Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 52, 1.2 atyaṃ na vājaṃ havanasyadaṃ ratham endraṃ vavṛtyām avase suvṛktibhiḥ //
ṚV, 1, 56, 1.1 eṣa pra pūrvīr ava tasya camriṣo 'tyo na yoṣām ud ayaṃsta bhurvaṇiḥ /
ṚV, 1, 58, 2.2 atyo na pṛṣṭham pruṣitasya rocate divo na sānu stanayann acikradat //
ṚV, 1, 64, 6.2 atyaṃ na mihe vi nayanti vājinam utsaṃ duhanti stanayantam akṣitam //
ṚV, 1, 65, 6.1 atyo nājman sargaprataktaḥ sindhur na kṣodaḥ ka īṃ varāte //
ṚV, 1, 126, 4.2 madacyutaḥ kṛśanāvato atyān kakṣīvanta ud amṛkṣanta pajrāḥ //
ṚV, 1, 129, 2.3 tam īśānāsa iradhanta vājinam pṛkṣam atyaṃ na vājinam //
ṚV, 1, 130, 6.3 atyam iva śavase sātaye dhanā viśvā dhanāni sātaye //
ṚV, 1, 135, 5.1 ā vāṃ dhiyo vavṛtyur adhvarāṁ upemam indum marmṛjanta vājinam āśum atyaṃ na vājinam /
ṚV, 1, 149, 3.1 ā yaḥ puraṃ nārmiṇīm adīded atyaḥ kavir nabhanyo nārvā /
ṚV, 1, 163, 10.1 īrmāntāsaḥ silikamadhyamāsaḥ saṃ śūraṇāso divyāso atyāḥ /
ṚV, 1, 177, 2.1 ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ /
ṚV, 1, 180, 2.1 yuvam atyasyāva nakṣatho yad vipatmano naryasya prayajyoḥ /
ṚV, 1, 181, 2.1 ā vām aśvāsaḥ śucayaḥ payaspā vātaraṃhaso divyāso atyāḥ /
ṚV, 1, 190, 4.1 asya śloko divīyate pṛthivyām atyo na yaṃsad yakṣabhṛd vicetāḥ /
ṚV, 2, 4, 4.2 vi yo bharibhrad oṣadhīṣu jihvām atyo na rathyo dodhavīti vārān //
ṚV, 2, 34, 3.1 ukṣante aśvāṁ atyāṁ ivājiṣu nadasya karṇais turayanta āśubhiḥ /
ṚV, 2, 34, 13.2 nimeghamānā atyena pājasā suścandraṃ varṇaṃ dadhire supeśasam //
ṚV, 3, 2, 3.2 rurucānam bhānunā jyotiṣā mahām atyaṃ na vājaṃ saniṣyann upa bruve //
ṚV, 3, 2, 7.2 so adhvarāya pari ṇīyate kavir atyo na vājasātaye canohitaḥ //
ṚV, 3, 7, 9.1 vṛṣāyante mahe atyāya pūrvīr vṛṣṇe citrāya raśmayaḥ suyāmāḥ /
ṚV, 3, 22, 1.2 sahasriṇaṃ vājam atyaṃ na saptiṃ sasavān san stūyase jātavedaḥ //
ṚV, 3, 32, 6.1 tvam apo yaddha vṛtraṃ jaghanvāṁ atyāṁ iva prāsṛjaḥ sartavājau /
ṚV, 3, 34, 9.1 sasānātyāṁ uta sūryaṃ sasānendraḥ sasāna purubhojasaṃ gām /
ṚV, 3, 38, 1.1 abhi taṣṭeva dīdhayā manīṣām atyo na vājī sudhuro jihānaḥ /
ṚV, 3, 56, 2.2 tisro mahīr uparās tasthur atyā guhā dve nihite darśy ekā //
ṚV, 4, 2, 3.1 atyā vṛdhasnū rohitā ghṛtasnū ṛtasya manye manasā javiṣṭhā /
ṚV, 5, 25, 6.2 agnir atyaṃ raghuṣyadaṃ jetāram aparājitam //
ṚV, 5, 30, 14.2 atyo na vājī raghur ajyamāno babhruś catvāry asanat sahasrā //
ṚV, 5, 31, 9.1 indrākutsā vahamānā rathenā vām atyā api karṇe vahantu /
ṚV, 5, 44, 3.1 atyaṃ haviḥ sacate sac ca dhātu cāriṣṭagātuḥ sa hotā sahobhariḥ /
ṚV, 5, 59, 3.2 atyā iva subhvaś cārava sthana maryā iva śriyase cetathā naraḥ //
ṚV, 6, 2, 8.2 parijmeva svadhā gayo 'tyo na hvāryaḥ śiśuḥ //
ṚV, 6, 4, 5.2 turyāma yas ta ādiśām arātīr atyo na hrutaḥ patataḥ parihrut //
ṚV, 6, 32, 5.1 sa sargeṇa śavasā takto atyair apa indro dakṣiṇatas turāṣāṭ /
ṚV, 6, 44, 19.1 ā tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo 'tyāḥ /
ṚV, 7, 3, 5.1 tam id doṣā tam uṣasi yaviṣṭham agnim atyaṃ na marjayanta naraḥ /
ṚV, 7, 24, 5.1 eṣa stomo maha ugrāya vāhe dhurīvātyo na vājayann adhāyi /
ṚV, 7, 56, 16.1 atyāso na ye marutaḥ svañco yakṣadṛśo na śubhayanta maryāḥ /
ṚV, 8, 50, 5.1 ā naḥ some svadhvara iyāno atyo na tośate /
ṚV, 9, 6, 5.1 yam atyam iva vājinam mṛjanti yoṣaṇo daśa /
ṚV, 9, 13, 6.1 atyā hiyānā na hetṛbhir asṛgraṃ vājasātaye /
ṚV, 9, 32, 3.2 atyo na gobhir ajyate //
ṚV, 9, 43, 1.1 yo atya iva mṛjyate gobhir madāya haryataḥ /
ṚV, 9, 43, 5.1 indur atyo na vājasṛt kanikranti pavitra ā /
ṚV, 9, 46, 1.1 asṛgran devavītaye 'tyāsaḥ kṛtvyā iva /
ṚV, 9, 66, 23.2 indur atyo vicakṣaṇaḥ //
ṚV, 9, 76, 1.2 hariḥ sṛjāno atyo na satvabhir vṛthā pājāṃsi kṛṇute nadīṣv ā //
ṚV, 9, 77, 5.2 asāvi mitro vṛjaneṣu yajñiyo 'tyo na yūthe vṛṣayuḥ kanikradat //
ṚV, 9, 80, 3.2 pratyaṅ sa viśvā bhuvanābhi paprathe krīᄆan harir atyaḥ syandate vṛṣā //
ṚV, 9, 81, 2.1 acchā hi somaḥ kalaśāṁ asiṣyadad atyo na voᄆhā raghuvartanir vṛṣā /
ṚV, 9, 82, 2.1 kavir vedhasyā pary eṣi māhinam atyo na mṛṣṭo abhi vājam arṣasi /
ṚV, 9, 85, 5.2 marmṛjyamāno atyo na sānasir indrasya soma jaṭhare sam akṣaraḥ //
ṚV, 9, 85, 7.1 atyam mṛjanti kalaśe daśa kṣipaḥ pra viprāṇām matayo vāca īrate /
ṚV, 9, 86, 3.1 atyo na hiyāno abhi vājam arṣa svarvit kośaṃ divo adrimātaram /
ṚV, 9, 86, 26.2 gāḥ kṛṇvāno nirṇijaṃ haryataḥ kavir atyo na krīᄆan pari vāram arṣati //
ṚV, 9, 86, 44.2 ahir na jūrṇām ati sarpati tvacam atyo na krīᄆann asarad vṛṣā hariḥ //
ṚV, 9, 87, 5.2 pavitrebhiḥ pavamānā asṛgrañchravasyavo na pṛtanājo atyāḥ //
ṚV, 9, 93, 1.2 hariḥ pary adravaj jāḥ sūryasya droṇaṃ nanakṣe atyo na vājī //
ṚV, 9, 96, 15.1 eṣa sya somo matibhiḥ punāno 'tyo na vājī taratīd arātīḥ /
ṚV, 9, 96, 20.1 maryo na śubhras tanvam mṛjāno 'tyo na sṛtvā sanaye dhanānām /
ṚV, 9, 97, 18.2 atyo na krado harir ā sṛjāno maryo deva dhanva pastyāvān //
ṚV, 9, 97, 20.1 araśmāno ye 'rathā ayuktā atyāso na sasṛjānāsa ājau /
ṚV, 9, 97, 45.1 somaḥ suto dhārayātyo na hitvā sindhur na nimnam abhi vājy akṣāḥ /
ṚV, 10, 6, 2.2 ā yo vivāya sakhyā sakhibhyo 'parihvṛto atyo na saptiḥ //
ṚV, 10, 76, 2.1 tad u śreṣṭhaṃ savanaṃ sunotanātyo na hastayato adriḥ sotari /
ṚV, 10, 96, 10.1 uta sma sadma haryatasya pastyor atyo na vājaṃ harivāṁ acikradat /
ṚV, 10, 144, 1.1 ayaṃ hi te amartya indur atyo na patyate /