvatsu paya usriyāsu /
ṚV, 8, 43, 8.2 agnir vaneṣu rocate //
ṚV, 8, 60, 15.1 śeṣe vaneṣu mātroḥ saṃ tvā martāsa indhate /
ṚV, 9, 7, 6.1 avyo vāre pari priyo harir vaneṣu sīdati /
ṚV, 9, 27, 3.2 somo vaneṣu viśvavit //
ṚV, 9, 62, 8.2 sīdan yonā vaneṣv ā //
ṚV, 9, 86, 31.1 pra rebha ety ati vāram avyayaṃ vṛṣā vaneṣv ava cakradaddhariḥ /
ṚV, 9, 92, 6.2 somaḥ punānaḥ kalaśāṁ ayāsīt sīdan mṛgo na mahiṣo vaneṣu //
ṚV, 9, 96, 23.2 sīdan vaneṣu śakuno na patvā somaḥ punānaḥ kalaśeṣu sattā //
ṚV, 9, 107, 10.2 jano na puri camvor viśaddhariḥ sado vaneṣu dadhiṣe //
ṚV, 9, 107, 18.2 apo vasānaḥ pari gobhir uttaraḥ sīdan vaneṣv avyata //
Ṛgvedakhilāni
ṚVKh, 4, 2, 10.1 durgeṣu viṣameṣu tvaṃ saṃgrāmeṣu vaneṣu ca /
Aṣṭasāhasrikā
ASāh, 10, 11.10 pallaveṣu prādurbhūteṣvāttamanaskā bhavanti jāmbūdvīpakā manuṣyāḥ tāni pūrvanimittāni vaneṣu dṛṣṭvā nacirādvanapuṣpāṇi ca phalāni ca prādurbhaviṣyanti /
Carakasaṃhitā
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Mahābhārata
MBh, 1, 40, 10.1 saraḥsu phulleṣu vaneṣu caiva ha prasannacetā vijahāra vīryavān /
MBh, 1, 92, 24.29 sa vaneṣu ca ramyeṣu śailaprasravaṇeṣu ca /
MBh, 1, 92, 24.31 sa vaneṣu vāraṇyeṣu śailaprasravaṇeṣu ca //
MBh, 1, 93, 12.2 remire ramaṇīyeṣu parvateṣu vaneṣu ca //
MBh, 1, 106, 8.2 uvāsa giripṛṣṭheṣu mahāśālavaneṣu ca //
MBh, 1, 143, 25.2 pattaneṣu ca ramyeṣu mahāśālavaneṣu ca //
MBh, 2, 70, 16.1 kathaṃ vatsyatha durgeṣu vaneṣv ṛddhivinākṛtāḥ /
MBh, 3, 24, 13.2 ādāsyate vāsam imaṃ niruṣya vaneṣu rājā dviṣatāṃ yaśāṃsi //
MBh, 3, 26, 1.3 vijahrur indrapratimāḥ śiveṣu sarasvatīśālavaneṣu teṣu //
MBh, 3, 26, 10.2 vihāya bhogān acarad vaneṣu neśe balasyeti cared adharmam //
MBh, 3, 54, 37.1 punaśca ramaṇīyeṣu vaneṣūpavaneṣu ca /
MBh, 3, 113, 2.2 sukhācca lokācca nipātayanti tānyugrakarmāṇi munīn vaneṣu //
MBh, 3, 156, 9.2 vaneṣvapi vasan kaccid dharmam evānuvartase //
MBh, 3, 173, 2.2 vaneṣu teṣveva tu te narendrāḥ sahārjunenendrasamena vīrāḥ /
MBh, 3, 173, 5.2 pūrvāśca ṣaṭ tā daśa pāṇḍavānāṃ śivā babhūvur vasatāṃ vaneṣu //
MBh, 3, 180, 14.1 tataḥ samastāni kirīṭamālī vaneṣu vṛttāni gadāgrajāya /
MBh, 5, 27, 16.2 nivasadhvaṃ varṣapūgān vaneṣu duḥkhaṃ vāsaṃ pāṇḍavā dharmahetoḥ //
MBh, 5, 27, 20.2 niruṣya kasmād varṣapūgān vaneṣu yuyutsase pāṇḍava hīnakālam //
MBh, 5, 30, 8.1 svādhyāyino brāhmaṇā bhikṣavaśca tapasvino ye ca nityā vaneṣu /
MBh, 5, 47, 21.1 sukhocito duḥkhaśayyāṃ vaneṣu dīrghaṃ kālaṃ nakulo yām aśeta /
MBh, 5, 116, 18.2 udyāneṣu vicitreṣu vaneṣūpavaneṣu ca //
MBh, 5, 118, 10.1 vaneṣu mṛgarājeṣu siṃhaviproṣiteṣu ca /
MBh, 6, 19, 42.2 sarvaṃ jhaṇajhaṇībhūtam āsīt tālavaneṣviva //
MBh, 7, 72, 27.1 yathā śyenasya patanaṃ vaneṣvāmiṣagṛddhinaḥ /
MBh, 8, 30, 24.1 śamīpīlukarīrāṇāṃ vaneṣu sukhavartmasu /
MBh, 9, 16, 15.1 tau ceratur vyāghraśiśuprakāśau mahāvaneṣvāmiṣagṛddhināviva /
MBh, 12, 26, 8.2 kālena padmotpalavajjalaṃ ca kālena puṣyanti nagā vaneṣu //
MBh, 12, 309, 82.1 tapovaneṣu ye jātāstatraiva nidhanaṃ gatāḥ /
MBh, 12, 313, 20.3 kim avaśyaṃ nivastavyam āśrameṣu vaneṣu ca //
MBh, 13, 11, 15.1 śaileṣu goṣṭheṣu tathā vaneṣu saraḥsu phullotpalapaṅkajeṣu /
MBh, 13, 72, 47.1 yastvetenaiva vidhinā gāṃ vaneṣvanugacchati /
MBh, 14, 15, 3.2 tau vaneṣu vicitreṣu parvatānāṃ ca sānuṣu //
MBh, 15, 22, 23.2 kathaṃ vatsyasi śūnyeṣu vaneṣv amba prasīda me //
Manusmṛti
ManuS, 6, 33.1 vaneṣu ca vihṛtyaivaṃ tṛtīyaṃ bhāgam āyuṣaḥ /
Rāmāyaṇa
Rām, Ay, 24, 10.2 saha raṃsye tvayā vīra vaneṣu madhugandhiṣu //
Rām, Ay, 54, 9.2 tathaiva ramate sītā nirjaneṣu vaneṣv api //
Rām, Ār, 8, 22.1 kṣatriyāṇāṃ tu vīrāṇāṃ vaneṣu niyatātmanām /
Rām, Ār, 45, 26.1 tatra sīte mayā sārdhaṃ vaneṣu vicariṣyasi /
Rām, Ki, 1, 9.2 ṣaṭpadair anukūjadbhir vaneṣu madhugandhiṣu //
Rām, Ki, 11, 6.1 bahavaḥ sāravantaś ca vaneṣu vividhā drumāḥ /
Rām, Ki, 20, 8.1 yāny asmābhis tvayā sārdhaṃ vaneṣu madhugandhiṣu /
Rām, Ki, 24, 38.2 tataḥ krīḍāmahe sarvā vaneṣu madirotkaṭāḥ //
Rām, Ki, 27, 32.1 mattā gajendrā muditā gavendrā vaneṣu viśrāntatarā mṛgendrāḥ /
Rām, Ki, 36, 8.1 vaneṣu ca suramyeṣu sugandhiṣu mahatsu ca /
Rām, Ki, 36, 18.1 te samudreṣu giriṣu vaneṣu ca saritsu ca /
Rām, Ki, 38, 37.1 yathā sukhaṃ parvatanirjhareṣu vaneṣu sarveṣu ca vānarendrāḥ /
Rām, Ki, 39, 18.2 mārgadhvaṃ giridurgeṣu vaneṣu ca nadīṣu ca //
Rām, Ki, 39, 30.2 eteṣāṃ giridurgeṣu prapāteṣu vaneṣu ca //
Rām, Ki, 39, 56.1 śailasya tasya kuñjeṣu kandareṣu vaneṣu ca /
Rām, Ki, 39, 59.1 śaileṣu teṣu sarveṣu kandareṣu vaneṣu ca /
Rām, Ki, 41, 9.2 kapayo vihariṣyanti nārikelavaneṣu ca //
Rām, Ki, 42, 13.1 lodhrapadmakaṣaṇḍeṣu devadāruvaneṣu ca /
Rām, Ki, 44, 14.1 bhūtale sāgare vāpi śaileṣu ca vaneṣu ca /
Rām, Su, 11, 34.1 na vaneṣu na śaileṣu na nirodheṣu vā punaḥ /
Rām, Su, 51, 7.2 śuṣkam indhanam āsādya vaneṣviva hutāśanaḥ //
Rām, Yu, 4, 10.1 nimneṣu vanadurgeṣu vaneṣu ca vanaukasaḥ /
Rām, Yu, 16, 11.2 samudrasya ca tīreṣu vaneṣūpavaneṣu ca //
Rām, Yu, 22, 33.1 sāgarasya ca tīreṣu śaileṣu ca vaneṣu ca /
Rām, Yu, 105, 19.1 dikṣu sarvāsu gagane parvateṣu vaneṣu ca /
Rām, Utt, 42, 13.2 catvarāpaṇarathyāsu vaneṣūpavaneṣu ca //
Daśakumāracarita
DKCar, 1, 2, 13.2 tadanu tadanucarāḥ kalyena sākalye rājakumāramanavalokayanto viṣaṇṇahṛdayāsteṣu teṣu vaneṣu samyag anviṣyānavekṣamāṇā etadanveṣaṇamanīṣayā deśāntaraṃ cariṣṇavo 'tisahiṣṇavo niścitapunaḥsaṃketasthānāḥ parasparaṃ viyujya yayuḥ //
Kirātārjunīya
Kir, 1, 40.2 niṣīdatas tau caraṇau vaneṣu te mṛgadvijālūnaśikheṣu barhiṣām //
Kir, 4, 13.1 gatān paśūnāṃ sahajanmabandhutāṃ gṛhāśrayaṃ prema vaneṣu bibhrataḥ /
Kir, 6, 36.2 caratas tapas tava vaneṣu sadā na vayaṃ nirūpayitum asya gatim //
Kir, 7, 37.1 śrīmadbhir niyamitakandharāparāntaiḥ saṃsaktair aguruvaneṣu sāṅgahāram /
Kir, 10, 31.2 kvaṇadalikulanūpurā nirāse nalinavaneṣu padaṃ vasantalakṣmīḥ //
Kir, 13, 26.1 paramāstraparigrahorutejaḥ sphuradulkākṛti vikṣipan vaneṣu /
Kūrmapurāṇa
KūPur, 2, 26, 55.2 dattvā cākṣayamāpnoti nadīṣu ca vaneṣu ca //
Liṅgapurāṇa
LiPur, 1, 49, 38.1 yatra krīḍanti munayaḥ parvateṣu vaneṣu ca /
LiPur, 1, 49, 44.2 teṣu teṣu girīndreṣu guhāsu ca vaneṣu ca //
LiPur, 1, 49, 48.2 teṣu teṣu ca sarveṣu parvateṣu vaneṣu ca //
LiPur, 1, 49, 69.1 evaṃ saṃkṣepataḥ proktā vaneṣu vanavāsinaḥ /
LiPur, 1, 51, 31.1 pratidvīpe muniśreṣṭhāḥ parvateṣu vaneṣu ca /
LiPur, 1, 52, 49.1 nandinā ca gaṇaiścaiva varṣeṣu ca vaneṣu ca /
LiPur, 1, 87, 20.2 saptadvīpeṣu sarveṣu parvateṣu vaneṣu ca //
Matsyapurāṇa
MPur, 131, 7.2 ārāmeṣu sacūteṣu tapodhanavaneṣu ca //
MPur, 132, 1.3 lokeṣūtsādyamāneṣu tapodhanavaneṣu ca //
MPur, 140, 58.1 prāsādāgreṣu ramyeṣu vaneṣūpavaneṣu ca /
MPur, 154, 499.2 purodyāneṣu ramyeṣu vivikteṣu vaneṣu ca //
Nāradasmṛti
NāSmṛ, 2, 12, 63.1 nadīnāṃ saṃgame tīrtheṣv ārāmeṣu vaneṣu ca /
Tantrākhyāyikā
TAkhy, 2, 11.1 tata ārabhya keṣu deśāntareṣu tapovaneṣu vā paribhrānta iti //
Viṣṇupurāṇa
ViPur, 4, 6, 48.1 tayā saha sa cāvanipatir alakāyāṃ caitrarathādivaneṣvamalapadmakhaṇḍeṣu mānasādisaraḥsvatiramaṇīyeṣu ramamāṇa ekaṣaṣṭivarṣāṇyanudinapravardhamānapramodo 'nayat //
Viṣṇusmṛti
ViSmṛ, 3, 16.1 ākaraśulkataranāgavaneṣvāptān niyuñjīta //
ViSmṛ, 85, 64.1 vaneṣu //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 26.1 bahutara iva jātaḥ śālmalīnāṃ vaneṣu sphurati kanakagauraḥ koṭareṣu drumāṇām /
Bhāgavatapurāṇa
BhāgPur, 4, 26, 5.2 nyahananniśitairbāṇairvaneṣu vanagocarān //
Bhāratamañjarī
BhāMañj, 1, 568.1 tapovaneṣu munibhiḥ kṛtarājyocitavrataiḥ /
BhāMañj, 7, 192.1 śiraḥphaloccayaṃ cakre rājacūtavaneṣu saḥ /
BhāMañj, 13, 442.1 āsane copaviṣṭo 'tha tayā pīluvaneṣu saḥ /
BhāMañj, 13, 1314.2 vaneṣu munipuṇyeṣu yajñeṣu ca vasāmyaham //
Garuḍapurāṇa
GarPur, 1, 75, 1.2 vāyurnakhāndaityapatergṛhītvā cikṣepa satpadmavaneṣu hṛṣṭaḥ /
GarPur, 1, 89, 5.2 tatra sthitaściraṃ kālaṃ vaneṣu niyamasthitaḥ /
Gītagovinda
GītGov, 8, 14.1 bhramati bhavān abalākavalāya vaneṣu kim atra vicitram /
Kathāsaritsāgara
KSS, 3, 5, 109.2 tadgajendraghaṭā velāvaneṣu dalaśo yayuḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 4.0 yato lakṣmīṃ sadaiva kamalavaneṣu kṛtasaṃnidhānāmākraṣṭumiva //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 69.1 tapovaneṣu tīrtheṣu nadīprasravaṇeṣu vā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 6, 3.0 imāṃ dhiyaṃ śikṣamāṇasya vaneṣu vyantarikṣaṃ soma yāsta iti catasro 'nusaṃyann antareṇa vartmanī //