Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3257
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ kumudaṣaṇḍābho nirmalaṃ nirmalaḥ svayam / (1.1) Par.?
prajagāma nabhaścandro haṃso nīlam ivodakam // (1.2) Par.?
sācivyam iva kurvan sa prabhayā nirmalaprabhaḥ / (2.1) Par.?
candramā raśmibhiḥ śītaiḥ siṣeve pavanātmajam // (2.2) Par.?
sa dadarśa tataḥ sītāṃ pūrṇacandranibhānanām / (3.1) Par.?
śokabhārair iva nyastāṃ bhārair nāvam ivāmbhasi // (3.2) Par.?
didṛkṣamāṇo vaidehīṃ hanūmānmārutātmajaḥ / (4.1) Par.?
sa dadarśāvidūrasthā rākṣasīr ghoradarśanāḥ // (4.2) Par.?
ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā / (5.1) Par.?
akarṇāṃ śaṅkukarṇāṃ ca mastakocchvāsanāsikām // (5.2) Par.?
atikāyottamāṅgīṃ ca tanudīrghaśirodharām / (6.1) Par.?
dhvastakeśīṃ tathākeśīṃ keśakambaladhāriṇīm // (6.2) Par.?
lambakarṇalalāṭāṃ ca lambodarapayodharām / (7.1) Par.?
lambauṣṭhīṃ cibukauṣṭhīṃ ca lambāsyāṃ lambajānukām // (7.2) Par.?
hrasvāṃ dīrghāṃ ca kubjāṃ ca vikaṭāṃ vāmanāṃ tathā / (8.1) Par.?
karālāṃ bhugnavastrāṃ ca piṅgākṣīṃ vikṛtānanām // (8.2) Par.?
vikṛtāḥ piṅgalāḥ kālīḥ krodhanāḥ kalahapriyāḥ / (9.1) Par.?
kālāyasamahāśūlakūṭamudgaradhāriṇīḥ // (9.2) Par.?
varāhamṛgaśārdūlamahiṣājaśivāmukhāḥ / (10.1) Par.?
gajoṣṭrahayapādāśca nikhātaśiraso 'parāḥ // (10.2) Par.?
ekahastaikapādāśca kharakarṇyaśvakarṇikāḥ / (11.1) Par.?
gokarṇīr hastikarṇīśca harikarṇīstathāparāḥ // (11.2) Par.?
anāsā atināsāśca tiryaṅnāsā vināsikāḥ / (12.1) Par.?
gajasaṃnibhanāsāśca lalāṭocchvāsanāsikāḥ // (12.2) Par.?
hastipādā mahāpādā gopādāḥ pādacūlikāḥ / (13.1) Par.?
atimātraśirogrīvā atimātrakucodarīḥ // (13.2) Par.?
atimātrāsyanetrāśca dīrghajihvānakhāstathā / (14.1) Par.?
ajāmukhīr hastimukhīr gomukhīḥ sūkarīmukhīḥ // (14.2) Par.?
hayoṣṭrakharavaktrāśca rākṣasīr ghoradarśanāḥ / (15.1) Par.?
śūlamudgarahastāśca krodhanāḥ kalahapriyāḥ // (15.2) Par.?
karālā dhūmrakeśīśca rākṣasīr vikṛtānanāḥ / (16.1) Par.?
pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ // (16.2) Par.?
māṃsaśoṇitadigdhāṅgīr māṃsaśoṇitabhojanāḥ / (17.1) Par.?
tā dadarśa kapiśreṣṭho romaharṣaṇadarśanāḥ // (17.2) Par.?
skandhavantam upāsīnāḥ parivārya vanaspatim / (18.1) Par.?
tasyādhastācca tāṃ devīṃ rājaputrīm aninditām // (18.2) Par.?
lakṣayāmāsa lakṣmīvān hanūmāñ janakātmajām / (19.1) Par.?
niṣprabhāṃ śokasaṃtaptāṃ malasaṃkulamūrdhajām // (19.2) Par.?
kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitām iva / (20.1) Par.?
cāritryavyapadeśāḍhyāṃ bhartṛdarśanadurgatām // (20.2) Par.?
bhūṣaṇair uttamair hīnāṃ bhartṛvātsalyabhūṣitām / (21.1) Par.?
rākṣasādhipasaṃruddhāṃ bandhubhiśca vinākṛtām // (21.2) Par.?
viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūm iva / (22.1) Par.?
candralekhāṃ payodānte śāradābhrair ivāvṛtām // (22.2) Par.?
kliṣṭarūpām asaṃsparśād ayuktām iva vallakīm / (23.1) Par.?
sītāṃ bhartṛhite yuktām ayuktāṃ rakṣasāṃ vaśe // (23.2) Par.?
aśokavanikāmadhye śokasāgaram āplutām / (24.1) Par.?
tābhiḥ parivṛtāṃ tatra sagrahām iva rohiṇīm // (24.2) Par.?
dadarśa hanumān devīṃ latām akusumām iva / (25.1) Par.?
sā malena ca digdhāṅgī vapuṣā cāpyalaṃkṛtā // (25.2) Par.?
mṛṇālī paṅkadigdheva vibhāti ca na bhāti ca / (26.1) Par.?
malinena tu vastreṇa parikliṣṭena bhāminīm // (26.2) Par.?
saṃvṛtāṃ mṛgaśāvākṣīṃ dadarśa hanumān kapiḥ / (27.1) Par.?
tāṃ devīṃ dīnavadanām adīnāṃ bhartṛtejasā // (27.2) Par.?
rakṣitāṃ svena śīlena sītām asitalocanām / (28.1) Par.?
tāṃ dṛṣṭvā hanumān sītāṃ mṛgaśāvanibhekṣaṇām // (28.2) Par.?
mṛgakanyām iva trastāṃ vīkṣamāṇāṃ samantataḥ / (29.1) Par.?
dahantīm iva niḥśvāsair vṛkṣān pallavadhāriṇaḥ // (29.2) Par.?
saṃghātam iva śokānāṃ duḥkhasyormim ivotthitām / (30.1) Par.?
tāṃ kṣāmāṃ suvibhaktāṅgīṃ vinābharaṇaśobhinīm // (30.2) Par.?
praharṣam atulaṃ lebhe mārutiḥ prekṣya maithilīm / (31.1) Par.?
harṣajāni ca so 'śrūṇi tāṃ dṛṣṭvā madirekṣaṇām // (31.2) Par.?
mumoca hanumāṃstatra namaścakre ca rāghavam / (32.1) Par.?
namaskṛtvā ca rāmāya lakṣmaṇāya ca vīryavān // (32.2) Par.?
sītādarśanasaṃhṛṣṭo hanūmān saṃvṛto 'bhavat // (33.1) Par.?
Duration=0.13248205184937 secs.