Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Kauśikasūtra
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Ṛtusaṃhāra
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasādhyāyaṭīkā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Nāḍīparīkṣā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 1, 92, 1.1 āganmemāṃ samitiṃ viśvarūpāṃ yasyāṃ pūrvam avadad deva ekaḥ /
Atharvaveda (Śaunaka)
AVŚ, 6, 59, 3.1 viśvarūpāṃ subhagām acchāvadāmi jīvalām /
AVŚ, 10, 1, 1.1 yāṃ kalpayanti vahatau vadhūm iva viśvarūpāṃ hastakṛtāṃ cikitsavaḥ /
AVŚ, 12, 1, 11.2 babhruṃ kṛṣṇāṃ rohiṇīṃ viśvarūpāṃ dhruvāṃ bhūmiṃ pṛthivīm indraguptām /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
Kauśikasūtra
KauśS, 8, 3, 21.6 atūrṇadattā prathamedam āgan vatsena gāṃ saṃ sṛja viśvarūpām iti //
KauśS, 9, 1, 2.1 amāvāsyāyāṃ pūrvasminn upaśāle gāṃ dvihāyanīṃ rohiṇīm ekarūpāṃ bandhayati //
Kaṭhopaniṣad
KaṭhUp, 1, 16.2 tavaiva nāmnā bhavitāyam agniḥ sṛṅkāṃ cemām anekarūpāṃ gṛhāṇa //
Kāṭhakasaṃhitā
KS, 13, 8, 25.0 maitrāvaruṇīṃ dvirūpām ālabheta vṛṣṭikāmaḥ //
KS, 13, 8, 32.0 maitrāvaruṇīṃ dvirūpām ālabheta prajākāmaḥ //
KS, 13, 8, 36.0 vaiśvadevīṃ bahurūpām ālabheta kāmebhyaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 7, 39.0 maitrāvaruṇīṃ dvirūpām ālabheta paśukāmaḥ //
MS, 2, 5, 7, 47.0 vaiśvadevīṃ bahurūpām ālabheta yasmai kāmāya kāmayeta //
Taittirīyasaṃhitā
TS, 2, 1, 7, 3.3 maitrāvaruṇīṃ dvirūpām ālabheta vṛṣṭikāmaḥ /
TS, 2, 1, 7, 4.2 maitrāvaruṇīṃ dvirūpām ālabheta prajākāmaḥ /
TS, 2, 1, 7, 5.2 vaiśvadevīm bahurūpām ālabhetānnakāmaḥ /
TS, 2, 1, 7, 5.10 vaiśvadevīm bahurūpām ālabheta grāmakāmaḥ /
Ṛgveda
ṚV, 4, 33, 8.1 rathaṃ ye cakruḥ suvṛtaṃ nareṣṭhāṃ ye dhenuṃ viśvajuvaṃ viśvarūpām /
Ṛgvedakhilāni
ṚVKh, 4, 5, 2.1 śīrṣaṇvatīṃ karṇavatīṃ viśvarūpāṃ bhayaṅkarīm /
Carakasaṃhitā
Ca, Vim., 2, 11.0 tatra visūcikāmūrdhvaṃ cādhaśca pravṛttāmadoṣāṃ yathoktarūpāṃ vidyāt //
Mahābhārata
MBh, 1, 34, 7.3 ṛte kadrūṃ tīkṣṇarūpāṃ devadeva tavāgrataḥ //
MBh, 1, 66, 5.2 anirdeśyavayorūpām apaśyad vivṛtāṃ tadā //
MBh, 1, 185, 26.1 aprāpyarūpāṃ hi narendrakanyām imām ahaṃ brāhmaṇa sādhu manye /
MBh, 2, 1, 20.1 sarvartuguṇasampannāṃ divyarūpāṃ manoramām /
MBh, 3, 132, 2.1 sākṣād atra śvetaketur dadarśa sarasvatīṃ mānuṣadeharūpām /
MBh, 3, 133, 8.2 sarasvatīm īraya vedajuṣṭām ekākṣarāṃ bahurūpāṃ virājam /
MBh, 3, 134, 28.2 śṛṇomi vācaṃ tava divyarūpām amānuṣīṃ divyarūpo 'si sākṣāt /
MBh, 3, 157, 58.1 vidyudrūpāṃ mahāghorām ākāśe mahatīṃ gadām /
MBh, 5, 30, 31.1 kaccit putrā jīvaputrāḥ susamyag vartante vo vṛttim anṛśaṃsarūpām /
MBh, 5, 30, 33.1 kaccid vṛttiṃ śvaśureṣu bhadrāḥ kalyāṇīṃ vartadhvam anṛśaṃsarūpām /
MBh, 5, 36, 7.2 tasmād vācaṃ ruśatīṃ rūkṣarūpāṃ dharmārāmo nityaśo varjayīta //
MBh, 5, 44, 1.2 sanatsujāta yad imāṃ parārthāṃ brāhmīṃ vācaṃ pravadasi viśvarūpām /
MBh, 5, 69, 2.2 bubhūṣadbhir grahaṇīyām anindyāṃ parāsūnām agrahaṇīyarūpām //
MBh, 5, 69, 4.2 bruvantaṃ vācam anṛśaṃsarūpāṃ vṛṣṇiśreṣṭhaṃ mohayantaṃ madīyān //
MBh, 5, 182, 5.1 tataḥ śaktiṃ prāhiṇod ghorarūpām astrai ruddho jāmadagnyo mahātmā /
MBh, 5, 189, 12.2 kanyāṃ pravararūpāṃ tāṃ prājāyata narādhipa //
MBh, 6, 69, 35.1 tām āpatantīṃ sahasā ghorarūpāṃ durāsadām /
MBh, 6, 90, 39.1 prāduścakre mahāmāyāṃ ghorarūpāṃ sudāruṇām /
MBh, 6, 112, 4.1 tām āpatantīṃ sahasā ghorarūpāṃ viśāṃ pate /
MBh, 7, 95, 39.1 agamyarūpāṃ pṛthivīṃ māṃsaśoṇitakardamām /
MBh, 7, 101, 31.1 tām āpatantīṃ sahasā ghorarūpāṃ bhayāvahām /
MBh, 7, 154, 48.1 tato 'bruvan kuravaḥ sarva eva karṇaṃ dṛṣṭvā ghorarūpāṃ ca māyām /
MBh, 7, 172, 34.2 anabhijñeyarūpāṃ ca pradagdhām astramāyayā //
MBh, 9, 16, 42.1 tāṃ kālarātrīm iva pāśahastāṃ yamasya dhātrīm iva cograrūpām /
MBh, 12, 202, 10.1 pṛthivīṃ cārtarūpāṃ te samapaśyan divaukasaḥ /
Rāmāyaṇa
Rām, Ay, 63, 18.1 imāṃ hi duḥsvapnagatiṃ niśāmya tām anekarūpām avitarkitāṃ purā /
Rām, Ay, 72, 25.2 śanaiḥ samāśvāsayad ārtarūpāṃ krauñcīṃ vilagnām iva vīkṣamāṇām //
Rām, Ār, 43, 36.1 tām ārtarūpāṃ vimanā rudantīṃ saumitrir ālokya viśālanetrām /
Rām, Ār, 46, 23.1 jīvec ciraṃ vajradharasya hastāc chacīṃ pradhṛṣyāpratirūparūpām /
Rām, Su, 15, 23.1 kliṣṭarūpām asaṃsparśād ayuktām iva vallakīm /
Rām, Yu, 103, 24.1 na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām /
Agnipurāṇa
AgniPur, 17, 12.1 sasarja sṛṣṭiṃ tadrūpāṃ sraṣṭumicchan prajāpatiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 111.1 sa ca tvām urvaśīrūpām eko drakṣyati nāparaḥ /
Harivaṃśa
HV, 1, 28.2 sasarja sṛṣṭiṃ tadrūpāṃ sraṣṭum icchan prajāpatim //
Kirātārjunīya
Kir, 1, 9.1 kṛtāriṣaḍvargajayena mānavīm agamyarūpāṃ padavīṃ prapitsunā /
Kūrmapurāṇa
KūPur, 1, 10, 12.2 sasarja sṛṣṭiṃ tadrūpāṃ vaiṣṇavaṃ bhāvamāśritaḥ //
Liṅgapurāṇa
LiPur, 1, 13, 5.2 gāṃ viśvarūpāṃ dadṛśe maheśvaramukhāccyutām //
LiPur, 1, 16, 35.2 ajo'haṃ māṃ viddhi tāṃ viśvarūpaṃ gāyatrīṃ gāṃ viśvarūpāṃ hi buddhyā //
LiPur, 1, 70, 139.1 sasarja sṛṣṭiṃ tadrūpāṃ kalpādiṣu yathāpurā /
LiPur, 2, 5, 106.2 kanyā tamāha mālāṃ vai pañcarūpāmanuttamām //
Matsyapurāṇa
MPur, 136, 12.2 ārohasaṃkramavatīṃ citrarūpāṃ kathāmiva //
Meghadūta
Megh, Uttarameghaḥ, 23.2 gāḍhotkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām //
Suśrutasaṃhitā
Su, Ka., 8, 62.2 yasyaiteṣāmanvayādyaḥ prasūto doṣotpattiṃ tatsvarūpāṃ sa kuryāt //
Viṣṇupurāṇa
ViPur, 4, 1, 71.1 kuśasthalīṃ tāṃ ca purīm upetya dṛṣṭvānyarūpāṃ pradadau svakanyām /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 30.1, 3.1 sa khalvayaṃ brāhmaṇo yathā yathā vratāni bahūni samāditsate tathā tathā pramādakṛtebhyo hiṃsānidānebhyo nivartamānas tām evāvadātarūpām ahiṃsāṃ karoti //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 21.2 śriyamatiśayarūpāṃ vyoma toyāśayānāṃ vahati vigatameghaṃ candratārāvakīrṇam //
Garuḍapurāṇa
GarPur, 1, 110, 5.2 surūpāṃ sunitambāṃ ca nākulīnāṃ kadācana //
Kathāsaritsāgara
KSS, 3, 1, 33.1 dṛṣṭvā cādbhutarūpāṃ tāṃ sa kāmavaśagaḥ śaṭhaḥ /
KSS, 3, 2, 10.1 tatastāṃ brāhmaṇīrūpāṃ devīṃ yaugandharāyaṇaḥ /
KSS, 3, 4, 212.2 tadantardivyarūpāṃ ca kanyāṃ divyaparicchadām //
KSS, 5, 2, 185.2 ārāt tarutale divyarūpāṃ yoṣitam aikṣata //
Mātṛkābhedatantra
MBhT, 7, 50.1 sāyāhne śaktirūpāṃ ca trividhāṃ bindurūpiṇīm /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 287.2, 1.7 evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 1.0 tāmasāmānyāṃ bhagavatīṃ guruṃ śaivī mukham ihocyate iti sthityā śivadhāmaprāptihetutvād ācāryarūpām //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 2.0 atha ca guruṃ paśyantyādikroḍīkārāt mahatīṃ bhāratīṃ parāṃ vācam tathā guror ācāryasya sambandhinīm upadeṣṭrīṃ giraṃ citrāṃ lokottaracamatkārarūpāṃ vande sarvotkṛṣṭatvena samāviśāmi //
Tantrasāra
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
Tantrāloka
TĀ, 11, 65.2 varṇaughāste pramārūpāṃ satyāṃ bibhrati saṃvidam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 18.1, 8.0 viśvātmatāprathārūpāṃ parāṃ siddhiṃ tadāsya tu //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 5.2 pareṇāṃśena dhṛtavān strīrūpāṃ mohinīṃ tanum //
Haribhaktivilāsa
HBhVil, 3, 77.3 saudāminīvilasitāṃśukavītamūrte te'pi spṛśanti tava kāntim acintyarūpām //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 89.1 śānte nāḍīvitāne śamanamupagate cendriyāṇāṃ pracāre sūkṣme vānuṣṇarūpāṃ vikṛtimupagate sarvathā śītabhāve /
Rasakāmadhenu
RKDh, 1, 5, 1.2 tatra vyomno daśaguṇaṃ sattvaṃ sattvāddaśaguṇā drutiḥ iti vyomacūrṇasattvadrutiṣu tāvaccūrṇarūpāṃ piṣṭiṃ nirūpayati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 30.1 viśvarūpāṃ mahābhāgāṃ viśvamāyāvadhāriṇīm /
Uḍḍāmareśvaratantra
UḍḍT, 9, 36.2 iha gorocanayā bhūrjapattropari strīrūpāṃ pratimāṃ saṃlikhya ṣoḍaśopacāraiḥ pañcopacārair vā sampūjya tataḥ śayyāyām ekākī ekānte upaviśya tanmanā bhūtvā sahasraṃ japet tato māsānte tadbuddhyā svakīyāṃ bhāryāṃ pūjayet /