Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3308
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evam uktastu bhagavān dhūmaketur hutāśanaḥ / (1.2) Par.?
cintayāmāsa varuṇaṃ lokapālaṃ didṛkṣayā / (1.3) Par.?
ādityam udake devaṃ nivasantaṃ jaleśvaram // (1.4) Par.?
sa ca taccintitaṃ jñātvā darśayāmāsa pāvakam / (2.1) Par.?
tam abravīd dhūmaketuḥ pratipūjya jaleśvaram / (2.2) Par.?
caturthaṃ lokapālānāṃ rakṣitāraṃ maheśvaram / (2.3) Par.?
*sa khyātamātro varuṇaḥ samāyāto mahādyutiḥ / (2.4) Par.?
*athemaṃ nṛpaśārdūla vahnir vacanam abravīt // (2.5) Par.?
somena rājñā yad dattaṃ dhanuścaiveṣudhī ca te / (3.1) Par.?
tat prayacchobhayaṃ śīghraṃ rathaṃ ca kapilakṣaṇam / (3.2) Par.?
*tvam asmai savyasācine divyair aśvaiḥ samāyuktam // (3.3) Par.?
kāryaṃ hi sumahat pārtho gāṇḍīvena kariṣyati / (4.1) Par.?
cakreṇa vāsudevaśca tan madarthe pradīyatām / (4.2) Par.?
dadānītyeva varuṇaḥ pāvakaṃ pratyabhāṣata // (4.3) Par.?
tato 'dbhutaṃ mahāvīryaṃ yaśaḥkīrtivivardhanam / (5.1) Par.?
sarvaśastrair anādhṛṣyaṃ sarvaśastrapramāthi ca / (5.2) Par.?
sarvāyudhamahāmātraṃ parasenāpradharṣaṇam // (5.3) Par.?
ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam / (6.1) Par.?
citram uccāvacair varṇaiḥ śobhitaṃ ślakṣṇam avraṇam // (6.2) Par.?
devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ / (7.1) Par.?
*tad divyaṃ dhanuṣāṃ śreṣṭhaṃ brahmaṇā nirmitaṃ purā / (7.2) Par.?
prādād vai dhanuratnaṃ tad akṣayyau ca maheṣudhī // (7.3) Par.?
rathaṃ ca divyāśvayujaṃ kapipravaraketanam / (8.1) Par.?
upetaṃ rājatair aśvair gāndharvair hemamālibhiḥ / (8.2) Par.?
pāṇḍurābhrapratīkāśair manovāyusamair jave // (8.3) Par.?
sarvopakaraṇair yuktam ajayyaṃ devadānavaiḥ / (9.1) Par.?
bhānumantaṃ mahāghoṣaṃ sarvabhūtamanoharam // (9.2) Par.?
sasarja yat svatapasā bhauvano bhuvanaprabhuḥ / (10.1) Par.?
prajāpatir anirdeśyaṃ yasya rūpaṃ raver iva // (10.2) Par.?
yaṃ sma somaḥ samāruhya dānavān ajayat prabhuḥ / (11.1) Par.?
nagameghapratīkāśaṃ jvalantam iva ca śriyā / (11.2) Par.?
*surāriyoṣitsauvarṇaśrutitāṭaṅkanāśanam // (11.3) Par.?
āśritā taṃ rathaśreṣṭhaṃ śakrāyudhasamā śubhā / (12.1) Par.?
tāpanīyā surucirā dhvajayaṣṭir anuttamā // (12.2) Par.?
tasyāṃ tu vānaro divyaḥ siṃhaśārdūlalakṣaṇaḥ / (13.1) Par.?
*hanūmān nāma tejasvī kāmarūpī samīrajaḥ / (13.2) Par.?
*nādena ca mahāraudro bhūtakoṭisamāvṛtaḥ / (13.3) Par.?
*yaḥ purā vāyusambhūto rakṣogaṇavināśanaḥ / (13.4) Par.?
vinardann iva tatrasthaḥ saṃsthito mūrdhnyaśobhata // (13.5) Par.?
dhvaje bhūtāni tatrāsan vividhāni mahānti ca / (14.1) Par.?
nādena ripusainyānāṃ yeṣāṃ saṃjñā praṇaśyati // (14.2) Par.?
sa taṃ nānāpatākābhiḥ śobhitaṃ ratham uttamam / (15.1) Par.?
pradakṣiṇam upāvṛtya daivatebhyaḥ praṇamya ca // (15.2) Par.?
saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān / (16.1) Par.?
*viṣṇor ājñāṃ gṛhītvā tu phalgunaḥ paravīrahā / (16.2) Par.?
āruroha rathaṃ pārtho vimānaṃ sukṛtī yathā // (16.3) Par.?
tacca divyaṃ dhanuḥśreṣṭhaṃ brahmaṇā nirmitaṃ purā / (17.1) Par.?
gāṇḍīvam upasaṃgṛhya babhūva mudito 'rjunaḥ // (17.2) Par.?
hutāśanaṃ namaskṛtya tatastad api vīryavān / (18.1) Par.?
jagrāha balam āsthāya jyayā ca yuyuje dhanuḥ // (18.2) Par.?
maurvyāṃ tu yujyamānāyāṃ balinā pāṇḍavena ha / (19.1) Par.?
ye 'śṛṇvan kūjitaṃ tatra teṣāṃ vai vyathitaṃ manaḥ // (19.2) Par.?
labdhvā rathaṃ dhanuścaiva tathākṣayyau maheṣudhī / (20.1) Par.?
babhūva kalyaḥ kaunteyaḥ prahṛṣṭaḥ sāhyakarmaṇi // (20.2) Par.?
vajranābhaṃ tataścakraṃ dadau kṛṣṇāya pāvakaḥ / (21.1) Par.?
āgneyam astraṃ dayitaṃ sa ca kalyo 'bhavat tadā // (21.2) Par.?
abravīt pāvakaścainam etena madhusūdana / (22.1) Par.?
amānuṣān api raṇe vijeṣyasi na saṃśayaḥ // (22.2) Par.?
anena tvaṃ manuṣyāṇāṃ devānām api cāhave / (23.1) Par.?
rakṣaḥpiśācadaityānāṃ nāgānāṃ cādhikaḥ sadā / (23.2) Par.?
bhaviṣyasi na saṃdehaḥ pravarārinibarhaṇe / (23.3) Par.?
*tavaitaccakram astraṃ yan nāmataśca sudarśanam / (23.4) Par.?
*taccāsminn arpaya vibho daityaghāte yathā purā / (23.5) Par.?
*cakreṇa bhasmasāt sarvaṃ visṛṣṭena tu vīryavān // (23.6) Par.?
kṣiptaṃ kṣiptaṃ raṇe caitat tvayā mādhava śatruṣu / (24.1) Par.?
hatvāpratihataṃ saṃkhye pāṇim eṣyati te punaḥ // (24.2) Par.?
varuṇaśca dadau tasmai gadām aśaniniḥsvanām / (25.1) Par.?
daityāntakaraṇīṃ ghorāṃ nāmnā kaumodakīṃ hareḥ / (25.2) Par.?
*tadāgner anumodāya sakhā sakhyuḥ priyaṃkaraḥ / (25.3) Par.?
*uvāca pārthaṃ vārṣṇeyaḥ prīyamāṇo dhanaṃjayam / (25.4) Par.?
*ajitastvam ajeyaśca jetā tvam asi pāṇḍava / (25.5) Par.?
*ajitaḥ phālgunetyuktvā raśmīn ādāya vīryavān / (25.6) Par.?
*jitam ityeva bībhatsuṃ pratyuvāca janārdanaḥ / (25.7) Par.?
*pradakṣiṇaṃ parikramya kareṇa ratham aspṛśat / (25.8) Par.?
*prīyamāṇo rathe tasminn abhavat kṛṣṇasārathiḥ / (25.9) Par.?
*pāvakāya namaskṛtya vavande gāṇḍivaṃ dhanuḥ / (25.10) Par.?
*ratham āsthāya bībhatsuścakre 'dhijyaṃ mahad dhanuḥ / (25.11) Par.?
*maurvī kṛṣṇasya bāhubhyāṃ visṛjad bhṛśadāruṇam / (25.12) Par.?
*kūjantī sāpatat tūrṇaṃ siṃhīva mṛgagṛddhinī // (25.13) Par.?
tataḥ pāvakam abrūtāṃ prahṛṣṭau kṛṣṇapāṇḍavau / (26.1) Par.?
kṛtāstrau śastrasampannau rathinau dhvajināvapi // (26.2) Par.?
kalyau svo bhagavan yoddhum api sarvaiḥ surāsuraiḥ / (27.1) Par.?
kiṃ punar vajriṇaikena pannagārthe yuyutsunā // (27.2) Par.?
arjuna uvāca / (28.1) Par.?
cakram astraṃ ca vārṣṇeyo visṛjan yudhi vīryavān / (28.2) Par.?
triṣu lokeṣu tan nāsti yan na jīyājjanārdanaḥ // (28.3) Par.?
gāṇḍīvaṃ dhanur ādāya tathākṣayyau maheṣudhī / (29.1) Par.?
aham apyutsahe lokān vijetuṃ yudhi pāvaka / (29.2) Par.?
*sa surāsuramānavān kiṃ punar vajriṇaikaṃ tu // (29.3) Par.?
sarvataḥ parivāryainaṃ dāvena mahatā prabho / (30.1) Par.?
kāmaṃ samprajvalādyaiva kalyau svaḥ sāhyakarmaṇi / (30.2) Par.?
*yadi khāṇḍavam eṣyati pramādāt sagaṇo vā parirakṣituṃ mahendraḥ / (30.3) Par.?
*śaratāḍitakhaṇḍakuṇḍalānāṃ kadanaṃ drakṣyati devavāhinīnām // (30.4) Par.?
vaiśaṃpāyana uvāca / (31.1) Par.?
evam uktaḥ sa bhagavān dāśārheṇārjunena ca / (31.2) Par.?
taijasaṃ rūpam āsthāya dāvaṃ dagdhuṃ pracakrame // (31.3) Par.?
sarvataḥ parivāryātha saptārcir jvalanastadā / (32.1) Par.?
dadāha khāṇḍavaṃ kruddho yugāntam iva darśayan // (32.2) Par.?
parigṛhya samāviṣṭastad vanaṃ bharatarṣabha / (33.1) Par.?
meghastanitanirghoṣaṃ sarvabhūtāni nirdahan // (33.2) Par.?
dahyatastasya vibabhau rūpaṃ dāvasya bhārata / (34.1) Par.?
meror iva nagendrasya kāñcanasya mahādyuteḥ // (34.2) Par.?
Duration=0.35440897941589 secs.