Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Skandapurāṇa
Toḍalatantra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 83.1 tyaja naravara śokamehi dhairyaṃ kudhṛtirivārhasi dhīra nāśru moktum /
BCar, 12, 16.1 śrūyatāmayamasmākaṃ siddhāntaḥ śṛṇvatāṃ vara /
Lalitavistara
LalVis, 7, 84.5 iha bhoḥ sārathivara praviśa /
Mahābhārata
MBh, 1, 13, 4.3 sarvam etad aśeṣeṇa śṛṇu me vadatāṃ vara //
MBh, 1, 13, 35.2 mātrā hi bhujagāḥ śaptāḥ pūrvaṃ brahmavidāṃ vara /
MBh, 1, 20, 14.9 mahātmanaḥ khagavara kaśyapasya ha /
MBh, 1, 38, 6.1 so 'haṃ paśyāmi vaktavyaṃ tvayi dharmabhṛtāṃ vara /
MBh, 1, 41, 13.1 asti nastāta tapasaḥ phalaṃ pravadatāṃ vara /
MBh, 1, 41, 15.2 śocyān suduḥkhitān asmān kasmād vedavidāṃ vara /
MBh, 1, 47, 22.4 patantyajasraṃ vegena cāgnāvagnimatāṃ vara //
MBh, 1, 51, 22.1 anyaṃ varaya bhadraṃ te varaṃ dvijavarottama /
MBh, 1, 55, 43.2 bhedo rājyavināśaśca jayaśca jayatāṃ vara //
MBh, 1, 60, 68.2 prabhavaḥ kīrtitaḥ samyaṅ mayā matimatāṃ vara //
MBh, 1, 63, 1.6 śrotum icchāmi tattvajña sarvaṃ matimatāṃ vara //
MBh, 1, 92, 48.2 putrakāma na te hanmi putraṃ putravatāṃ vara /
MBh, 1, 94, 78.1 idaṃ me matam ādatsva satyaṃ satyavatāṃ vara /
MBh, 1, 97, 7.1 tasmāt subhṛśam āśvasya tvayi dharmabhṛtāṃ vara /
MBh, 1, 99, 3.35 jānāmi tvayi dharmajña satyaṃ satyavatāṃ vara /
MBh, 1, 103, 7.1 manye varayitavyāstā ityahaṃ dhīmatāṃ vara /
MBh, 1, 113, 38.1 āvāhayāmi kaṃ devaṃ brūhi tattvavidāṃ vara /
MBh, 1, 124, 9.2 avaghuṣṭaṃ pure cāpi tadarthaṃ vadatāṃ vara //
MBh, 1, 124, 14.1 gāndhārī ca mahābhāgā kuntī ca jayatāṃ vara /
MBh, 1, 126, 10.1 asamāpte tatastasya vacane vadatāṃ vara /
MBh, 1, 160, 4.3 yathāvad akhilāṃ pārtha dharmyāṃ dharmabhṛtāṃ vara //
MBh, 1, 162, 18.22 yad icchasi mahābhāga mattaḥ pravadatāṃ vara /
MBh, 1, 167, 20.2 tvad ṛte 'dya mahābhāga sarvavedavidāṃ vara //
MBh, 1, 168, 11.2 tat tvattaḥ prāptum icchāmi varaṃ vedavidāṃ vara //
MBh, 1, 171, 23.2 parāśara parān dharmāñ jānañ jñānavatāṃ vara //
MBh, 1, 187, 28.4 lokadharmaviruddho 'yaṃ dharmo dharmabhṛtāṃ vara //
MBh, 1, 188, 14.3 ṛṣīn adhyāsitavatī sapta dharmabhṛtāṃ vara /
MBh, 1, 188, 22.79 sutā mamādhvare kṛṣṇā sarvavedavidāṃ vara /
MBh, 1, 192, 27.2 abhiṣṭauṣi ca yat kṣattuḥ samīpe dvipadāṃ vara //
MBh, 1, 212, 1.32 tvayā dṛṣṭāni puṇyāni vadasva vadatāṃ vara /
MBh, 2, 1, 10.2 yadi tvaṃ kartukāmo 'si priyaṃ śilpavatāṃ vara /
MBh, 2, 5, 10.1 kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara /
MBh, 2, 5, 12.1 kaccid ātmānam anvīkṣya parāṃśca jayatāṃ vara /
MBh, 2, 11, 43.2 prāyaśo rājalokaste kathito vadatāṃ vara /
MBh, 2, 13, 38.2 tathaiva teṣām āsīcca buddhir buddhimatāṃ vara /
MBh, 2, 13, 67.2 rājasūyasya kārtsnyena kartuṃ matimatāṃ vara /
MBh, 2, 37, 12.1 viplutā cāsya bhadraṃ te buddhir buddhimatāṃ vara /
MBh, 3, 11, 19.1 duryodhana mahābāho nibodha vadatāṃ vara /
MBh, 3, 34, 41.1 dharmaṃ cārthaṃ ca kāmaṃ ca yathāvad vadatāṃ vara /
MBh, 3, 80, 26.1 yadi tvaham anugrāhyas tava dharmabhṛtāṃ vara /
MBh, 3, 80, 37.2 tulyo yajñaphalaiḥ puṇyais taṃ nibodha yudhāṃ vara //
MBh, 3, 84, 16.1 vayaṃ tu tam ṛte vīraṃ vane 'smin dvipadāṃ vara /
MBh, 3, 87, 14.2 puṣkareṣu kuruśreṣṭha gāthāṃ sukṛtināṃ vara //
MBh, 3, 127, 1.2 kathaṃvīryaḥ sa rājābhūt somako vadatāṃ vara /
MBh, 3, 159, 12.2 vāryatāṃ sādhvayaṃ rājaṃs tvayā dharmabhṛtāṃ vara //
MBh, 3, 181, 6.1 athavā sukhaduḥkheṣu nṛṇāṃ brahmavidāṃ vara /
MBh, 3, 181, 9.2 tvadyukto 'yam anupraśno yathāvad vadatāṃ vara /
MBh, 3, 181, 33.1 imām atropamāṃ cāpi nibodha vadatāṃ vara /
MBh, 3, 187, 49.2 āścaryaṃ bharataśreṣṭha sarvadharmabhṛtāṃ vara //
MBh, 3, 188, 4.1 āścaryabhūtaṃ bhavataḥ śrutaṃ no vadatāṃ vara /
MBh, 3, 189, 17.1 dharme tvayātmā saṃyojyo nityaṃ dharmabhṛtāṃ vara /
MBh, 3, 196, 13.1 etad icchāmi bhagavan praśnaṃ praśnavidāṃ vara /
MBh, 3, 200, 16.2 na śaknuvanti te bhoktuṃ paśya dharmabhṛtāṃ vara //
MBh, 3, 200, 25.3 etad icchāmyahaṃ jñātuṃ tattvena vadatāṃ vara //
MBh, 3, 200, 54.1 kathaṃ ca phalam āpnoti teṣāṃ dharmabhṛtāṃ vara /
MBh, 3, 202, 2.2 mahābhūtāni yānyāhuḥ pañca dharmavidāṃ vara /
MBh, 3, 206, 6.3 prasādaś ca kṛtas tena mamaivaṃ dvipadāṃ vara //
MBh, 3, 206, 28.2 apramādas tu kartavyo dharme dharmabhṛtāṃ vara //
MBh, 3, 206, 31.2 pṛṣṭavān asi yaṃ tāta dharmaṃ dharmabhṛtāṃ vara //
MBh, 3, 221, 73.2 devās tṛṇamayā yasya babhūvur jayatāṃ vara /
MBh, 3, 239, 2.3 tvam abuddhyā nṛpavara prāṇān utsraṣṭum icchasi //
MBh, 3, 245, 12.1 yudhiṣṭhira mahābāho śṛṇu dharmabhṛtāṃ vara /
MBh, 3, 270, 26.1 sa daṃśito 'bhiniryāya tvam adya balināṃ vara /
MBh, 3, 272, 4.2 jahi śatrūn amitraghna mama śastrabhṛtāṃ vara //
MBh, 3, 284, 10.1 karṇa madvacanaṃ tāta śṛṇu satyabhṛtāṃ vara /
MBh, 3, 285, 2.1 śarīrasyāvirodhena prāṇināṃ prāṇabhṛdvara /
MBh, 3, 291, 10.1 atha vā dharmam etaṃ tvaṃ manyase tapatāṃ vara /
MBh, 3, 294, 32.1 yādṛśas te pitur varṇas tejaśca vadatāṃ vara /
MBh, 3, 297, 15.1 atīva te mahat karma kṛtaṃ balavatāṃ vara /
MBh, 4, 33, 14.1 āvartaya kurūñ jitvā paśūn paśumatāṃ vara /
MBh, 5, 8, 19.2 araṇyavāsād diṣṭyāsi vimukto jayatāṃ vara //
MBh, 5, 17, 8.3 papracchuḥ saṃśayaṃ deva nahuṣaṃ jayatāṃ vara //
MBh, 5, 18, 17.1 tasmāt saṃśrāvayāmi tvāṃ vijayaṃ jayatāṃ vara /
MBh, 5, 171, 9.2 kṛpāṃ kuru mahābāho mayi dharmabhṛtāṃ vara /
MBh, 6, BhaGī 8, 4.2 adhiyajño 'hamevātra dehe dehabhṛtāṃ vara //
MBh, 6, 103, 42.1 sendrān api raṇe devāñ jayeyaṃ jayatāṃ vara /
MBh, 6, 115, 38.1 ājñāpaya kuruśreṣṭha sarvaśastrabhṛtāṃ vara /
MBh, 7, 50, 63.2 vihitā dharmaśāstrajñair gatir gatimatāṃ vara //
MBh, 7, 57, 7.1 kimarthaṃ ca viṣādaste tad brūhi vadatāṃ vara /
MBh, 7, 69, 9.1 sthirā buddhir narendrāṇām āsīd brahmavidāṃ vara /
MBh, 7, 71, 13.2 indriyārthā yathā dehaṃ śaśvad dehabhṛtāṃ vara //
MBh, 7, 86, 38.1 etad vicārya bahuśo buddhyā buddhimatāṃ vara /
MBh, 7, 87, 7.1 yathā hi me guror vākyaṃ viśiṣṭaṃ dvipadāṃ vara /
MBh, 7, 125, 24.1 satyaṃ te pratijānāmi sarvaśastrabhṛtāṃ vara /
MBh, 7, 155, 8.2 tad adya śaṃsa me pṛṣṭaḥ satyaṃ satyavatāṃ vara //
MBh, 7, 157, 33.2 nānyasya śaktir eṣā te moktavyā jayatāṃ vara //
MBh, 7, 157, 37.1 aham eva tu rādheyaṃ mohayāmi yudhāṃ vara /
MBh, 7, 157, 38.2 na nidrā na ca me harṣo manaso 'sti yudhāṃ vara //
MBh, 7, 171, 30.3 anyair gurughnā vadhyantām astrair astravidāṃ vara //
MBh, 8, 4, 88.2 hatapravīre sainye 'smin māmake vadatāṃ vara /
MBh, 8, 23, 3.1 śrutavān asi karṇasya bruvato vadatāṃ vara /
MBh, 8, 43, 29.2 rathasthaṃ sūtaputrasya ketuṃ ketumatāṃ vara //
MBh, 8, 59, 44.2 vyayojayanta pāñcālān prāṇaiḥ prāṇabhṛtāṃ vara //
MBh, 9, 6, 2.1 duryodhana mahābāho śṛṇu vākyavidāṃ vara /
MBh, 9, 43, 2.1 yasmin kāle ca deśe ca yathā ca vadatāṃ vara /
MBh, 9, 51, 19.1 yastvayā samayo vipra kṛto me tapatāṃ vara /
MBh, 9, 62, 63.2 tvaṃ gatiḥ saha tair vīraiḥ pāṇḍavair dvipadāṃ vara //
MBh, 10, 8, 19.3 tvatkṛte sukṛtāṃl lokān gaccheyaṃ dvipadāṃ vara //
MBh, 11, 4, 1.2 kathaṃ saṃsāragahanaṃ vijñeyaṃ vadatāṃ vara /
MBh, 11, 6, 1.3 kathaṃ tasya ratistatra tuṣṭir vā vadatāṃ vara //
MBh, 12, 6, 5.2 bhāskareṇa ca devena pitrā dharmabhṛtāṃ vara //
MBh, 12, 14, 12.1 ityetān evam uktvā tvaṃ svayaṃ dharmabhṛtāṃ vara /
MBh, 12, 32, 9.3 aparokṣo hi te dharmaḥ sarvadharmabhṛtāṃ vara //
MBh, 12, 36, 44.1 śiṣṭācāraśca śiṣṭaśca dharmo dharmabhṛtāṃ vara /
MBh, 12, 45, 17.1 sukhena te niśā kaccid vyuṣṭā buddhimatāṃ vara /
MBh, 12, 45, 18.1 tava hyāśritya tāṃ devīṃ buddhiṃ buddhimatāṃ vara /
MBh, 12, 46, 9.2 dhyānasyāsya yathātattvaṃ brūhi dharmabhṛtāṃ vara //
MBh, 12, 48, 13.2 tathābhūcca mahī kīrṇā kṣatriyair vadatāṃ vara //
MBh, 12, 49, 23.3 śamātmakam ṛjuṃ putraṃ labheyaṃ japatāṃ vara //
MBh, 12, 49, 25.3 śamātmakam ṛjuṃ putraṃ labheyaṃ japatāṃ vara //
MBh, 12, 50, 13.2 kaccid avyākulā caiva buddhiste vadatāṃ vara //
MBh, 12, 56, 22.1 adaṇḍyāś caiva te nityaṃ viprāḥ syur dadatāṃ vara /
MBh, 12, 56, 48.1 parihāsaśca bhṛtyaiste na nityaṃ vadatāṃ vara /
MBh, 12, 58, 4.1 rakṣām eva praśaṃsanti dharmaṃ dharmabhṛtāṃ vara /
MBh, 12, 58, 24.2 bhūyaste yatra saṃdehastad brūhi vadatāṃ vara //
MBh, 12, 59, 11.2 śrotuṃ tanme yathātattvaṃ prabrūhi vadatāṃ vara //
MBh, 12, 59, 64.1 paṇavānakaśaṅkhānāṃ bherīṇāṃ ca yudhāṃ vara /
MBh, 12, 63, 17.1 pālayitvā prajāḥ sarvā dharmeṇa vadatāṃ vara /
MBh, 12, 80, 1.3 kathaṃvidhāśca rājendra tad brūhi vadatāṃ vara //
MBh, 12, 108, 6.2 gaṇānāṃ vṛttim icchāmi śrotuṃ matimatāṃ vara //
MBh, 12, 113, 1.3 tanmamācakṣva tattvena sarvaṃ dharmabhṛtāṃ vara //
MBh, 12, 119, 14.2 saṃgrāhyo vasudhāpālair bhṛtyo bhṛtyavatāṃ vara //
MBh, 12, 124, 2.1 yadi tacchakyam asmābhir jñātuṃ dharmabhṛtāṃ vara /
MBh, 12, 124, 3.2 kiṃlakṣaṇaṃ ca tat proktaṃ brūhi me vadatāṃ vara //
MBh, 12, 145, 18.1 yudhiṣṭhira mahān eṣa dharmo dharmabhṛtāṃ vara /
MBh, 12, 182, 1.3 vaiśyaḥ śūdraśca viprarṣe tad brūhi vadatāṃ vara //
MBh, 12, 203, 1.3 tam ahaṃ tattvato jñātum icchāmi vadatāṃ vara //
MBh, 12, 221, 94.1 tvayā kurūṇāṃ vara yat pracoditaṃ bhavābhavasyeha paraṃ nidarśanam /
MBh, 12, 224, 3.1 yadi te 'nugrahe buddhir asmāsviha satāṃ vara /
MBh, 12, 250, 2.1 tvayā sṛṣṭā kathaṃ nārī mādṛśī vadatāṃ vara /
MBh, 12, 285, 1.3 etad icchāmyahaṃ śrotuṃ tad brūhi vadatāṃ vara //
MBh, 12, 285, 25.2 atra teṣām adhīkāro dharmeṣu dvipadāṃ vara //
MBh, 12, 288, 6.1 tannaḥ kāryaṃ pakṣivara praśādhi yat kāryāṇāṃ manyase śreṣṭham ekam /
MBh, 12, 290, 10.2 sukhasya ca paraṃ tattvaṃ vijñāya vadatāṃ vara //
MBh, 12, 313, 41.1 etat sarvaṃ prapaśyāmi tvayi buddhimatāṃ vara /
MBh, 12, 316, 3.1 nārado 'thābravīt prīto brūhi brahmavidāṃ vara /
MBh, 12, 323, 43.2 cintāvyākulitātmāno jātāḥ smo 'ṅgirasāṃ vara //
MBh, 12, 328, 13.1 aṣṭādaśaguṇaṃ yat tat sattvaṃ sattvavatāṃ vara /
MBh, 12, 335, 4.2 rūpaṃ prabhāvamahatām apūrvaṃ dhīmatāṃ vara //
MBh, 12, 335, 33.2 hareḥ stotrārtham udbhūtā buddhir buddhimatāṃ vara /
MBh, 12, 337, 39.2 vedākhyāne śrutiḥ kāryā tvayā matimatāṃ vara /
MBh, 12, 353, 7.2 katheyaṃ kathitā puṇyā dharmyā dharmabhṛtāṃ vara //
MBh, 13, 2, 1.3 śrutaṃ me mahad ākhyānam idaṃ matimatāṃ vara //
MBh, 13, 2, 73.2 sukṛtaṃ duṣkṛtaṃ cāpi karma dharmabhṛtāṃ vara //
MBh, 13, 4, 43.1 prasādayantyāṃ bhāryāyāṃ mayi brahmavidāṃ vara /
MBh, 13, 9, 2.1 etanme tattvato brūhi dharmaṃ dharmabhṛtāṃ vara /
MBh, 13, 16, 13.2 pavitrāṇāṃ pavitrastvaṃ gatir gatimatāṃ vara /
MBh, 13, 28, 1.4 tasmād bhavantaṃ pṛcchāmi dharmaṃ dharmabhṛtāṃ vara //
MBh, 13, 31, 1.3 suduṣprāpaṃ bravīṣi tvaṃ brāhmaṇyaṃ vadatāṃ vara //
MBh, 13, 31, 7.2 hehayastālajaṅghaśca vatseṣu jayatāṃ vara //
MBh, 13, 33, 21.2 śreyān parājayastebhyo na jayo jayatāṃ vara //
MBh, 13, 51, 25.2 etanmūlyam ahaṃ manye tava dharmabhṛtāṃ vara //
MBh, 13, 54, 35.1 samyag ārādhitaḥ putra tvayāhaṃ vadatāṃ vara /
MBh, 13, 61, 50.2 yad akṣayaṃ mahārghaṃ ca tad brūhi vadatāṃ vara //
MBh, 13, 83, 38.2 gadato mama viprarṣe sarvaśastrabhṛtāṃ vara //
MBh, 13, 84, 59.1 dhāraṇe nāsya śaktāhaṃ garbhasya tapatāṃ vara /
MBh, 13, 84, 69.2 gandho 'sya sa kadambānāṃ tulyo vai tapatāṃ vara //
MBh, 13, 98, 7.2 asaṃśayaṃ māṃ viprarṣe vetsyase dhanvināṃ vara /
MBh, 13, 102, 21.1 atra yat prāptakālaṃ nastad brūhi vadatāṃ vara /
MBh, 13, 113, 1.3 dharmasya tu gatiṃ śrotum icchāmi vadatāṃ vara /
MBh, 13, 124, 1.2 satstrīṇāṃ samudācāraṃ sarvadharmabhṛtāṃ vara /
MBh, 13, 128, 20.2 bhagavan sarvabhūteśa sarvadharmabhṛtāṃ vara /
MBh, 13, 128, 24.3 vāgbhir ṛgbhūṣitārthābhiḥ stavaiścārthavidāṃ vara //
MBh, 13, 133, 44.3 etaṃ me saṃśayaṃ chinddhi sarvadharmavidāṃ vara //
MBh, 13, 145, 2.2 tattvato jñātum icchāmi sarvaṃ matimatāṃ vara //
MBh, 13, 147, 2.1 nirṇaye vā mahābuddhe sarvadharmabhṛtāṃ vara /
MBh, 14, 1, 8.2 na śocitavyaṃ paśyāmi tvayā dharmabhṛtāṃ vara //
MBh, 14, 3, 21.3 kasmiṃśca kāle sa nṛpo babhūva vadatāṃ vara //
MBh, 14, 6, 20.3 paśyeyaṃ kva nu saṃvartaṃ śaṃsa me vadatāṃ vara //
MBh, 14, 8, 10.1 tasya śailasya pārśveṣu sarveṣu jayatāṃ vara /
MBh, 14, 28, 25.2 sadbhir eveha saṃvāsaḥ kāryo matimatāṃ vara /
MBh, 14, 29, 22.2 nārhase kṣatrabandhūṃstvaṃ nihantuṃ jayatāṃ vara /
MBh, 14, 52, 25.1 na ca te tapaso nāśam icchāmi japatāṃ vara /
MBh, 14, 57, 12.2 sa me buddhiṃ prayacchasva samāṃ buddhimatāṃ vara //
MBh, 14, 82, 28.2 punar aśvānugamanaṃ kartāsi jayatāṃ vara //
MBh, 16, 8, 4.2 tam imaṃ viddhi samprāptaṃ kālaṃ kālavidāṃ vara //
Rāmāyaṇa
Rām, Bā, 34, 21.2 khaṃ gatā prathamaṃ tāta gatiṃ gatimatāṃ vara //
Rām, Bā, 45, 13.1 tapaś carantyā varṣāṇi daśa vīryavatāṃ vara /
Rām, Ay, 47, 29.1 dhruvam adya purī rāma ayodhyāyudhināṃ vara /
Rām, Ay, 94, 54.1 kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara /
Rām, Ay, 98, 37.2 tathā pitrā niyukto 'si vaśinā vadatāṃ vara //
Rām, Ay, 105, 16.1 naitac citraṃ naravyāghra śīlavṛttavatāṃ vara /
Rām, Ār, 6, 8.1 svāgataṃ khalu te vīra rāma dharmabhṛtāṃ vara /
Rām, Ār, 31, 8.1 yeṣāṃ cāraś ca kośaś ca nayaś ca jayatāṃ vara /
Rām, Ār, 39, 8.1 dharmam arthaṃ ca kāmaṃ ca yaśaś ca jayatāṃ vara /
Rām, Ār, 39, 10.1 rājamūlo hi dharmaś ca jayaś ca jayatāṃ vara /
Rām, Ār, 48, 10.1 pāpasvabhāvaś capalaḥ kathaṃ tvaṃ rakṣasāṃ vara /
Rām, Ār, 61, 8.1 ekasya tu vimardo 'yaṃ na dvayor vadatāṃ vara /
Rām, Ār, 68, 10.1 tad avaśyaṃ tvayā kāryaḥ sa suhṛt suhṛdāṃ vara /
Rām, Ki, 20, 4.1 raṇe dāruṇavikrānta pravīra plavatāṃ vara /
Rām, Ki, 31, 13.1 tvaṃ pramatto na jānīṣe kālaṃ kalavidāṃ vara /
Rām, Ki, 37, 26.1 tava deva prasādācca bhrātuś ca jayatāṃ vara /
Rām, Su, 1, 179.2 sādhayārtham abhipretam ariṣṭaṃ plavatāṃ vara //
Rām, Su, 36, 25.2 vāyase kṛtavān krūrāṃ matiṃ matimatāṃ vara //
Rām, Su, 65, 11.2 vāyase tvaṃ kṛthāḥ krūrāṃ matiṃ matimatāṃ vara //
Rām, Su, 66, 10.2 kiṃ paśyasi samādhānaṃ brūhi kāryavidāṃ vara //
Rām, Yu, 11, 18.2 tasyāhaṃ nigrahaṃ manye kṣamaṃ kṣamavatāṃ vara //
Rām, Yu, 11, 56.1 deśakālopapannaṃ ca kāryaṃ kāryavidāṃ vara /
Rām, Yu, 11, 59.2 tvaṃ pramāṇaṃ tu śeṣasya śrutvā buddhimatāṃ vara //
Rām, Yu, 23, 22.1 kasmānmām apahāya tvaṃ gato gatimatāṃ vara /
Rām, Yu, 71, 21.1 manujavara na kālaviprakarṣo ripunidhanaṃ prati yat kṣamo 'dya kartum /
Rām, Yu, 105, 26.2 tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā dharmabhṛtāṃ vara //
Rām, Yu, 107, 2.2 diṣṭyā kṛtam idaṃ karma tvayā śastrabhṛtāṃ vara //
Rām, Yu, 107, 14.1 kaikeyyā yāni coktāni vākyāni vadatāṃ vara /
Rām, Yu, 108, 4.2 vakṣyāmi kuru me satyaṃ vacanaṃ vadatāṃ vara //
Rām, Yu, 112, 15.1 aham apyatra te dadmi varaṃ śastrabhṛtāṃ vara /
Rām, Utt, 6, 25.2 rākṣasān huṃkṛtenaiva daha pradahatāṃ vara //
Rām, Utt, 94, 11.1 sa tvaṃ vitrāsyamānāsu prajāsu jagatāṃ vara /
Daśakumāracarita
DKCar, 1, 1, 68.1 vṛddhayāpyabhāṣi munivara kālayavananāmni dvīpe kālagupto nāma dhanāḍhyo vaiśyavaraḥ kaścidasti /
Harivaṃśa
HV, 5, 18.1 niṣādavaṃśakartā sa babhūva vadatāṃ vara /
HV, 6, 8.1 samāṃ ca kuru sarvatra māṃ tvaṃ dharmabhṛtāṃ vara /
HV, 8, 24.1 śapto 'ham asmi lokeśa jananyā tapatāṃ vara /
HV, 9, 7.1 mitrāvaruṇayor aṃśe jātāsmi vadatāṃ vara /
Kumārasaṃbhava
KumSaṃ, 5, 64.1 yathā śrutaṃ vedavidāṃ vara tvayā jano 'yam uccaiḥpadalaṅghanotsukaḥ /
Laṅkāvatārasūtra
LAS, 2, 37.2 prajñaptimātraṃ ca kathaṃ brūhi me vadatāṃ vara //
Liṅgapurāṇa
LiPur, 1, 7, 6.3 divyaṃ māheśvaraṃ caiva yogaṃ yogavidāṃ vara //
LiPur, 1, 59, 2.2 yadetaduktaṃ bhavatā sūteha vadatāṃ vara /
LiPur, 1, 65, 1.2 ādityavaṃśaṃ somasya vaṃśaṃ vaṃśavidāṃ vara /
LiPur, 1, 101, 20.1 asmākaṃ yāny amoghāni āyudhāny aṅgiro vara /
LiPur, 2, 2, 9.1 kiṃ vadāmi ca te bhūyo vada dharmabhṛtāṃ vara //
LiPur, 2, 20, 7.3 romaharṣaṇa sarvajña sarvaśāstrabhṛtāṃ vara //
LiPur, 2, 27, 3.2 vaktumarhasi cāsmākaṃ sūta buddhimatāṃvara //
Matsyapurāṇa
MPur, 12, 5.1 kimityetadabhūccitraṃ vada yogavidāṃ vara /
MPur, 44, 5.2 sthāvaraṃ dehi me sarvamāhāraṃ dadatāṃ vara /
MPur, 44, 66.2 āhukaścāhukī caiva khyātaṃ mātematāṃ vara //
MPur, 48, 46.2 tato'bravīdvṛṣastaṃ vai muñca māṃ balināṃ vara //
MPur, 114, 2.2 uttaraśravaṇaṃ bhūyaḥ prabrūhi vadatāṃ vara //
MPur, 114, 60.1 jambūkhaṇḍasya vistāraṃ tathānyeṣāṃ vidāṃvara /
MPur, 129, 19.2 tasmiṃśca tripure durge matkṛte kṛtināṃ vara //
MPur, 154, 198.1 himācalo'smi vikhyātastvayā munivarādhunā /
MPur, 175, 54.2 tathyametadvacaḥ putra śṛṇu tvaṃ vadatāṃ vara //
Suśrutasaṃhitā
Su, Nid., 1, 4.2 sthānaṃ karma ca rogāṃś ca vada me vadatāṃ vara //
Su, Utt., 39, 5.1 samāsād vyāsataścaiva brūhi no bhiṣajāṃvara /
Viṣṇupurāṇa
ViPur, 1, 6, 33.1 varṇānām āśramāṇāṃ ca dharmān dharmabhṛtāṃ vara /
ViPur, 1, 13, 80.1 tasmāt prajāhitārthāya mama dharmabhṛtāṃ vara /
ViPur, 1, 22, 58.1 tad etad akṣayaṃ nityaṃ jagan munivarākhilam /
ViPur, 4, 15, 3.1 etad icchāmy ahaṃ śrotuṃ sarvadharmabhṛtāṃ vara /
ViPur, 5, 7, 54.2 yatastato 'sya dīnasya kṣamyatāṃ kṣamatāṃ vara //
ViPur, 6, 6, 13.1 ekadā vartamānasya yāge yogavidāṃ vara /
Śatakatraya
ŚTr, 1, 50.2 kim ambhodavarāsmākaṃ kārpaṇyoktaṃ pratīkṣase //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 2.2 sūta sūta mahābhāga vada no vadatāṃ vara /
BhāgPur, 2, 8, 2.1 etadveditum icchāmi tattvaṃ tattvavidāṃ vara /
BhāgPur, 11, 10, 37.1 etad acyuta me brūhi praśnaṃ praśnavidāṃ vara /
BhāgPur, 11, 16, 6.2 evam etad ahaṃ pṛṣṭaḥ praśnaṃ praśnavidāṃ vara /
Bhāratamañjarī
BhāMañj, 1, 58.2 vāraya pratiśāpaṃ me tvamapi kṣmābhṛtāṃ vara //
BhāMañj, 1, 955.2 viśvāmitro munivara yayāce nicayair gavām //
BhāMañj, 5, 402.1 savyetaraṃ vaha sakhe bāhuṃ me balināṃ vara /
BhāMañj, 11, 34.2 tamuvāca svamevāṃśamuttiṣṭhāṅgirasāṃ vara //
BhāMañj, 13, 476.2 sarvaṃ dehi nijaṃ mahyaṃ śīlaṃ śīlavatāṃ vara //
BhāMañj, 13, 978.2 nivṛtte ca pravṛtte ca dharme dharmavidāṃ vara //
Kathāsaritsāgara
KSS, 5, 1, 137.2 tad vipravara kaṃcit tvaṃ brāhmaṇottamam ānaya //
Mātṛkābhedatantra
MBhT, 2, 1.2 vada īśāna sarvajña sarvatattvavidāṃ vara /
MBhT, 6, 1.2 vada īśāna sarvajña sarvatattvavidāṃ vara /
Rasamañjarī
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //
Rasaprakāśasudhākara
RPSudh, 3, 3.2 supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam //
RPSudh, 3, 11.2 kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ //
RPSudh, 5, 34.1 varākaṣāyairmatimān tathā kuru bhiṣagvara /
Skandapurāṇa
SkPur, 3, 21.1 yasmāc cāhaṃ pitetyuktastvayā buddhimatāṃ vara /
SkPur, 19, 6.1 tasmātpitṝṇām ānṛṇyaṃ gaccha vratavatāṃ vara /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 8.2 vada īśāna sarvajña sarvatattvavidāṃ vara /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 15.3 gokarṇād āgatam iti śrutaṃ te vadatāṃ vara //
GokPurS, 10, 80.3 tuṣṭo 'smi te harivara tapasā kim abhīpsitam //
Haribhaktivilāsa
HBhVil, 3, 249.2 prātaḥsnānena śuddhānāṃ puruṣāṇāṃ viśāṃ vara //
HBhVil, 4, 357.3 bhavanty atithayo loke brahmaṇas te viśāṃ vara //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 41.1 vibhaktaṃ saptabhiḥ khaṇḍaiḥ skāndaṃ bhāgyavatāṃ vara /
SkPur (Rkh), Revākhaṇḍa, 1, 44.2 taccaturdaśasāhasraṃ saṃkhyayā vadatāṃ vara //
SkPur (Rkh), Revākhaṇḍa, 10, 2.1 etadvistarataḥ sarvaṃ brūhi me vadatāṃ vara /
SkPur (Rkh), Revākhaṇḍa, 26, 50.2 kamadya kalahenāhaṃ yojaye jayatāṃvara //
SkPur (Rkh), Revākhaṇḍa, 26, 140.1 namaste devadeveśa umāvara jagatpate /
SkPur (Rkh), Revākhaṇḍa, 76, 4.1 bhobho ṛṣivara śreṣṭha tuṣṭāhaṃ tava bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 7.1 etamekaṃ paraṃ praśnaṃ sarvapraśnavidāṃ vara /