Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Toḍalatantra
Haribhaktivilāsa
Mugdhāvabodhinī
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 30, 27.0 taṃ yady upa vā dhāveyur abhayaṃ veccherann evā vandasva varuṇam bṛhantam ity etayā paridadhyāt //
AB, 6, 10, 2.0 mitraṃ vayaṃ havāmaha iti maitrāvaruṇo yajati varuṇaṃ somapītaya iti yad vai kiṃca pītavat padaṃ tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 15, 6.0 iyam indraṃ varuṇam aṣṭa me gīr iti maitrāvaruṇasya bṛhaspatir naḥ pari pātu paścād iti brāhmaṇācchaṃsina ubhā jigyathur ity achāvākasya //
AB, 7, 14, 1.0 athainam uvāca varuṇaṃ rājānam upadhāva putro me jāyatāṃ tena tvā yajā iti //
AB, 7, 14, 2.0 tatheti sa varuṇaṃ rājānam upasasāra putro me jāyatāṃ tena tvā yajā iti tatheti tasya ha putro jajñe rohito nāma //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
AB, 7, 16, 6.0 taṃ savitovāca varuṇāya vai rājñe niyukto 'si tam evopadhāveti sa varuṇaṃ rājānam upasasārāta uttarābhir ekatriṃśatā //
AB, 8, 7, 3.0 yābhir indram abhyaṣiñcat prajāpatiḥ somaṃ rājānaṃ varuṇaṃ yamam manum tābhir adbhir abhiṣiñcāmi tvām ahaṃ rājñāṃ tvam adhirājo bhaveha //
Atharvaprāyaścittāni
AVPr, 4, 1, 18.2 ava yakṣva no varuṇaṃ rarāṇo vīhi mṛḍīkaṃ suhavo na edhi svāheti //
Atharvaveda (Paippalāda)
AVP, 4, 28, 1.1 indraṃ mitraṃ varuṇam agnim ūtaye mārutaṃ śardho aditiṃ havāmahe /
Atharvaveda (Śaunaka)
AVŚ, 1, 3, 3.1 vidmā śarasya pitaraṃ varuṇaṃ śatavṛṣṇyaṃ /
AVŚ, 3, 21, 8.1 hiraṇyapāṇiṃ savitāram indraṃ bṛhaspatiṃ varuṇaṃ mitram agnim /
AVŚ, 4, 40, 3.2 varuṇam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 5, 1, 9.2 aviṃ vṛdhāma śagmiyaṃ sakhāyaṃ varuṇaṃ putram adityā iṣiram /
AVŚ, 7, 25, 1.2 yau patyete apratītau sahobhir viṣṇum agan varuṇaṃ pūrvahūtiḥ //
AVŚ, 7, 25, 2.2 purā devasya dharmaṇā sahobhir viṣṇum agan varuṇaṃ pūrvahūtiḥ //
AVŚ, 9, 10, 28.1 indraṃ mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
AVŚ, 11, 6, 2.1 brūmo rājānaṃ varuṇaṃ mitraṃ viṣṇum atho bhagam /
AVŚ, 18, 1, 54.2 ubhā rājānau svadhayā madantau yamaṃ paśyāsi varuṇaṃ ca devam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 8.1 varuṇam āśritya etat te varuṇa punar eva mām om iti akṣaraṃ dhyāyet //
BaudhDhS, 2, 8, 3.2 hiraṇyaśṛṅgaṃ varuṇaṃ prapadye tīrthaṃ me dehi yācitaḥ /
BaudhDhS, 2, 9, 5.11 oṃ varuṇaṃ tarpayāmi /
Gobhilagṛhyasūtra
GobhGS, 3, 3, 4.0 somaṃ rājānaṃ varuṇam iti ca //
Gopathabrāhmaṇa
GB, 1, 1, 7, 12.0 taṃ varuṇaṃ mṛtyum abhyaśrāmyad abhyatapat samatapat //
GB, 1, 4, 8, 34.0 atha yad avabhṛtham upayanti varuṇam eva tad devaṃ devatāṃ yajante //
GB, 2, 1, 21, 4.0 tāḥ prajāḥ prajāpatiṃ pitaram etyopāvadann upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇam aprīṇāt //
GB, 2, 1, 21, 10.0 teneṣṭvā varuṇam aprīṇāt //
GB, 2, 1, 22, 16.0 atha yad apsu varuṇaṃ yajati sva evainaṃ tad āyatane prīṇāti //
GB, 2, 2, 20, 7.0 varuṇaṃ somapītaya iti //
GB, 2, 6, 6, 37.0 te varuṇaṃ dakṣiṇato 'yojayan madhyato bṛhaspatim uttarato viṣṇum //
Jaiminigṛhyasūtra
JaimGS, 1, 13, 6.0 atha varuṇam upatiṣṭhate tvaṃ varuṇa uta mitra iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 52, 7.1 atha varuṇam abravīt tvam anuvṛṇīṣveti //
Jaiminīyabrāhmaṇa
JB, 1, 42, 10.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 14.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 18.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 22.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 28.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 33.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 43, 2.0 sa ha varuṇam evājagāma //
Kauśikasūtra
KauśS, 5, 5, 3.0 maruto yajate yathā varuṇaṃ juhoti //
KauśS, 13, 35, 3.1 uteyaṃ bhūmir iti trir varuṇam abhiṣṭūya //
Kauṣītakibrāhmaṇa
KauṣB, 5, 3, 8.0 teneṣṭvā varuṇam aprīṇāt //
KauṣB, 5, 5, 23.0 atha yad apsu varuṇaṃ yajati //
KauṣB, 9, 5, 12.0 evā vandasva varuṇaṃ bṛhantam ity āśīrvatyā paridadhāti //
Kāṭhakagṛhyasūtra
KāṭhGS, 19, 7.0 agniṃ somaṃ varuṇaṃ mitram indraṃ bṛhaspatiṃ skandaṃ rudraṃ vātsīputraṃ bhagaṃ bhaganakṣatrāṇi kālīṃ ṣaṣṭhīṃ bhadrakālīṃ pūṣaṇaṃ tvaṣṭāraṃ mahiṣikāṃ ca gandhāhutiṃbhir yajeta //
KāṭhGS, 57, 3.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā tisro devatā yajeta varuṇam agnim aśvināv āśvayujīṃ ca //
Kāṭhakasaṃhitā
KS, 10, 4, 24.0 svenaiva bhāgadheyena varuṇaṃ niravadayate //
KS, 13, 2, 21.0 prajāpatiḥ paśūn sṛṣṭvā varuṇaṃ varam abhyasṛjat //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 5.2 hṛtsu kratuṃ varuṇaṃ dikṣv agniṃ divi sūryam adadhāt somam adrau //
MS, 1, 2, 13, 5.1 evā vandasva varuṇaṃ bṛhantaṃ namasyā dhīram amṛtasya gopām /
MS, 1, 6, 12, 66.0 agnir vai varuṇaṃ brahmacaryam āgacchat pravasantam //
MS, 1, 10, 13, 48.0 parogoṣṭham eva varuṇaṃ niravadayante //
MS, 1, 11, 4, 4.1 somaṃ rājānaṃ varuṇam agnim anvārabhāmahe /
MS, 2, 1, 2, 9.0 saṃvatsaram evāptvāvaruṇaṃ kāmam abhidruhyati //
MS, 2, 3, 3, 5.0 yo vā aśvaṃ pratigṛhṇāti varuṇaṃ sa prasīdati //
MS, 2, 3, 3, 16.0 yaddhi punaḥ pratigṛhṇīyāt punar varuṇaṃ prasīdet //
MS, 2, 5, 6, 21.0 sve vā etad yonau pratyakṣaṃ varuṇam avayajati //
MS, 2, 5, 6, 37.0 saṃvatsaram evāptvāvaruṇaṃ kāmam abhidruhyati //
MS, 2, 7, 13, 19.1 brūmo rājānaṃ varuṇaṃ dhātāram uta pūṣaṇam /
MS, 3, 11, 2, 74.0 svāhendraṃ sutrāmāṇaṃ savitāraṃ varuṇaṃ bhiṣajāṃ patim //
Mānavagṛhyasūtra
MānGS, 1, 11, 13.1 evaṃ pūṣaṇaṃ nu devaṃ varuṇaṃ nu devam //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 10, 8.0 nadyudadhikūpataḍāgeṣu varuṇaṃ yajatyoṣadhivanaspatiṣu somam anādiṣṭadevateṣvagnim //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 10.0 etena kalpena parivettā parivindaś ca somaṃ rājānaṃ varuṇam ity etat //
SVidhB, 3, 6, 1.1 saṃgrāmaṃ yuyutsamānasyodakam abhijuhuyāt somaṃ rājānaṃ varuṇam ity etena /
Taittirīyabrāhmaṇa
TB, 2, 2, 5, 1.1 devā vai varuṇam ayājayan /
Taittirīyasaṃhitā
TS, 2, 1, 2, 1.3 tā varuṇam agacchan /
TS, 2, 1, 2, 1.12 varuṇam //
TS, 2, 1, 9, 1.1 varuṇaṃ suṣuvāṇam annādyaṃ nopānamat /
TS, 2, 1, 9, 1.5 varuṇam eva svena bhāgadheyenopadhāvati sa evāsmā annam prayacchaty annādaḥ //
TS, 2, 1, 9, 3.3 yan maitro bhavati mitreṇaivāsmai varuṇaṃ śamayati /
TS, 2, 1, 11, 1.6 agnim mitraṃ varuṇaṃ sātaye bhagaṃ dyāvāpṛthivī marutaḥ svastaye /
TS, 6, 4, 8, 16.0 varuṇaṃ devā abruvaṃs tvayāṃśabhuvā somaṃ rājānaṃ hanāmeti //
TS, 6, 6, 3, 5.0 sākṣād eva varuṇam avayajate //
TS, 6, 6, 3, 27.0 varuṇaṃ yajati //
TS, 6, 6, 3, 39.0 yathoditam eva varuṇam avayajate //
Taittirīyopaniṣad
TU, 3, 1, 2.1 bhṛgurvai vāruṇiḥ varuṇaṃ pitaramupasasāra /
TU, 3, 2, 1.5 tadvijñāya punareva varuṇaṃ pitaramupasasāra /
TU, 3, 3, 1.5 tadvijñāya punareva varuṇaṃ pitaramupasasāra /
TU, 3, 4, 1.5 tadvijñāya punareva varuṇaṃ pitaramupasasāra /
TU, 3, 5, 1.5 tadvijñāya punareva varuṇaṃ pitaramupasasāra /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 2.0 yathādiśaṃ tannāmādinā digdevatās tarpayatīndraṃ tarpayāmi yamaṃ tarpayāmi varuṇaṃ tarpayāmi kuberaṃ tarpayāmyagniṃ tarpayāmi nirṛtiṃ tarpayāmi vāyuṃ tarpayāmīśānaṃ tarpayāmi //
Vārāhagṛhyasūtra
VārGS, 14, 21.4 varuṇaṃ nu devamiti homau /
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 34.1 upa svajā varuṇam ity audumbarīm anvārabhante //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 13.3 varuṇaṃ nu devaṃ kanyā agnim ayakṣata /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 4, 10.2 tvam brahmāsītītaraḥ pratyāha varuṇo 'si satyaujā iti vīryamevāsminn etaddadhāti varuṇameva satyaujasaṃ karoti //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 18, 3.5 varuṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devo varuṇaḥ preto muñcātu māmutaḥ /
Ṛgveda
ṚV, 1, 2, 7.1 mitraṃ huve pūtadakṣaṃ varuṇaṃ ca riśādasam /
ṚV, 1, 23, 4.1 mitraṃ vayaṃ havāmahe varuṇaṃ somapītaye /
ṚV, 1, 25, 5.1 kadā kṣatraśriyaṃ naram ā varuṇaṃ karāmahe /
ṚV, 1, 89, 3.2 aryamaṇaṃ varuṇaṃ somam aśvinā sarasvatī naḥ subhagā mayas karat //
ṚV, 1, 106, 1.1 indram mitraṃ varuṇam agnim ūtaye mārutaṃ śardho aditiṃ havāmahe /
ṚV, 1, 164, 46.1 indram mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
ṚV, 4, 1, 2.1 sa bhrātaraṃ varuṇam agna ā vavṛtsva devāṁ acchā sumatī yajñavanasaṃ jyeṣṭhaṃ yajñavanasam /
ṚV, 4, 1, 5.2 ava yakṣva no varuṇaṃ rarāṇo vīhi mṛᄆīkaṃ suhavo na edhi //
ṚV, 4, 2, 4.1 aryamaṇaṃ varuṇam mitram eṣām indrāviṣṇū maruto aśvinota /
ṚV, 4, 39, 4.2 svastaye varuṇam mitram agniṃ havāmaha indraṃ vajrabāhum //
ṚV, 4, 41, 8.2 śriye na gāva upa somam asthur indraṃ giro varuṇam me manīṣāḥ //
ṚV, 4, 41, 9.1 imā indraṃ varuṇam me manīṣā agmann upa draviṇam icchamānāḥ /
ṚV, 5, 42, 1.1 pra śantamā varuṇaṃ dīdhitī gīr mitram bhagam aditiṃ nūnam aśyāḥ /
ṚV, 5, 64, 1.1 varuṇaṃ vo riśādasam ṛcā mitraṃ havāmahe /
ṚV, 6, 21, 9.1 protaye varuṇam mitram indram marutaḥ kṛṣvāvase no adya /
ṚV, 6, 48, 14.1 taṃ va indraṃ na sukratuṃ varuṇam iva māyinam /
ṚV, 6, 50, 1.1 huve vo devīm aditiṃ namobhir mṛᄆīkāya varuṇam mitram agnim /
ṚV, 6, 51, 3.1 stuṣa u vo maha ṛtasya gopān aditim mitraṃ varuṇaṃ sujātān /
ṚV, 7, 39, 5.1 āgne giro diva ā pṛthivyā mitraṃ vaha varuṇam indram agnim /
ṚV, 7, 65, 1.1 prati vāṃ sūra udite sūktair mitraṃ huve varuṇam pūtadakṣam /
ṚV, 7, 66, 7.1 prati vāṃ sūra udite mitraṃ gṛṇīṣe varuṇam /
ṚV, 7, 82, 5.2 kṣemeṇa mitro varuṇaṃ duvasyati marudbhir ugraḥ śubham anya īyate //
ṚV, 7, 83, 6.1 yuvāṃ havanta ubhayāsa ājiṣv indraṃ ca vasvo varuṇaṃ ca sātaye /
ṚV, 7, 84, 5.1 iyam indraṃ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā /
ṚV, 7, 85, 3.1 āpaś ciddhi svayaśasaḥ sadassu devīr indraṃ varuṇaṃ devatā dhuḥ /
ṚV, 7, 85, 5.1 iyam indraṃ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā /
ṚV, 7, 93, 7.1 so agna enā namasā samiddho 'cchā mitraṃ varuṇam indraṃ voceḥ /
ṚV, 8, 18, 20.2 mitram īmahe varuṇaṃ svastaye //
ṚV, 8, 42, 2.1 evā vandasva varuṇam bṛhantaṃ namasyā dhīram amṛtasya gopām /
ṚV, 9, 90, 5.1 matsi soma varuṇam matsi mitram matsīndram indo pavamāna viṣṇum /
ṚV, 9, 95, 4.2 taṃ vāvaśānam matayaḥ sacante trito bibharti varuṇaṃ samudre //
ṚV, 10, 14, 7.2 ubhā rājānā svadhayā madantā yamam paśyāsi varuṇaṃ ca devam //
ṚV, 10, 35, 10.2 indram mitraṃ varuṇaṃ sātaye bhagaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 63, 9.2 agnim mitraṃ varuṇaṃ sātaye bhagaṃ dyāvāpṛthivī marutaḥ svastaye //
ṚV, 10, 70, 11.1 āgne vaha varuṇam iṣṭaye na indraṃ divo maruto antarikṣāt /
ṚV, 10, 89, 9.1 pra ye mitram prāryamaṇaṃ durevāḥ pra saṃgiraḥ pra varuṇam minanti /
Ṛgvedakhilāni
ṚVKh, 1, 2, 8.2 haryaśvaṃ haritaḥ saptāśvaṃ yuktanemiṃ trinābhiṃ varuṇaṃ svastaye //
Mahābhārata
MBh, 1, 216, 1.3 cintayāmāsa varuṇaṃ lokapālaṃ didṛkṣayā /
MBh, 2, 6, 16.2 varuṇaṃ ca kuberaṃ ca sabhāyāṃ paryupāsate //
MBh, 2, 9, 7.2 ādityāstatra varuṇaṃ jaleśvaram upāsate //
MBh, 2, 9, 11.3 upāsate mahātmānaṃ varuṇaṃ vigataklamāḥ //
MBh, 2, 9, 17.1 te tasyāṃ varuṇaṃ devaṃ dharmapāśasthitāḥ sadā /
MBh, 2, 9, 20.16 hradāśca varuṇaṃ devaṃ sabhāyāṃ paryupāsate //
MBh, 2, 9, 23.2 stuvanto varuṇaṃ tasyāṃ sarva eva samāsate //
MBh, 2, 32, 15.1 ṛddhyā ca varuṇaṃ devaṃ spardhamāno yudhiṣṭhiraḥ /
MBh, 3, 37, 28.2 varuṇaṃ ca dhaneśaṃ ca dharmarājaṃ ca pāṇḍava /
MBh, 3, 81, 142.1 aujasaṃ varuṇaṃ tīrthaṃ dīpyate svena tejasā /
MBh, 3, 115, 15.2 sa tatheti pratijñāya rājan varuṇam abravīt /
MBh, 3, 164, 14.2 varuṇaṃ devarājaṃ ca yathāsthānam avasthitam //
MBh, 5, 16, 34.1 vaivasvataṃ pitṝṇāṃ ca varuṇaṃ cāpy apāṃ tathā /
MBh, 5, 96, 1.3 varuṇaṃ gacchatā draṣṭuṃ samāgacchad yadṛcchayā //
MBh, 5, 96, 3.2 yathāvat sarvam ācaṣṭa svakāryaṃ varuṇaṃ prati //
MBh, 5, 108, 3.2 kaśyapo bhagavān devo varuṇaṃ smābhyaṣecayat //
MBh, 5, 155, 29.2 varuṇaṃ pāvakaṃ caiva kṛpaṃ droṇaṃ ca mādhavam //
MBh, 7, 10, 19.2 jigāya varuṇaṃ yuddhe salilāntargataṃ purā //
MBh, 7, 67, 45.1 tasya mātābravīd vākyaṃ varuṇaṃ putrakāraṇāt /
MBh, 8, 31, 58.2 varuṇaṃ ko 'mbhasā hanyād indhanena ca pāvakam /
MBh, 9, 44, 20.1 purā yathā mahārāja varuṇaṃ vai jaleśvaram /
MBh, 9, 46, 5.4 varuṇaṃ devatāḥ sarvāḥ sametyedam athābruvan //
MBh, 9, 46, 9.1 samāgamya tataḥ sarve varuṇaṃ sāgarālayam /
MBh, 9, 46, 10.1 abhiṣicya tato devā varuṇaṃ yādasāṃ patim /
MBh, 12, 122, 29.1 apāṃ rājye surāṇāṃ ca vidadhe varuṇaṃ prabhum /
MBh, 12, 306, 28.1 viśvāviśvaṃ tathāśvāśvaṃ mitraṃ varuṇam eva ca /
MBh, 12, 306, 38.2 tathaiva mitraṃ puruṣaṃ varuṇaṃ prakṛtiṃ tathā //
MBh, 13, 4, 13.3 abravīd varuṇaṃ devam ādityaṃ patim ambhasām //
MBh, 13, 32, 6.1 varuṇaṃ vāyum ādityaṃ parjanyaṃ jātavedasam /
MBh, 13, 139, 17.2 provāca gaccha brūhi tvaṃ varuṇaṃ paruṣaṃ vacaḥ /
MBh, 13, 139, 28.2 mumoca ca jagad duḥkhād varuṇaṃ caiva haihaya //
MBh, 13, 139, 29.1 tataḥ sa labdhvā tāṃ bhāryāṃ varuṇaṃ prāha dharmavit /
Rāmāyaṇa
Rām, Utt, 29, 8.1 aham indraṃ vadhiṣyāmi varuṇaṃ dhanadaṃ yamam /
Harivaṃśa
HV, 4, 3.1 apāṃ tu varuṇaṃ rājye rājñāṃ vaiśravaṇaṃ patim /
Liṅgapurāṇa
LiPur, 1, 25, 18.1 sarvapāpaviśuddhyarthamāvāhya varuṇaṃ tathā /
LiPur, 1, 58, 3.1 apāṃ ca varuṇaṃ devaṃ dhanānāṃ yakṣapuṅgavam /
LiPur, 2, 22, 30.2 vighneśaṃ varuṇaṃ caiva guruṃ tīrthaṃ samarcayet //
Matsyapurāṇa
MPur, 8, 3.2 apāmadhīśaṃ varuṇaṃ dhanānāṃ rājñāṃ prabhuṃ vaiśravaṇaṃ ca tadvat //
MPur, 58, 37.2 japeyurmanasā devamāśritya varuṇaṃ prabhum //
MPur, 61, 28.2 varuṇena dhṛtā paścādvaruṇaṃ nābhyanandata //
MPur, 93, 22.2 sthāpayedavraṇaṃ kumbhaṃ varuṇaṃ tatra vinyaset //
MPur, 93, 42.1 ud uttamaṃ varuṇamity apāṃ mantraḥ prakīrtitaḥ /
MPur, 97, 7.1 bhagaṃ tu nairṛte devaṃ varuṇaṃ paścime dale /
MPur, 150, 131.2 nirṛtiṃ varuṇaṃ caiva tīkṣṇadaṃṣṭrotkaṭānanaḥ //
MPur, 150, 134.1 kruddhastu mahiṣo daityo varuṇaṃ samabhidrutaḥ /
MPur, 153, 178.2 dhanadaṃ caiva saptatyā varuṇaṃ ca tathāṣṭabhiḥ //
Nāṭyaśāstra
NāṭŚ, 3, 28.2 paścimāyāṃ samudrāṃśca varuṇaṃ yādasāṃ patim //
NāṭŚ, 3, 43.2 sampūjya varuṇaṃ cāpi dātavyaṃ ghṛtapāyasam //
Suśrutasaṃhitā
Su, Ka., 6, 19.1 uśīraṃ varuṇaṃ mustaṃ kustumburu nakhaṃ tathā /
Su, Utt., 41, 46.2 dve pañcamūlyau varuṇaṃ karañjaṃ bhallātakaṃ bilvapunarnave ca //
Su, Utt., 59, 17.2 balāṃ śatāvarīṃ rāsnāṃ varuṇaṃ girikarṇikām //
Vaikhānasadharmasūtra
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Viṣṇupurāṇa
ViPur, 1, 22, 3.1 rājñāṃ vaiśravaṇaṃ rājye jalānāṃ varuṇaṃ tathā /
Bhāgavatapurāṇa
BhāgPur, 11, 16, 17.1 airāvataṃ gajendrāṇāṃ yādasāṃ varuṇaṃ prabhum /
Bhāratamañjarī
BhāMañj, 1, 1342.2 sasmāra varuṇaṃ devaṃ sa ca dhyātaḥ samāyayau //
Garuḍapurāṇa
GarPur, 1, 34, 44.2 agniṃ yamaṃ nirṛtiṃ ca varuṇaṃ vāyumeva ca //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 12.2 indraṃ mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 44.2 gaganaṃ vāyubījaṃ ca varuṇaṃ bhūmibījakam //
Haribhaktivilāsa
HBhVil, 2, 208.3 vāruṇyāṃ varuṇaṃ caiva vāyavyāṃ pavanaṃ yajet //
Mugdhāvabodhinī
MuA zu RHT, 3, 3.2, 5.2 karīraṃ citrakaṃ śigruṃ varuṇaṃ vetasaṃ vaṭam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 3, 3.0 asyāṃ me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pratīcīm //
ŚāṅkhŚS, 15, 13, 4.0 varuṇaṃ hy abhiṣiñcanti //