Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 5, 12.0 dvau haiva samudrāv acaryāv ahaś caiva rātriś ca //
JB, 1, 5, 13.0 te ye naktaṃ juhvati rātrim eva te samudraṃ praviśanti //
JB, 1, 6, 2.0 ahar vai śabalo rātriḥ śyāmaḥ //
JB, 1, 6, 3.0 te ye naktaṃ juhvati rātrim eva te śyāmaṃ praviśanti //
JB, 1, 8, 2.0 sa tāṃ garbhakṛto rātriṃ vasati //
JB, 1, 9, 2.0 yad rātryāgnis tat //
JB, 1, 9, 5.0 sa yat kiṃ cādityo 'hnā pāpaṃ karoti tad asyāgnī rātryāpahanti //
JB, 1, 9, 8.0 sa yat kiṃ cāgnī rātryā pāpaṃ karoti tad asyādityo 'hnāpahanti //
JB, 1, 10, 1.0 sāyamāhutyaiva yat kiṃ cāhnā pāpaṃ karoti tad asyāgnī rātryāpahanti //
JB, 1, 10, 2.0 prātarāhutyaiva yat kiṃ ca rātryā pāpaṃ karoti tad asyādityo 'hnāpahanti //
JB, 1, 16, 6.0 atha yan manasottarāṃ yad eva rātryā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 7.0 atha yat prātarāhutyor vācā pūrvām āhutiṃ juhoti yad eva rātryā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 38, 14.0 trayodaśīṃ rātriṃ somena vā paśunā veṣṭvotsṛjeta //
JB, 1, 45, 2.0 tasya rātriḥ samid ahar jyotī raśmayo dhūmo nakṣatrāṇi viṣphuliṅgāś candramā aṅgārāḥ //
JB, 1, 49, 19.0 dhūmād vai rātrim apyeti rātriyā ahar ahno 'pocchantīpakṣam apocchantīpakṣād āpūryamāṇapakṣam āpūryamāṇapakṣān māsam //
JB, 1, 49, 19.0 dhūmād vai rātrim apyeti rātriyā ahar ahno 'pocchantīpakṣam apocchantīpakṣād āpūryamāṇapakṣam āpūryamāṇapakṣān māsam //
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 63, 5.0 rātrer vā etad rūpam //
JB, 1, 63, 6.0 tad rātre rūpaṃ kriyate //
JB, 1, 132, 27.0 pañcadaśa vā ardhamāsasya rātrayaḥ //
JB, 1, 168, 12.0 tad u hovāca śāṭyāyanir naivaiṣa prāśyaḥ kas tato yaśa āhared yatra bhūyasī rātrīr vatsyan syād iti //
JB, 1, 179, 18.0 te 'ndham eva tamaḥ prāviśan rātrim eva //
JB, 1, 188, 2.0 iḍayā rātrim abhisaṃtanvanti //
JB, 1, 188, 15.0 aindram ahar āgneyī rātriḥ //
JB, 1, 189, 1.0 kṣepīyasī ha khalu vai rātrir ahnaḥ //
JB, 1, 190, 17.0 sa hovāca tāṃ vai vayaṃ kṛtsnām iḍām upetya svareṇaiva saṃtatya rātriṃ pravatsyāmahā iti //
JB, 1, 191, 4.0 paśubhir vāva te tān rātrer niravāghnan //
JB, 1, 194, 4.0 sa aikṣata yady asmai divā pradāsyāmi rātrim eṣāṃ bhrātṛvyaloko 'bhyadhirekṣyate //
JB, 1, 196, 3.0 athāsurā rātrim abhyupādhāvan //
JB, 1, 196, 4.0 te devā abruvann ardhino vā asya bhuvanasyābhūma kathaṃ satrā rātrim abhijayema abhiprayunajāmahā iti //
JB, 1, 196, 7.0 athāsurā rātryā udāsṛtya pūrvārdhe 'yatanta //
JB, 1, 196, 9.0 eṣa u vai rātreḥ pūrvārdho yat sāyam //
JB, 1, 198, 19.0 ahno vai devā rātrim abhy atyakrāman //
JB, 1, 198, 21.0 bhrātṛvyabhājanam iva hy eṣā yad rātriḥ //
JB, 1, 206, 1.0 ahno 'surā nuttā rātriṃ prāviśan //
JB, 1, 206, 9.0 tad yat pāntaṃ bhavati tenaiva yajñaḥ kriyate 'hnaś ca saṃlambo rātreś ca saṃtatyā avyavacchedāya //
JB, 1, 206, 10.0 yāni chandāṃsy ahar vahanti tāni rātriṃ vahanty eṣā gāyatry eṣā virāḍ eṣā kakub eṣānuṣṭup //
JB, 1, 206, 18.0 eṣā vā agniṣṭomasya sammā yad rātriḥ //
JB, 1, 206, 19.0 dvādaśa vā agniṣṭomasya stotrāṇi dvādaśa rātreḥ //
JB, 1, 206, 20.0 eṣā vā ukthyasya sammā yad rātriḥ //
JB, 1, 206, 22.0 eṣā vā agniṣṭomasya ca saṃvatsarasya ca sammā yad rātriḥ //
JB, 1, 206, 24.0 rātryā tvāva trayodaśo māsa āpyate //
JB, 1, 206, 25.0 eṣā vai bradhnasya viṣṭapaṃ yad rātriḥ //
JB, 1, 207, 2.0 na vai rātryā ṛte 'har na rātrir ṛte 'hnaḥ //
JB, 1, 207, 2.0 na vai rātryā ṛte 'har na rātrir ṛte 'hnaḥ //
JB, 1, 207, 11.0 rātryā tvāva sarvam avarunddha iti //
JB, 1, 208, 1.0 ahno 'surā nuttā rātriṃ prāviśan //
JB, 1, 209, 1.0 śarvarī vai nāma rātriḥ //
JB, 1, 211, 3.0 athāsurā ṛcaṃ ca rātriṃ ca prāviśan //
JB, 1, 211, 5.0 kathaṃ satrā rātrim abhijayema //
JB, 1, 211, 12.0 yad indram abruvaṃs tava stomeneti tasmāt pañcadaśaḥ stomo rātreḥ //
JB, 1, 212, 6.0 eṣā vā agniṣṭomasya ca saṃvatsarasya ca sammā yad rātriḥ //
JB, 1, 212, 7.0 caturviṃśatyardhamāsaḥ saṃvatsaraś caturviṃśatī rātryā ukthāmadāni //
JB, 1, 212, 9.0 rātrim eva tat triṣavaṇāṃ kurvanti //
JB, 1, 214, 3.0 rātriḥ pāntam //
JB, 1, 215, 3.0 dhītevaiṣā yad rātriḥ pīḍiteva //
JB, 1, 215, 20.0 atiriktevaiṣā yad rātriḥ //
JB, 1, 215, 21.0 atirikta eva tad atiriktaṃ rātryām annādyaṃ dadhati //
JB, 1, 216, 7.0 leleva vai rātriḥ //
JB, 1, 216, 15.0 dhītevaiṣā yad rātriḥ pīḍiteva //
JB, 1, 217, 12.0 dhītevaiṣā yad rātriḥ //
JB, 1, 218, 3.0 dvitīyaṃ hy etaddhaviḥ kriyate yad rātriḥ //
JB, 1, 219, 8.0 aurdhvasadmanena ha khalu vai rātriḥ pṛṣṭhinī //
JB, 1, 224, 4.0 upadastevaiṣā yad rātriḥ //
JB, 1, 225, 8.0 tad āhur yad ājyena divā caranty atha kenaiṣāṃ rātrir ājyavatī bhavatīti //
JB, 1, 225, 10.0 etena ha vai rātrir ājyavatī bhavati //
JB, 1, 229, 15.0 bhrātṛvyabhājanam iva hy eṣā yad rātrī //
JB, 1, 231, 1.0 tad āhur yat pavamānavanto 'nye yajñakratavo 'tha kenaiṣāṃ rātriḥ pavamānavatī bhavatīti //
JB, 1, 231, 3.0 etena ha vai rātriḥ pavamānavatī bhavati //
JB, 1, 231, 13.0 tad yat tṛcāya tṛcāya hiṃkurvanti tenaivaiṣāṃ sarvarātrir āyatanavatī pavamānavatī bhavati //
JB, 1, 231, 14.0 yathā vā ahas tathā rātrir yathā rātris tatho ahaḥ //
JB, 1, 231, 14.0 yathā vā ahas tathā rātrir yathā rātris tatho ahaḥ //
JB, 1, 232, 1.0 tad āhur yad ekaviṃśam anu sarve yajñakratavaḥ saṃtiṣṭhante 'ty u vā ekaviṃśāny ukthāni rātrir ety atha kenaiṣām ekaviṃśam anu rātriḥ saṃtiṣṭhata iti //
JB, 1, 232, 1.0 tad āhur yad ekaviṃśam anu sarve yajñakratavaḥ saṃtiṣṭhante 'ty u vā ekaviṃśāny ukthāni rātrir ety atha kenaiṣām ekaviṃśam anu rātriḥ saṃtiṣṭhata iti //
JB, 1, 232, 11.0 tad etad brahma ca kṣatraṃ ca saṃdhāya rātriṃ vahataḥ //
JB, 1, 251, 2.0 pañcadaśāpūryamāṇasyārdhamāsasya rātrayaḥ //
JB, 1, 251, 9.0 pañcadaśāpocchato 'rdhamāsasya rātrayaḥ //
JB, 1, 312, 14.0 rātrir varuṇaḥ //
JB, 1, 340, 21.0 atha rātrim āvir eva gāyet //
JB, 1, 340, 22.0 channeva hi rātriḥ //
JB, 1, 340, 23.0 tad āhur udgātar ahan rātrim agāsī3 rātryām ahā3r iti //
JB, 1, 340, 23.0 tad āhur udgātar ahan rātrim agāsī3 rātryām ahā3r iti //
JB, 1, 340, 24.0 ubhayam iti brūyād ahann eva rātrim agāsiṣaṃ rātryām ahar iti //
JB, 1, 340, 24.0 ubhayam iti brūyād ahann eva rātrim agāsiṣaṃ rātryām ahar iti //
JB, 1, 340, 27.0 channā vai rātriḥ //
JB, 1, 340, 29.0 tasmād rātryā eva rūpeṇāhar gāyed ahno rūpeṇa rātrim //
JB, 1, 340, 29.0 tasmād rātryā eva rūpeṇāhar gāyed ahno rūpeṇa rātrim //
JB, 1, 341, 4.0 atha yad rātriṃ channāṃ satīṃ tām āvir gāyati tasmād u hedaṃ naktaṃ kiṃ ca nirjñāyate //
JB, 1, 349, 13.0 te hāparāṃ rātriṃ sametya tuṣṭuvur iyaṃ vāva sā yā naḥ pūrvātyagād iti //
JB, 1, 350, 20.0 rātriṃ ha tvāva nātiricyate svakāmena //
JB, 1, 362, 6.0 amāvāsyāṃ rātrim agnim upasamādhāya paristīrya pariṣicyaite āhutī juhuyāt //