Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15737
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mitraṃ devā abruvan somaṃ rājānaṃ hanāmeti // (1) Par.?
so 'bravīn nāhaṃ sarvasya vā aham mitram asmīti // (2) Par.?
tam abruvan hanāmaiveti // (3) Par.?
so 'bravīt // (4) Par.?
varaṃ vṛṇai // (5) Par.?
payasaiva me somaṃ śrīṇann iti // (6) Par.?
tasmān maitrāvaruṇam payasā śrīṇanti // (7) Par.?
tasmāt paśavo 'pākrāman // (8) Par.?
mitraḥ san krūram akar iti // (9) Par.?
krūram iva khalu vā eṣa karoti yaḥ somena yajate // (10) Par.?
tasmāt paśavo 'pakrāmanti // (11) Par.?
yan maitrāvaruṇam payasā śrīṇāti paśubhir eva tan mitraṃ samardhayati paśubhir yajamānam // (12) Par.?
purā khalu vāvaivam mitro 'vet // (13) Par.?
apa mat krūraṃ cakruṣaḥ paśavaḥ kramiṣyantīti // (14) Par.?
tasmād evam avṛṇīta // (15) Par.?
varuṇaṃ devā abruvaṃs tvayāṃśabhuvā somaṃ rājānaṃ hanāmeti // (16) Par.?
so 'bravīt // (17) Par.?
varaṃ vṛṇai // (18) Par.?
mahyaṃ caivaiṣa mitrāya ca saha gṛhyātā iti // (19) Par.?
tasmān maitrāvaruṇaḥ saha gṛhyate // (20) Par.?
tasmād rājñā rājānam aṃśabhuvā ghnanti vaiśyena vaiśyaṃ śūdreṇa śūdram // (21) Par.?
na vā idaṃ divā na naktam āsīd avyāvṛttam // (22) Par.?
te devā mitrāvaruṇāv abruvann idaṃ no vivāsayatam iti // (23) Par.?
tāv abrūtām // (24) Par.?
varaṃ vṛṇāvahai // (25) Par.?
eka evāvat pūrvo graho gṛhyātā iti // (26) Par.?
tasmād aindravāyavaḥ pūrvo maitrāvaruṇād gṛhyate // (27) Par.?
prāṇāpānau hy etau yad upāṃśvantaryāmau // (28) Par.?
mitro 'har ajanayad varuṇo rātrim // (29) Par.?
tato vā idaṃ vyaucchat // (30) Par.?
yan maitrāvaruṇo gṛhyate vyuṣṭyai // (31) Par.?
Duration=0.055866003036499 secs.