Occurrences

Baudhāyanadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Toḍalatantra
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 18.3 sampannam aśnan viṣam atti mohāt tam admy ahaṃ tasya ca mṛtyur asmi //
Buddhacarita
BCar, 4, 88.2 ātmano 'pyanabhipretaṃ mohāttatra ratirbhavet //
BCar, 9, 46.1 lobhāddhi mohādathavā bhayena yo vāntamannaṃ punarādadīta /
BCar, 9, 46.2 lobhātsa mohādathavā bhayena saṃtyajya kāmān punarādadīta //
BCar, 11, 11.1 jagatyanartho na samo 'sti kāmairmohācca teṣveva janaḥ prasaktaḥ /
Carakasaṃhitā
Ca, Sū., 5, 45.2 eṣu dhūmamakāleṣu mohāt pibati yo naraḥ //
Ca, Sū., 11, 57.1 bālastu khalu mohādvā pramādādvā na budhyate /
Ca, Vim., 1, 23.0 eṣāṃ viśeṣāḥ śubhāśubhaphalāḥ parasparopakārakā bhavanti tān bubhutseta buddhvā ca hitepsureva syāt na ca mohāt pramādādvā priyam ahitam asukhodarkam upasevyam āhārajātam anyadvā kiṃcit //
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Indr., 5, 47.3 na sa mohādasādhyeṣu karmāṇyārabhate bhiṣak //
Mahābhārata
MBh, 1, 25, 12.3 vibhāgaṃ bahavo mohāt kartum icchanti nityadā /
MBh, 1, 46, 39.1 sa tu vāritavān mohāt kāśyapaṃ dvijasattamam /
MBh, 1, 69, 25.7 yo na kāmān na ca krodhān na mohād abhivartate /
MBh, 1, 71, 54.1 yo brāhmaṇo 'dya prabhṛtīha kaścin mohāt surāṃ pāsyati mandabuddhiḥ /
MBh, 1, 71, 55.4 yaḥ pāsyati surāṃ mohān narakaṃ cāpi yāsyati //
MBh, 1, 101, 18.1 yan mayāpakṛtaṃ mohād ajñānād ṛṣisattama /
MBh, 1, 109, 12.3 rājñāṃ mṛga na māṃ mohāt tvaṃ garhayitum arhasi //
MBh, 1, 116, 22.24 parirabhya tadā mohād vilalāpākulendriyā /
MBh, 1, 119, 25.2 mohād aiśvaryalobhācca pāpā matir ajāyata //
MBh, 1, 150, 19.1 nedaṃ lobhān na cājñānān na ca mohād viniścitam /
MBh, 1, 166, 8.2 jaghāna kaśayā mohāt tadā rākṣasavan munim //
MBh, 1, 206, 25.2 yo no 'nupraviśen mohāt sa no dvādaśavārṣikam /
MBh, 2, 5, 81.1 kaccinna mānānmohād vā kāmād vāpi viśāṃ pate /
MBh, 2, 5, 82.1 kaccinna lobhānmohād vā viśrambhāt praṇayena vā /
MBh, 2, 13, 18.2 ādatte satataṃ mohād yaḥ sa cihnaṃ ca māmakam //
MBh, 2, 38, 24.2 yad dhārayasi mohād vā klībatvād vā na saṃśayaḥ //
MBh, 2, 41, 16.1 yad astavyam imaṃ śaśvanmohāt saṃstauṣi bhaktitaḥ /
MBh, 2, 42, 10.2 bhāryām abhyaharanmohād akāmāṃ tām ito gatām //
MBh, 2, 50, 3.2 putra kāmayase mohānmaivaṃ bhūḥ śāmya sādhviha //
MBh, 2, 50, 23.1 śatrupakṣaṃ samṛdhyantaṃ yo mohāt samupekṣate /
MBh, 3, 10, 2.2 gāndhārī necchati dyūtaṃ tacca mohāt pravartitam //
MBh, 3, 22, 25.2 mohāt sannaś ca kaunteya rathopastha upāviśam //
MBh, 3, 34, 74.1 yanna mohānna kārpaṇyānna lobhānna bhayādapi /
MBh, 3, 48, 11.3 samarthenāpi yan mohāt putras te na nivāritaḥ //
MBh, 3, 158, 10.1 sāhasād yadi vā mohād bhīma pāpam idaṃ kṛtam /
MBh, 3, 158, 54.2 maurkhyād ajñānabhāvācca darpānmohācca bhārata /
MBh, 3, 159, 20.1 na mohāt kurute jiṣṇuḥ karma pāṇḍava garhitam /
MBh, 3, 183, 13.3 tvam eva muhyase mohān na prajñānaṃ tavāsti ha //
MBh, 3, 202, 25.1 yeṣu vipratipadyante ṣaṭsu mohāt phalāgame /
MBh, 3, 238, 18.2 svayaṃ durbuddhinā mohād yena prāpto 'smi saṃśayam //
MBh, 3, 239, 2.2 mayāhṛtāṃ śriyaṃ sphītāṃ mohāt samapahāya kim /
MBh, 3, 254, 20.1 ityete vai kathitāḥ pāṇḍuputrā yāṃstvaṃ mohād avamanya pravṛttaḥ /
MBh, 3, 291, 4.1 bālenāpi satā mohād bhṛśaṃ sāpahnavānyapi /
MBh, 4, 46, 15.2 sāhasād yadi vā mohāt tathā nītir vidhīyatām //
MBh, 5, 5, 9.1 atha darpānvito mohānna kuryād dhṛtarāṣṭrajaḥ /
MBh, 5, 34, 68.2 yo mohānna nigṛhṇāti tam āpad grasate naram //
MBh, 5, 38, 20.1 apraśastāni karmāṇi yo mohād anutiṣṭhati /
MBh, 5, 39, 13.2 alpe 'pyapakṛte mohānna śāntim upagacchati //
MBh, 5, 57, 5.2 jāta eva tava srāvastvaṃ tu mohānna budhyase //
MBh, 5, 89, 29.1 kāmakrodhānuvartī hi yo mohād virurutsate /
MBh, 5, 89, 30.1 yaḥ kalyāṇaguṇāñ jñātīnmohāl lobhād didṛkṣate /
MBh, 5, 90, 17.1 anupāsitavṛddhatvācchriyā mohācca darpitaḥ /
MBh, 5, 122, 21.1 yastu niḥśreyasaṃ vākyaṃ mohānna pratipadyate /
MBh, 5, 126, 31.2 sarve hyanusṛtā mohāt pārthivāḥ saha mantribhiḥ //
MBh, 5, 129, 2.1 eko 'ham iti yanmohānmanyase māṃ suyodhana /
MBh, 5, 143, 6.1 sa tvaṃ bhrātṝn asaṃbuddhvā mohād yad upasevase /
MBh, 5, 146, 30.2 etāvatikramya kathaṃ nṛpatvaṃ duryodhana prārthayase 'dya mohāt //
MBh, 5, 158, 15.1 droṇaṃ mohād yudhā pārtha yajjigīṣasi tanmṛṣā /
MBh, 5, 165, 16.2 kāmadveṣasamāyukto mohāt prakurute bhavān //
MBh, 5, 190, 22.2 yanme kanyāṃ svakanyārthe mohād yācitavān asi //
MBh, 6, BhaGī 16, 10.2 mohādgṛhītvāsadgrāhānpravartante 'śucivratāḥ //
MBh, 6, BhaGī 18, 7.2 mohāttasya parityāgastāmasaḥ parikīrtitaḥ //
MBh, 6, BhaGī 18, 25.2 mohādārabhyate karma yattattāmasamucyate //
MBh, 6, BhaGī 18, 60.2 kartuṃ necchasi yanmohātkariṣyasyavaśo 'pi tat //
MBh, 6, 55, 41.2 praharāsmai naravyāghra na cenmohād vimuhyase //
MBh, 6, 62, 30.3 mā pāṇḍavaiḥ sārdham iti tacca mohānna budhyase //
MBh, 6, 74, 1.2 tato duryodhano rājā mohāt pratyāgatastadā /
MBh, 6, 75, 7.1 yācamānaṃ ca yanmohād dāśārham avamanyase /
MBh, 6, 85, 7.2 nāvabudhyat purā mohāt tasya prāptam idaṃ phalam //
MBh, 6, 94, 11.2 tvaṃ tu mohānna jānīṣe vācyāvācyaṃ suyodhana //
MBh, 6, 102, 31.2 praharāsmai naravyāghra na cenmohāt pramuhyase //
MBh, 7, 1, 22.1 mohāt tava saputrasya vadhācchāṃtanavasya ca /
MBh, 7, 10, 39.2 mohād duryodhanaḥ kṛṣṇaṃ yanna vettīha mādhavam //
MBh, 7, 16, 32.1 jāyāṃ ca ṛtukāle vai ye mohād abhigacchatām /
MBh, 7, 31, 19.2 putraśca pitaraṃ mohānnirmaryādam avartata //
MBh, 7, 49, 11.1 na lubdho budhyate doṣānmohāl lobhaḥ pravartate /
MBh, 7, 69, 16.2 āśvāsitaḥ sindhupatir mohād dattaśca mṛtyave //
MBh, 7, 125, 30.2 mohāl lubdhasya pāpasya jihmācāraistatastataḥ //
MBh, 7, 133, 51.2 kṛtasnehaśca pārtheṣu mohānmām avamanyase //
MBh, 7, 144, 41.1 putraśca pitaraṃ mohāt sakhāyaṃ ca sakhā tathā /
MBh, 7, 147, 17.1 apare mohitā mohāt tam evābhimukhā yayuḥ /
MBh, 7, 160, 32.2 asakṛcchūnyavanmohād dhṛtarāṣṭrasya śṛṇvataḥ //
MBh, 8, 12, 25.1 yāṃ na saṃkṣamase mohād divyāṃ pārthasya satkriyām /
MBh, 8, 22, 26.2 gṛhṇīṣe na ca tan mohāt pāṇḍaveṣu viśāṃ pate //
MBh, 8, 27, 20.2 apātradāne ye doṣās tān mohān nāvabudhyase //
MBh, 8, 27, 22.1 yac ca prārthayase hantuṃ kṛṣṇau mohān mṛṣaiva tat /
MBh, 8, 27, 33.2 tadvan mohād yatamāno rathasthas tvaṃ prārthayasy arjunam adya jetum //
MBh, 8, 46, 37.2 ahaṃ hantā phalgunasyeti mohāt kacciddhatas tasya na vai tathā rathaḥ //
MBh, 9, 23, 30.2 mohād vā yadi vā lobhānnaivāśāmyata vaiśasam //
MBh, 9, 30, 30.2 kathaṃ hi tvadvidho mohād rocayeta palāyanam //
MBh, 10, 1, 66.1 bhavatostu yadi prajñā na mohād apacīyate /
MBh, 12, 7, 7.1 vayaṃ tu lobhānmohācca stambhaṃ mānaṃ ca saṃśritāḥ /
MBh, 12, 14, 31.2 tad vyarthaṃ samprapaśyāmi mohāt tava janādhipa //
MBh, 12, 49, 37.1 tvayā na varjitaṃ mohād yasmād vanam idaṃ mama /
MBh, 12, 72, 15.2 karair aśāstradṛṣṭair hi mohāt sampīḍayan prajāḥ //
MBh, 12, 92, 26.2 tair evādharmaścarito dharmamohāt tūrṇaṃ jahyāt sukṛtaṃ duṣkṛtaṃ ca //
MBh, 12, 105, 43.2 adhruve jīvite mohād arthatṛṣṇām upāśritāḥ //
MBh, 12, 108, 29.1 akasmāt krodhalobhād vā mohād vāpi svabhāvajāt /
MBh, 12, 135, 17.1 evaṃ prāptatamaṃ kālaṃ yo mohānnāvabudhyate /
MBh, 12, 137, 74.1 duṣṭaṃ panthānam āśritya yo mohād abhipadyate /
MBh, 12, 139, 3.2 kāmānmohācca lobhācca bhayaṃ paśyatsu bhārata //
MBh, 12, 139, 76.1 buddhyātmake vyastam astīti tuṣṭo mohād ekatvaṃ yathā carma cakṣuḥ /
MBh, 12, 142, 26.1 pañcayajñāṃstu yo mohānna karoti gṛhāśramī /
MBh, 12, 150, 36.2 tvaṃ tu mohānna jānīṣe vāyor balam anantakam //
MBh, 12, 165, 28.3 gṛhīto lobhamohād vai dūraṃ ca gamanaṃ mama //
MBh, 12, 169, 28.2 mṛtyum āpadyate mohāt satyenāpadyate 'mṛtam //
MBh, 12, 190, 10.2 sa mohānnirayaṃ yāti tatra gatvānuśocati //
MBh, 12, 205, 4.1 śarīravān upādatte mohāt sarvaparigrahān /
MBh, 12, 205, 7.1 yaścādharmaṃ carenmohāt kāmalobhāvanuplavan /
MBh, 12, 205, 25.3 ke punaḥ punar āyānti ke mohād aphalā iva //
MBh, 12, 211, 23.2 ātmānaṃ manyate mohāt tad asamyak paraṃ matam //
MBh, 12, 220, 44.2 mameyam iti mohāt tvaṃ rājaśriyam abhīpsasi //
MBh, 12, 220, 111.2 putraśca pitaraṃ mohāt preṣayiṣyati karmasu //
MBh, 12, 257, 10.1 kāmānmohācca lobhācca laulyam etat pravartitam /
MBh, 12, 273, 39.3 kariṣyati naro mohāt tam eṣānugamiṣyati //
MBh, 12, 295, 26.2 anuvartitavānmohād anyam anyaṃ janājjanam //
MBh, 12, 317, 16.2 snigdhatvaṃ cendriyārtheṣu mohānmaraṇam apriyam //
MBh, 13, 9, 1.3 na prayacchanti mohāt te ke bhavanti mahāmate //
MBh, 13, 25, 12.2 agniṃ samutsṛjenmohāt taṃ vidyād brahmaghātinam //
MBh, 13, 107, 40.2 yaścānadhyāyakāle 'pi mohād abhyasyati dvijaḥ /
MBh, 13, 109, 12.1 vaiśyaśūdrau tu yau mohād upavāsaṃ prakurvate /
MBh, 13, 112, 16.1 lobhānmohād anukrośād bhayād vāpyabahuśrutaḥ /
MBh, 13, 112, 63.1 sasyasyānyasya hartā ca mohājjantur acetanaḥ /
MBh, 13, 112, 71.2 mohāt karoti yo vighnaṃ sa mṛto jāyate kṛmiḥ //
MBh, 13, 113, 3.1 mohād adharmaṃ yaḥ kṛtvā punaḥ samanutapyate /
MBh, 13, 116, 33.1 lobhād vā buddhimohād vā balavīryārtham eva ca /
MBh, 14, 74, 8.2 āhvayāmāsa kauravyaṃ bālyānmohācca saṃyuge //
MBh, 14, 76, 21.2 mohāt papāta gāṇḍīvam āvāpaśca karād api //
MBh, 14, 93, 69.1 svargadvāraṃ susūkṣmaṃ hi narair mohānna dṛśyate /
MBh, 15, 42, 15.2 aparajñaḥ parāṃ buddhiṃ spṛṣṭvā mohād vimucyate //
Manusmṛti
ManuS, 3, 15.1 hīnajātistriyaṃ mohād udvahanto dvijātayaḥ /
ManuS, 3, 52.1 strīdhanāni tu ye mohād upajīvanti bāndhavāḥ /
ManuS, 3, 97.2 bhasmībhūteṣu vipreṣu mohād dattāni dātṛbhiḥ //
ManuS, 3, 140.1 yaḥ saṃgatāni kurute mohāt śrāddhena mānavaḥ /
ManuS, 7, 111.1 mohād rājā svarāṣṭraṃ yaḥ karṣayaty anavekṣayā /
ManuS, 8, 118.1 lobhān mohād bhayān maitrāt kāmāt krodhāt tathaiva ca /
ManuS, 8, 120.1 lobhāt sahasraṃ daṇḍyas tu mohāt pūrvaṃ tu sāhasam /
ManuS, 8, 174.1 yas tv adharmeṇa kāryāṇi mohāt kuryān narādhipaḥ /
ManuS, 9, 67.1 tataḥ prabhṛti yo mohāt pramītapatikāṃ striyam /
ManuS, 9, 86.1 yas tu tat kārayen mohāt sajātyā sthitayānyayā /
ManuS, 11, 46.2 kāmatas tu kṛtaṃ mohāt prāyaścittaiḥ pṛthagvidhaiḥ //
ManuS, 11, 90.1 surāṃ pītvā dvijo mohād agnivarṇāṃ surāṃ pibet /
Rāmāyaṇa
Rām, Ay, 52, 1.1 pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ /
Rām, Ay, 69, 33.2 mohāc ca śokasaṃrodhād babhūva lulitaṃ manaḥ //
Rām, Ay, 98, 52.1 sādhvartham abhisaṃdhāya krodhān mohāc ca sāhasāt /
Rām, Ay, 101, 17.1 naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ /
Rām, Ār, 8, 6.2 nirvairaṃ kriyate mohāt tac ca te samupasthitam //
Rām, Ār, 22, 17.2 lalāṭe ca rujā jātā na ca mohān nyavartata //
Rām, Ār, 36, 15.1 avajānann ahaṃ mohād bālo 'yam iti rāghavam /
Rām, Ār, 52, 29.2 prasajya rāmeṇa ca vairam uttamaṃ babhūva mohān muditaḥ sa rākṣasaḥ //
Rām, Ki, 13, 20.2 viśanti mohād ye 'py atra nivartante na te punaḥ //
Rām, Ki, 20, 12.1 niḥśreyasaparā mohāt tvayā cāhaṃ vigarhitā /
Rām, Ki, 60, 10.2 samāviśata mohaśca mohānmūrchā ca dāruṇā //
Rām, Su, 31, 7.1 kopād vā yadi vā mohād bhartāram asitekṣaṇā /
Rām, Yu, 12, 16.1 sa ced bhayād vā mohād vā kāmād vāpi na rakṣati /
Rām, Yu, 31, 52.2 yacca pāpaṃ kṛtaṃ mohād avaliptena rākṣasa //
Rām, Yu, 51, 23.1 vibhramāccittamohād vā balavīryāśrayeṇa vā /
Rām, Yu, 55, 72.2 cakhāda rakṣāṃsi harīn piśācān ṛkṣāṃśca mohād yudhi kumbhakarṇaḥ //
Rām, Yu, 82, 19.2 yuktaṃ vibhīṣaṇenoktaṃ mohāt tasya na rocate //
Rām, Yu, 83, 37.2 niryayau rāvaṇo mohād vadhārthī kālacoditaḥ //
Rām, Yu, 93, 1.1 sa tu mohāt susaṃkruddhaḥ kṛtāntabalacoditaḥ /
Rām, Yu, 93, 7.1 yastvaṃ ratham imaṃ mohānna codvahasi durmate /
Rām, Yu, 98, 19.2 dhṛṣṭaṃ paruṣito mohāt tvayātmavadhakāṅkṣiṇā //
Rām, Yu, 99, 16.2 mayādhikā vā tulyā vā tvaṃ tu mohānna budhyase //
Rām, Utt, 15, 15.1 yo hi mohād viṣaṃ pītvā nāvagacchati mānavaḥ /
Rām, Utt, 26, 30.2 nirbhartsya rākṣaso mohāt pratigṛhya balād balī /
Saundarānanda
SaundĀ, 5, 41.1 yaḥ sarvato veśmani dahyamāne śayīta mohānna tato vyapeyāt /
SaundĀ, 9, 45.2 tathā śarīre bahuduḥkhabhājane rameta mohād viṣayābhikāṅkṣayā //
SaundĀ, 15, 31.2 ko janaḥ svajanaḥ ko vā mohāt sakto jane janaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 104.2 pāyayed doṣaharaṇaṃ mohād āmajvare tu yaḥ //
Bodhicaryāvatāra
BoCA, 2, 29.1 yac cānumoditaṃ kiṃcidātmaghātāya mohataḥ /
BoCA, 3, 4.2 dharmapradīpaṃ kurvantu mohād duḥkhaprapātinām //
BoCA, 6, 67.1 mohādeke 'parādhyanti kupyantyanye'pi mohitāḥ /
BoCA, 9, 77.1 kāryaṃ kasya na cetsattvaḥ satyamīhā tu mohataḥ /
BoCA, 9, 78.1 duḥkhaheturahaṃkāra ātmamohāttu vardhate /
BoCA, 9, 84.1 tan nāsti kāyo mohāttu kāyabuddhiḥ karādiṣu /
BoCA, 9, 137.2 mohāc cen nekṣate lokaḥ tattvajñasyāpi sā sthitiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 156.2 kartum icchati yo mohān mahāgaurīṃ sa rakṣati //
BKŚS, 16, 14.2 nivārayasi yo mohād enam ambaracāriṇam //
BKŚS, 18, 434.1 latām anīdṛśīṃ mohād yaḥ kaścid avalambate /
BKŚS, 22, 175.1 yaḥ punaḥ svagṛhe mohāt pracchādayati taṃ nṛpaḥ /
Daśakumāracarita
DKCar, 2, 2, 236.1 arthapatistu tam adṛṣṭvā tatkṛtam aparādham ātmasambaddhaṃ matvā mohādbhayādvā pratyākhyāya punardhanamitreṇa vibhāvite kupitena rājñā nigṛhya nigaḍabandhanamanīyata //
DKCar, 2, 8, 97.0 athaivaṃ mantriṇo manasyabhūt aho me mohādbāliśyam //
Harivaṃśa
HV, 8, 23.2 bālyād vā yadi vā mohāt tad bhavān kṣantum arhati //
HV, 9, 90.1 bālyāt kāmāc ca mohāc ca saṃharṣāc cāpalena ca /
HV, 10, 14.1 tāṃ vai krodhāc ca mohāc ca śramāc caiva kṣudhānvitaḥ /
HV, 16, 7.1 teṣāṃ pathi kṣudhārtānāṃ bālyān mohāc ca bhārata /
Kirātārjunīya
Kir, 10, 61.1 bhṛśakusumaśareṣupātamohād anavasitārthapadākulo 'bhilāpaḥ /
Kir, 18, 42.2 virodhya mohāt punar abhyupeyuṣāṃ gatir bhavān eva durātmanāpi //
Kātyāyanasmṛti
KātySmṛ, 1, 79.1 snehād ajñānato vāpi lobhād vā mohato 'pi vā /
KātySmṛ, 1, 193.1 mohād vā yadi vā śāṭhyād yan noktaṃ pūrvavādinā /
KātySmṛ, 1, 198.2 tāṃ kriyāṃ dveṣṭi yo mohāt kriyādveṣī sa ucyate //
KātySmṛ, 1, 775.1 mohāt pramādāt saṃgharṣāt prītyā coktaṃ mayeti yat /
Kāvyālaṃkāra
KāvyAl, 4, 34.1 iti sādhāritaṃ mohād anyathaivāvagacchati /
Kūrmapurāṇa
KūPur, 1, 14, 87.2 mohād avedaniṣṭhatvāt te yānti narakaṃ narāḥ //
KūPur, 1, 35, 5.1 aiśvaryāllobhamohād vā gacched yānena yo naraḥ /
KūPur, 2, 12, 16.2 kāmāllobhād bhayānmohāt tyaktena patito bhavet //
KūPur, 2, 14, 22.2 mohādvā yadi vā lobhāt tyaktena patito bhavet //
KūPur, 2, 17, 1.2 nādyācchūdrasya vipro 'nnaṃ mohād vā yadi vānyataḥ /
KūPur, 2, 18, 120.1 yo mohād athavālasyād akṛtvā devatārcanam /
KūPur, 2, 22, 8.1 āmantrayitvā yo mohādanyaṃ cāmantrayed dvijam /
KūPur, 2, 22, 16.2 svāmibhistad vihanyeta mohād yat kriyate naraiḥ //
KūPur, 2, 26, 58.1 dīyamānaṃ tu yo mohād goviprāgnisureṣu ca /
KūPur, 2, 30, 11.1 avijñāyātha yo mohāt kuryādadhyāpanaṃ dvijaḥ /
KūPur, 2, 31, 11.1 evaṃ vivadatormohāt parasparajayaiṣiṇoḥ /
KūPur, 2, 33, 33.2 mahāsāṃtapanaṃ mohāt tathā kuryād dvijottamaḥ /
KūPur, 2, 33, 89.1 devatāyatane mūtraṃ kṛtvā mohād dvijottamaḥ /
KūPur, 2, 37, 117.2 kṣamyatāṃ yatkṛtaṃ mohāt tvameva śaraṇaṃ hi naḥ //
Liṅgapurāṇa
LiPur, 1, 17, 22.1 kimarthaṃ bhāṣase mohādvaktumarhasi satvaram /
LiPur, 1, 85, 135.2 kāmānmohādbhayāllobhātsaṃdhyāṃ nātikrameddvijaḥ //
LiPur, 1, 85, 177.1 vaded yadi mahāmohād rauravaṃ narakaṃ vrajet /
LiPur, 2, 3, 39.2 tvayā hi sumahatpāpaṃ kṛtamajñānamohataḥ /
Matsyapurāṇa
MPur, 25, 62.2 yo brāhmaṇo 'dyaprabhṛtīha kaścinmohātsurāṃ pāsyati mandabuddhiḥ /
MPur, 71, 1.2 mohādvāpi madādvāpi yaḥ parastrīṃ samāśrayet /
MPur, 74, 17.2 na vittaśāṭhyaṃ kurvīta yato mohātpatatyadhaḥ //
MPur, 93, 109.2 adadallobhato mohātkulakṣayam avāpnute //
MPur, 106, 7.1 aiśvaryalobhamohādvā gacchedyānena yo naraḥ /
MPur, 145, 62.2 asaṃtoṣādbhayādduḥkhānmohācchokācca pañcadhā //
MPur, 170, 10.2 ādhāya niyamaṃ mohādāsse tvaṃ vigatajvaraḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 67.1 darpād vā yadi vā mohācchlāghayā vā svayaṃ vadet /
Suśrutasaṃhitā
Su, Śār., 2, 42.1 yo bhāryāyāmṛtau mohādaṅganeva pravartate /
Su, Cik., 24, 130.1 śukraṃ copasthitaṃ mohānna saṃdhāryaṃ kathaṃcana /
Su, Ka., 1, 38.1 sa cet pramādānmohādvā tadannam upasevate /
Su, Utt., 6, 30.1 mohāt sirotpāta upekṣitastu jāyeta rogastu sirāpraharṣaḥ /
Su, Utt., 60, 21.2 ye tvāviśantīti vadanti mohātte bhūtavidyāviṣayādapohyāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 38.2, 1.9 yathākāśaṃ kasyacid anavakāśād antargṛhāder nirgatasya sukhātmakaṃ śāntaṃ bhavati tad eva śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tad eva panthānaṃ gacchato vanamārgād bhraṣṭasya diṅmohān mūḍhaṃ bhavati /
Viṣṇupurāṇa
ViPur, 3, 17, 5.3 etāmujhati yo mohātsa nagnaḥ pātakī smṛtaḥ //
Viṣṇusmṛti
ViSmṛ, 26, 6.1 hīnajātiṃ striyaṃ mohād udvahanto dvijātayaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 21.1 sa karmāśayo lobhān mohācca bhavatīty eṣā tāpaduḥkhatocyate //
Śatakatraya
ŚTr, 3, 46.2 vyāpāraiḥ punaruktabhūtaviṣayair itthaṃvidhenāmunā saṃsāreṇa kadarthitā vayam aho mohān na lajjāmahe //
Bhāgavatapurāṇa
BhāgPur, 3, 30, 3.2 dhruvāṇi manyate mohād gṛhakṣetravasūni ca //
BhāgPur, 4, 4, 18.2 jagdhasya mohāddhi viśuddhim andhaso jugupsitasyoddharaṇaṃ pracakṣate //
Bhāratamañjarī
BhāMañj, 1, 87.1 ahaṃ sahasrapānnāma vipro mohātpurā mayā /
BhāMañj, 1, 295.1 atha śukro 'bravīnmohādyaḥ pāsyati surāṃ dvijaḥ /
BhāMañj, 1, 487.1 ajñātavṛttastaṃ mohātpāpaśūle nyaveśayat /
BhāMañj, 1, 895.2 aho nu madanonmādānmohādvāpi pragalbhase //
BhāMañj, 1, 1063.2 mohātsamīhate kartuṃ tadadhijyamayaṃ baṭuḥ //
BhāMañj, 1, 1156.2 yasteṣāṃ saṃgrahaṃ mohādārjavādyātumudyataḥ //
BhāMañj, 5, 277.1 atha so 'pi sutasnehamohādutpathameṣyati /
BhāMañj, 5, 457.2 mā gamaḥ pārthakopāgnau mohādbālapataṅgavat //
BhāMañj, 5, 571.1 mohādakāraṇadveṣāddarpādvā marmadāraṇam /
BhāMañj, 5, 616.1 śiṣyo bhūtvā kathaṃ bhīṣma mohānmāmavamanyase /
BhāMañj, 6, 174.1 nityakarmaparityāgo mohāttāmasa ucyate /
BhāMañj, 7, 229.2 śrutvā tanayavṛttāntaṃ mohātsthāṇurivābhavat /
BhāMañj, 7, 291.2 ayodhe pātitā mohāttamevaitya nihanti yā //
BhāMañj, 7, 597.1 tvaṃ tu vṛddha nirācāro mohādevaṃ prabhāṣase /
BhāMañj, 8, 64.2 avicāryaiva kiṃ mohātpareṣu tyaktumicchasi //
BhāMañj, 8, 154.2 mohādasāṃprataṃ kiṃcinna cintayitumarhasi //
BhāMañj, 9, 23.1 tayormūrchitayoḥ kṣipraṃ mohātpatitayorbhuvi /
BhāMañj, 11, 94.2 papāta mūrchito mohāllīnaśokānalaḥ kṣaṇam //
BhāMañj, 13, 5.2 mohādālambya dhairyaghnīṃ vijayaṃ nābhinandasi //
BhāMañj, 13, 18.1 mohādapakṛtaṃ yasmāddhomadhenormama tvayā /
BhāMañj, 13, 63.1 tyajatastava sāvajñaṃ mohādanyatkimucyate /
BhāMañj, 13, 99.1 phalāni likhito mohādbhuktavānpraṇayādiva /
BhāMañj, 13, 129.1 nūnamakṣayamātmānaṃ mohātsarvo 'bhimanyate /
BhāMañj, 13, 487.2 pūjyeṣu vimukhā mohātsarvathā hi mumūrṣavaḥ //
BhāMañj, 13, 564.1 kṛtāpakāre viśvāsaṃ mohādyo yāti bāliśaḥ /
BhāMañj, 13, 608.1 vaktāsi sarvadharmāṇāṃ mohānmā nirayaṃ gamaḥ /
BhāMañj, 13, 769.1 asaṃtoṣe matiṃ mohānmā kṛthā vibhavāśayā /
BhāMañj, 13, 824.1 dṛṣṭvā śarīrāntarago mohādyairna vilokyate /
BhāMañj, 13, 1636.2 tadreṇu tatsthitaṃ cānnaṃ mohānme bhakṣyatāṃ yayau //
BhāMañj, 14, 39.2 pramādādatha kopādvā mohādvā śakra vismṛtaḥ //
BhāMañj, 14, 111.2 pratyākhyātaḥ sa yanmohānna tadyuktaṃ tvayā kṛtam //
Garuḍapurāṇa
GarPur, 1, 50, 81.2 yo mohādatha vālasyādakṛtvā devatārcanam //
GarPur, 1, 51, 33.1 dīyamānaṃ tu yo mohādgoviprāgnisureṣu ca /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 22.1 strīdhanāni tu ye mohād upajīvanti bāndhavāḥ /
Hitopadeśa
Hitop, 2, 128.2 ekaṃ bhūmipatiḥ karoti sacivaṃ rājye pramāṇaṃ yadā taṃ mohāt śrayate madaḥ sa ca madālasyena nirvidyate /
Hitop, 3, 107.3 hatvā bhikṣuṃ yato mohān nidhyarthī nāpito hataḥ //
Kathāsaritsāgara
KSS, 2, 2, 132.1 tataḥ sa mohād vinyasya bhuvi khaḍgaṃ mṛgāṅkakam /
KSS, 4, 2, 238.2 buddhvā taṃ bhakṣitaṃ mohād garutmān abhyatapyata //
KSS, 5, 1, 26.1 vidyeva kanyakā mohād apātre pratipāditā /
Kālikāpurāṇa
KālPur, 55, 80.2 śāṭhyāt krodhāttu mohādvā nāsanmatyā gurormukhāt //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 152.1 vivecayati yo mohācchuklā kṛṣṇeti pāpakṛt /
Mātṛkābhedatantra
MBhT, 12, 9.2 tatra mūrtiṃ na kuryāt tu kadācid api mohataḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 16.2 rudhiraṃ vāhayet teṣāṃ yastu mohānnarādhamaḥ //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 31.2 śaktidīkṣā na kartavyā kadācidapi mohataḥ //
Āryāsaptaśatī
Āsapt, 2, 97.1 āsvādito 'si mohād bata viditā vadanamādhurī bhavataḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 23, 6.0 mohāditi ajñānāt pramādāditi jñātvāpi rāgād ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 53.2, 5.0 mohāddhi bhāveṣu icchā dveṣaśca bhavati tataḥ pravṛttiḥ pravṛtterdharmādharmau tau ca śarīraṃ janayato bhogārtham //
Śyainikaśāstra
Śyainikaśāstra, 3, 6.1 rājñāṃ mṛga na māṃ mohāt tvaṃ garhayitumarhasi /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 74.3 kṛto mayāparādhas te gaṅge 'jñānāc ca mohataḥ //
Gorakṣaśataka
GorŚ, 1, 5.2 yad vyāvṛttaṃ mano mohād āsaktaṃ paramātmani //
Haribhaktivilāsa
HBhVil, 1, 97.2 na tam ājñāpayen mohāt tasyājñāṃ na ca laṅghayet /
HBhVil, 1, 114.2 yas tu viṣṇuṃ parityajya mohād anyam upāsate /
HBhVil, 1, 116.2 yo mohād viṣṇum anyena hīnadevena durmatiḥ /
HBhVil, 3, 286.2 viruddham ācaran mohād brahmahā sa nigadyate //
HBhVil, 4, 131.1 mohāt pratipadaṃ ṣaṣṭhīṃ kuhūṃ riktātithiṃ tathā /
HBhVil, 4, 149.2 mohāt kurvann adho gacchet tad bhaved āsuraṃ smṛtam //
HBhVil, 4, 365.2 pratipadya guruṃ yas tu mohād vipratipadyate /
HBhVil, 4, 369.1 adhikṣipya guruṃ mohāt paruṣaṃ pravadanti ye /
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 30.2 kāmān mohāt tu yā gacchet tyaktvā bandhūn sutān patim //
ParDhSmṛti, 11, 8.1 mohād bhuñjīta yas tatra paṅktāvucchiṣṭabhojane /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 201.2 tvaṃ mohād apyakiṃcijjñaḥ sarvajño 'smīti bhāṣase //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 44.2 evamuktvā kṣaṇaṃ mohātkrandamāno muhurmuhuḥ //