Occurrences

Cakra (?) on Suśr
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Nāḍīparīkṣā
Rasasaṃketakalikā
Yogaratnākara

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 11.0 viśvarūpeṇeti jvarātisāravraṇādirūpeṇa //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 129.0 vātātisārābhyāṃ kuk ca //
Carakasaṃhitā
Ca, Sū., 2, 21.2 peyā raktātisāraghnī pṛśniparṇyā ca sādhitā //
Ca, Sū., 14, 16.2 pittināṃ sātisārāṇāṃ rūkṣāṇāṃ madhumehinām //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Indr., 6, 8.1 ānāhaścātisāraśca yametau durbalaṃ naram /
Ca, Indr., 6, 18.1 jvarātisārau śophānte śvayathurvā tayoḥ kṣaye /
Mahābhārata
MBh, 1, 189, 49.9 tindusāro 'tisāraśca kṣatriyāḥ kratuyājinaḥ /
MBh, 1, 189, 49.24 tindusārātisārāśca vaṃśā eṣāṃ nṛpottama /
Amarakośa
AKośa, 2, 324.1 vātakī vātarogī syātsātisāro 'tisārakī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 14.1 pāṇḍūdarātisārārśograhaṇīśoṣaśothibhiḥ /
AHS, Sū., 5, 24.2 ājaṃ śoṣajvaraśvāsaraktapittātisārajit //
AHS, Sū., 5, 52.1 mehakuṣṭhakṛmicchardiśvāsakāsātisārajit /
AHS, Sū., 7, 41.2 upodakātisārāya tilakalkena sādhitā //
AHS, Sū., 8, 9.1 pittāj jvarātisārāntardāhatṛṭpralayādayaḥ /
AHS, Sū., 16, 7.1 ūrustambhātisārāmagalarogagarodaraiḥ /
AHS, Sū., 18, 2.1 navajvarātisārādhaḥpittāsṛgrājayakṣmiṇaḥ /
AHS, Śār., 5, 90.1 mūrchāchardyatisāraiśca jaṭharaṃ hanti durbalam /
AHS, Nidānasthāna, 2, 41.2 viṣān mūrchātisārāsyaśyāvatādāhahṛdgadāḥ //
AHS, Nidānasthāna, 7, 13.1 jvaragulmātisārāmagrahaṇīśophapāṇḍubhiḥ /
AHS, Nidānasthāna, 8, 4.2 prakalpate 'tisārāya lakṣaṇaṃ tasya bhāvinaḥ //
AHS, Nidānasthāna, 11, 33.2 jvaracchardyatisārādyair vamanādyaiśca karmabhiḥ //
AHS, Nidānasthāna, 13, 27.2 śvāsakāsātisārārśojaṭharapradarajvarāḥ //
AHS, Nidānasthāna, 13, 58.2 śvāsakāsātisārāsyaśoṣahidhmāvamibhramaiḥ //
AHS, Cikitsitasthāna, 3, 175.2 peyā votkārikā charditṛṭkāsāmātisārajit //
AHS, Cikitsitasthāna, 4, 19.1 kṣīṇakṣatātisārāsṛkpittadāhānubandhajān /
AHS, Cikitsitasthāna, 5, 60.2 pāṇḍujvarātisāraghnaṃ mūḍhavātānulomanam //
AHS, Cikitsitasthāna, 8, 164.1 arśo'tisāragrahaṇīvikārāḥ prāyeṇa cānyonyanidānabhūtāḥ /
AHS, Cikitsitasthāna, 9, 64.2 niśendrayavalodhrailākvāthaḥ pakvātisārajit //
AHS, Cikitsitasthāna, 9, 76.1 pittātisārajvaraśophagulmasamīraṇāsragrahaṇīvikārān /
AHS, Cikitsitasthāna, 9, 86.2 peyā raktātisāraghnī pṛśniparṇīrasānvitā //
AHS, Cikitsitasthāna, 9, 107.1 pibecchleṣmātisārārtaścūrṇitāḥ koṣṇavāriṇā /
AHS, Cikitsitasthāna, 9, 115.2 bhojyo vātātisāroktair yathāvasthaṃ khalādibhiḥ //
AHS, Cikitsitasthāna, 9, 116.2 cāṅgerītakrakolāmlaḥ khalaḥ śleṣmātisārajit //
AHS, Cikitsitasthāna, 10, 39.1 kāmalājvarapāṇḍutvamehārucyatisārajit /
AHS, Kalpasiddhisthāna, 3, 35.2 raktapittātisāraghnīṃ tasyāśu prāṇarakṣaṇīm //
AHS, Kalpasiddhisthāna, 4, 16.1 dāhātisārapradarāsrapittahṛtpāṇḍurogān viṣamajvaraṃ ca /
AHS, Kalpasiddhisthāna, 5, 25.2 raktapittātisāraghnī kriyā tatra praśasyate //
AHS, Utt., 36, 17.2 glānir moho 'tisāro vā tacchaṅkāviṣam ucyate //
AHS, Utt., 40, 49.1 vṛṣo 'srapitte kuṭajo 'tisāre bhallātako 'rśaḥsu gareṣu hema /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 12.15 arśāṃsi gulmodarātisāragrahaṇīnām /
Divyāvadāna
Divyāv, 19, 249.1 darśayati sātisāro bhavati //
Kātyāyanasmṛti
KātySmṛ, 1, 458.1 kṣayātisāravisphoṭās tālvasthiparipīḍanam /
Suśrutasaṃhitā
Su, Sū., 1, 8.4 kāyacikitsā nāma sarvāṅgasaṃśritānāṃ vyādhīnāṃ jvararaktapittaśoṣonmādāpasmārakuṣṭhamehātisārādīnām upaśamanārtham /
Su, Sū., 21, 35.1 ata ūrdhvam eteṣāmavadīrṇānāṃ vraṇabhāvam āpannānāṃ ṣaṣṭhaḥ kriyākālaḥ jvarātisāraprabhṛtīnāṃ ca dīrghakālānubandhaḥ /
Su, Sū., 29, 22.1 raktapittātisāreṣu prameheṣu tathaiva ca /
Su, Sū., 29, 43.1 raktapittātisāreṣu ruddhaśabdaḥ praśasyate /
Su, Sū., 31, 20.1 atisāro jvaro hikkā chardiḥ śūnāṇḍameḍhratā /
Su, Sū., 31, 27.1 jvarātisāraśophāḥ syuryasyānyonyāvasādinaḥ /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 33, 6.1 mūrcchātisārahikkābhiḥ punaścaitair upadrutāḥ /
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 65.1 dadhi tu madhuramamlamatyamlaṃ ceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇakaraṃ maṅgalyaṃ ca //
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 46, 413.1 lājāśchardyatisāraghnā dīpanāḥ kaphanāśanāḥ /
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 13, 62.1 pravāhaṇātisārābhyāṃ nirgacchati gudaṃ bahiḥ /
Su, Cik., 1, 139.1 jvarātisārau mūrcchā ca hikkā chardirarocakaḥ /
Su, Cik., 24, 62.1 taccātisārajvaritakarṇaśūlānilārtiṣu /
Su, Cik., 38, 59.2 asṛkpittātisārau ca hanyātpittakṛtān gadān //
Su, Ka., 2, 31.1 dhātukṣayaṃ pādakarāsyaśophaṃ dakodaraṃ chardimathātisāram /
Su, Ka., 2, 53.2 śophe 'tisāre mūrcchāyāṃ hṛdroge jaṭhare 'pi ca //
Su, Ka., 8, 29.1 galagolikā śvetā kṛṣṇā raktarājī raktamaṇḍalā sarvaśvetā sarṣapiketyevaṃ ṣaṭ tābhir daṣṭe sarṣapikāvarjaṃ dāhaśophakledā bhavanti sarṣapikayā hṛdayapīḍātisāraśca tāsu madhye sarṣapikā prāṇaharī //
Su, Ka., 8, 98.2 jvaro dāho 'tisāraśca gadāḥ syuśca tridoṣajāḥ //
Su, Ka., 8, 123.2 dāho mūrcchātisāraśca śiroduḥkhaṃ ca jāyate //
Su, Utt., 24, 23.1 chardyaṅgasādajvaragauravārtam arocakāratyatisārayuktam /
Su, Utt., 27, 13.1 yo dveṣṭi stanam atisārakāsahikkāchardībhir jvarasahitābhirardyamānaḥ /
Su, Utt., 39, 31.1 vegastīkṣṇo 'tisāraśca nidrālpatvaṃ tathā vamiḥ /
Su, Utt., 39, 123.1 atipravartamānaṃ ca sādhayedatisāravat /
Su, Utt., 40, 24.1 āmapakvakramaṃ hitvā nātisāre kriyā yataḥ /
Su, Utt., 40, 24.2 ataḥ sarve 'tisārāstu jñeyāḥ pakvāmalakṣaṇaiḥ //
Su, Utt., 40, 25.1 tatrādau laṅghanaṃ kāryamatisāreṣu dehinām /
Su, Utt., 40, 49.1 pibet sukhāmbunā janturāmātisārapīḍitaḥ /
Su, Utt., 40, 75.1 pakvātisāraṃ yogo 'yaṃ jayetpītaḥ saśoṇitam /
Su, Utt., 40, 158.2 jvare caivātisāre ca yavāgūḥ sarvadā hitā //
Su, Utt., 40, 161.2 jvare caivātisāre ca sarvatrānyatra mārutam //
Su, Utt., 40, 167.1 atisāre nivṛtte 'pi mandāgnerahitāśinaḥ /
Su, Utt., 41, 12.2 jvaro dāho 'tisāraśca pittādraktasya cāgamaḥ //
Su, Utt., 44, 38.1 śvāsātisārārucikāsamūrcchātṛṭchardiśūlajvaraśophadāhān /
Su, Utt., 44, 40.1 vivarjayet pāṇḍukinaṃ yaśo'rthī tathātisārajvarapīḍitaṃ ca //
Su, Utt., 45, 21.1 raktātisāraproktāṃśca yogānatrāpi yojayet /
Su, Utt., 45, 41.2 adhovahaṃ śoṇitameṣa nāśayettathātisāraṃ rudhirasya dustaram //
Su, Utt., 54, 19.1 bhaktadveṣo 'tisāraśca saṃjātakṛmilakṣaṇam /
Su, Utt., 56, 6.1 mūrcchātisārau vamathuḥ pipāsā śūlaṃ bhramodveṣṭanajṛmbhadāhāḥ /
Su, Utt., 56, 13.1 viśuddhadehasya hi sadya eva mūrcchātisārādirupaiti śāntim /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 41.2 pittajvarātisāraghnī tṛṣṇākṛmivināśinī //
DhanvNigh, 1, 47.2 jvarakuṣṭhātisāraghnaṃ keśyaṃ śvitravraṇāpanut //
DhanvNigh, 1, 71.2 pāṭhātisāraśūlaghnī kaphapittajvarāpahā //
DhanvNigh, 1, 197.2 kaṣāyā śītalā vṛṣyā tridoṣaghnyatisārajit //
DhanvNigh, 2, 16.2 raktārśāṃsyatisāraṃ ca ghnanti śūlavamīstathā //
DhanvNigh, Candanādivarga, 34.2 vātātisāramehaghnaṃ laghu vṛṣyaṃ ca dīpanam //
DhanvNigh, Candanādivarga, 90.2 atisāraharā garbhasthāpanī kṛmiraktanut //
Garuḍapurāṇa
GarPur, 1, 147, 28.1 viṣānmūrchātisāraśca śyāvatā dāhakṛdbhramaḥ /
GarPur, 1, 152, 18.1 dāho 'tisāro 'sṛkchardir mukhagandho jvaro madaḥ /
GarPur, 1, 157, 16.1 so 'tisāro 'tisaraṇād āśukārī svabhāvataḥ /
GarPur, 1, 160, 34.1 jvaramūrchātisāraiśca vamanādyaiśca karmabhiḥ /
GarPur, 1, 161, 17.1 bhramo 'tisāraḥ pītatvaṃ tvagādāvudaraṃ harit /
GarPur, 1, 162, 28.1 śvāsakāsātisārārśojaṭharapradarajvarāḥ /
GarPur, 1, 163, 16.1 śvāsakāsātisārāsyaśoṣahikkāvamibhramaiḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 148.2 jvarātisārarogeṇa mānuṣo mriyate dhruvam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 47.3 pittātisāradāhaghnaṃ phalaṃ hikkāsrapittajit //
MPālNigh, Abhayādivarga, 59.2 śāliparṇī guruśchardijvaraśvāsātisāranut //
MPālNigh, Abhayādivarga, 61.1 raktātisāratṛḍdāhadoṣatrayavamijvarān /
MPālNigh, Abhayādivarga, 140.2 arśo'tisārapittāsrakaphatṛṣṇāmakuṣṭhanut //
MPālNigh, Abhayādivarga, 142.2 jvarātisāraraktārśaḥkṛmikuṣṭhavisarpanut //
MPālNigh, Abhayādivarga, 247.0 viṣoṣṇā pācanī tiktā śleṣmavātātisārajit //
MPālNigh, Abhayādivarga, 299.1 mocakaḥ śītalo grāhī gururvṛṣyo'tisārajit /
MPālNigh, Abhayādivarga, 313.2 mayūraśikhā laghvī pittaśleṣmātisārajit //
Rasamañjarī
RMañj, 6, 135.2 agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet //
RMañj, 6, 157.1 kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca /
RMañj, 6, 170.2 cūrṇitaṃ karṣamātraṃ tu tridoṣasyātisārajit //
RMañj, 6, 313.1 kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /
Rasaprakāśasudhākara
RPSudh, 8, 29.2 śvāse śūle cānile śleṣmaje vā kāse'rśaḥsu viḍgrahe cātisāre //
RPSudh, 8, 30.3 guṃjāmātrā nirmitā bhakṣitā hi guṭyo hanyuḥ sannipātātisārān //
RPSudh, 8, 33.0 bhakṣedrātrau pāyayettaṃḍulodaṃ hanyāt sarvān sarvadoṣātisārān //
RPSudh, 8, 35.1 prātaḥ sāyaṃ bhakṣitaṃ vallamātraṃ jūrtiṃ raktaṃ nāśayeccātisāram /
Rasaratnasamuccaya
RRS, 12, 2.2 udāvartātisārāṇāṃ grahaṇyartipravāhiṇoḥ //
RRS, 16, 6.2 puṭapakvo'tisāraghnaḥ sūto'yaṃ dardurāhvayaḥ //
RRS, 16, 9.1 cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit /
RRS, 16, 17.2 doṣatrayātisāraṃ ca durjayaṃ bheṣajāntaraiḥ //
RRS, 16, 18.2 sātisārāṃ viṣūcīṃ ca pratibadhnāti tatkṣaṇāt /
RRS, 16, 23.1 sarvātisāraṃ grahaṇīṃ ca hikkāṃ mandāgnim ānāhamarocakaṃ ca /
RRS, 16, 47.1 agnimāndyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet /
RRS, 16, 55.2 atisāraṃ mahāghoraṃ sātisāraṃ jvaraṃ tathā //
RRS, 16, 55.2 atisāraṃ mahāghoraṃ sātisāraṃ jvaraṃ tathā //
RRS, 16, 84.1 jagdho viśvaghanāmbunā sa hi rasaḥ śīghraprabhāvābhidho niṣkārdhapramito mahāgrahaṇikāroge'tisārāmaye /
Rasaratnākara
RRĀ, R.kh., 10, 58.1 śoṣaṃ caivātisāraṃ ca kurute jaṅgamaṃ viṣam /
RRĀ, Ras.kh., 2, 140.1 evaṃ divyarasāyanaiḥ samucitaiḥ sārātisāraiḥ śubhaiḥ siddhaṃ dehamanekasādhanabalād yeṣāṃ tu dṛṣṭaṃ mayā /
RRĀ, Ras.kh., 3, 221.1 dṛṣṭvā samastamanubhūya rasāyaneṣu sārātisārasukhasādhyataraṃ narāṇām /
RRĀ, Ras.kh., 6, 87.1 kāsaśvāsamahātisāraśamano mandāgnisaṃdīpano hy arśāṃsi grahaṇīpramehanicayaśleṣmātisārapraṇut /
Rasendracintāmaṇi
RCint, 8, 100.2 bhavedyadatisārastu dugdhaṃ pītvā tu taṃ jayet //
RCint, 8, 210.2 galaśothamantravṛddhimatisāraṃ sudāruṇam //
RCint, 8, 239.1 kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut /
Rājanighaṇṭu
RājNigh, Guḍ, 91.1 nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī /
RājNigh, Parp., 76.2 civillikā caiva kaṭuḥ kaṣāyikā jvare 'tisāre ca hitā rasāyanī //
RājNigh, Pipp., 52.2 vātajvarātisāraghnī vāntikṛn mādanut //
RājNigh, Pipp., 57.2 gulmādhmānātisāraghno grahaṇīkrimihṛt paraḥ //
RājNigh, Pipp., 143.2 pittajvarātisārārucitṛṣṇādāhanāśanī śramahṛt //
RājNigh, Pipp., 215.2 pravāhikātisāraghnī visarpavraṇanāśinī //
RājNigh, Śat., 13.1 śatāhvā tu kaṭus tiktā snigdhā śleṣmātisāranut /
RājNigh, Śat., 192.1 kokilākṣas tu madhuraḥ śītaḥ pittātisāranut /
RājNigh, Śat., 201.1 jhiñjhirīṭā kaṭuḥ śītā kaṣāyā cātisārajit /
RājNigh, Mūl., 148.2 dīpanaṃ kaphavātārśaḥsaṃgrahaṇyatisārajit //
RājNigh, Śālm., 35.1 śamī rūkṣā kaṣāyā ca raktapittātisārajit /
RājNigh, Śālm., 38.2 āmaraktātisāraghnaḥ pittadāhārtināśanaḥ //
RājNigh, Śālm., 42.2 śophātisārakāsaghno viṣavīsarpanāśanaḥ //
RājNigh, Śālm., 108.2 raktapittātisāraghnī kaphavātajvarāpahā //
RājNigh, Śālm., 118.1 gaulyaṃ kundurumūlaṃ ca śītaṃ pittātisāranut /
RājNigh, Śālm., 143.1 guṇḍās tu madhurāḥ śītāḥ kaphapittātisārahāḥ /
RājNigh, Prabh, 30.2 pittaśleṣmātisāraghnaṃ saṃnipātajvarāpaham //
RājNigh, Prabh, 54.1 kuṭajaḥ kaṭutiktoṣṇaḥ kaṣāyaś cātisārajit /
RājNigh, Prabh, 57.2 dāhātisāraśamano nānājvaradoṣaśūlamūlaghnī //
RājNigh, Prabh, 80.1 sarjas tu kaṭutiktoṣṇo himaḥ snigdho 'tisārajit /
RājNigh, Prabh, 115.1 tiniśas tu kaṣāyoṣṇaḥ kapharaktātisārajit /
RājNigh, Kar., 166.2 jvarakuṣṭhātisāraghnaṃ keśyaṃ śvitravraṇāpanut //
RājNigh, Āmr, 25.2 śvāsātisārakaphakāsavināśanī ca viṣṭambhinī bhavati rocanapācanī ca //
RājNigh, Āmr, 29.2 dāhaśramātisāraghnī vīryapuṣṭibalapradā //
RājNigh, Āmr, 54.1 mādhvīkaṃ nārikelaṃ phalam atimadhuraṃ durjaraṃ jantukāri snigdhaṃ vātātisāraśramaśamanam atha dhvaṃsanaṃ vahnidīpteḥ /
RājNigh, Āmr, 134.2 tvagdoṣapittaraktaghnī tadvalkaṃ cātisārajit //
RājNigh, Āmr, 138.2 kaphakṛt pacanātisāraraktaśramaśoṣārtivināśanaṃ ca rucyam //
RājNigh, Āmr, 190.2 kaphajvarātisāraghno rucikṛd dīpanaḥ paraḥ //
RājNigh, 12, 77.2 vātātisāramehaghnaṃ laghu vṛṣyaṃ ca dīpanam //
RājNigh, Śālyādivarga, 39.0 kuṅkumā madhurā śītā raktapittātisārajit //
RājNigh, Śālyādivarga, 87.2 pittātisārakāsaghno balyaś caiva rasāyanaḥ //
Ānandakanda
ĀK, 1, 6, 108.2 arocakātisāraśca liṅgastambho 'kṣikukṣiṣu //
ĀK, 1, 17, 67.1 aśmarī pīnasaḥ kāsastvatisāraśca dustaraḥ /
ĀK, 2, 1, 258.2 aśmarīmatisāraṃ ca nihanyātsthāvaraṃ viṣam //
ĀK, 2, 1, 294.2 grahaṇīmatisāraṃ ca nāśayetṣaṇḍatāmapi //
ĀK, 2, 10, 15.2 nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 78.2 nidrānāśe'tisāre ca grahaṇyāṃ mandapāvake //
ŚdhSaṃh, 2, 12, 119.2 cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit //
Abhinavacintāmaṇi
ACint, 1, 110.3 saṃgrahānilarujātisāranudgulmaśūlaviṣamajvarāpahaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 86.2 cakṣuṣyaṃ pavanādhmānagulmacchardyatisārahṛt //
BhPr, 6, 2, 170.2 pakvātisārapittāsrakaphakaṇṭhāmayāpahā //
BhPr, 6, 2, 216.2 kaphapittātisārāmaviṣakāsavamikrimīn //
BhPr, 6, Karpūrādivarga, 83.3 hṛllāsārucivīsarpahṛdrogāmātisārajit //
BhPr, 6, Guḍūcyādivarga, 22.2 pittātisārahṛtkaṇṭhyaṃ phalaṃ hikkāsrapittahṛt //
BhPr, 6, Guḍūcyādivarga, 32.0 śāliparṇī guruśchardijvaraśvāsātisārajit //
BhPr, 6, Guḍūcyādivarga, 54.2 doṣatrayaharī laghvī grahaṇyarśo'tisārajit //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 33.2 grahaṇīṣu mustakānāṃ kuṭajakvāthātisāreṣu //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 61.2 atisāre tu mandā syāddhimakāle jalaukavat //
Rasasaṃketakalikā
RSK, 2, 53.2 yogavāhyatisāraghnaḥ kledaghno viḍvibandhakṛt //
RSK, 4, 22.2 jvarātisāraṃ grahaṇīṃ nāśayeddhemasundaraḥ //
Yogaratnākara
YRā, Dh., 391.1 atisāre grahaṇyāṃ ca hitaṃ dīpanapācanam /