Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Rājanighaṇṭu
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 10, 7, 14.1 yatra ṛṣayaḥ prathamajā ṛcaḥ sāma yajur mahī /
AVŚ, 11, 7, 20.2 ucchiṣṭe ghoṣiṇīr āpa stanayitnuḥ śrutir mahī //
Kauśikasūtra
KauśS, 5, 9, 16.3 anv adya no 'numatiḥ pūṣā sarasvatī mahī /
Maitrāyaṇīsaṃhitā
MS, 3, 11, 11, 8.1 tisro devīr iḍā mahī bhāratī maruto viśaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 32.1 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatām /
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
Ṛgveda
ṚV, 1, 13, 9.1 iḍā sarasvatī mahī tisro devīr mayobhuvaḥ /
ṚV, 1, 131, 1.1 indrāya hi dyaur asuro anamnatendrāya mahī pṛthivī varīmabhir dyumnasātā varīmabhiḥ /
ṚV, 1, 142, 9.2 iᄆā sarasvatī mahī barhiḥ sīdantu yajñiyāḥ //
ṚV, 5, 5, 8.1 iᄆā sarasvatī mahī tisro devīr mayobhuvaḥ /
ṚV, 10, 77, 4.1 yuṣmākam budhne apāṃ na yāmani vithuryati na mahī śratharyati /
Ṛgvedakhilāni
ṚVKh, 1, 10, 2.1 pra vāṃ mahī mandate devakāmā yayer ayāso vayunāni viśvā /
ṚVKh, 2, 1, 3.2 prakampitā mahī sarvā saśailavanakānanā //
Buddhacarita
BCar, 6, 28.2 kharadarbhāṅkuravatī tapovanamahī kva ca //
BCar, 9, 78.1 tadevamapyeva ravirmahī patedapi sthiratvaṃ himavān giristyajet /
Mahābhārata
MBh, 1, 17, 26.1 tato mahī pravicalitā sakānanā mahādripātābhihatā samantataḥ /
MBh, 1, 22, 5.2 āpūryata mahī cāpi salilena samantataḥ /
MBh, 1, 56, 33.7 tena sarvā mahī dattā bhavet sāgaramekhalā /
MBh, 1, 58, 24.2 āpūryata mahī kṛtsnā prāṇibhir bahubhir bhṛśam //
MBh, 1, 58, 29.1 jātair iha mahīpāla jāyamānaiśca tair mahī /
MBh, 1, 58, 37.1 tato mahī mahīpāla bhārārtā bhayapīḍitā /
MBh, 1, 62, 10.2 sarvaratnasamṛddhā ca mahī vasumatī tadā /
MBh, 1, 89, 24.1 mamajjeva mahī tasya bhūribhārāvapīḍitā /
MBh, 1, 115, 28.32 yena sāgaraparyantā dhanuṣā nirjitā mahī /
MBh, 1, 194, 17.1 vikrameṇa mahī prāptā bharatena mahātmanā /
MBh, 2, 9, 22.1 diśastathā mahī caiva tathā sarve mahīdharāḥ /
MBh, 2, 11, 15.5 mano 'ntarikṣaṃ vidyāśca vāyustejo jalaṃ mahī //
MBh, 2, 22, 9.1 kiṃ nu sviddhimavān bhinnaḥ kiṃ nu svid dīryate mahī /
MBh, 2, 35, 24.1 buddhir mano mahān vāyustejo 'mbhaḥ khaṃ mahī ca yā /
MBh, 2, 41, 8.2 jāyamānena yeneyam abhavad dāritā mahī //
MBh, 2, 44, 13.1 eteṣu vijiteṣvadya bhaviṣyati mahī mama /
MBh, 3, 1, 15.1 neyam asti mahī kṛtsnā yatra duryodhano nṛpaḥ /
MBh, 3, 38, 8.1 adya ceyaṃ mahī kṛtsnā duryodhanavaśānugā /
MBh, 3, 105, 14.3 saparvatavanoddeśā nikhilena mahī nṛpa //
MBh, 3, 106, 20.3 jagāma duḥkhāt taṃ deśaṃ yatra vai dāritā mahī //
MBh, 3, 114, 19.1 avāsīdacca kaunteya dattamātrā mahī tadā /
MBh, 3, 126, 37.2 caturantā mahī vyāptā nāsīt kiṃcid anāvṛtam //
MBh, 3, 134, 19.2 trayodaśī tithir uktā mahogrā trayodaśadvīpavatī mahī ca /
MBh, 3, 172, 7.2 samākrāntā mahī padbhyāṃ samakampata sadrumā //
MBh, 3, 186, 74.2 parvatāś ca viśīryante mahī cāpi viśīryate //
MBh, 3, 188, 70.1 mahī mlecchasamākīrṇā bhaviṣyati tato 'cirāt /
MBh, 3, 212, 22.1 carmaṇvatī mahī caiva medhyā medhātithis tathā /
MBh, 3, 266, 18.2 vicetavyā mahī vīra sagrāmanagarākarā //
MBh, 4, 27, 15.2 sampannasasyā ca mahī nirītīkā bhaviṣyati //
MBh, 4, 57, 9.1 rathopasthābhipatitair āstṛtā mānavair mahī /
MBh, 5, 5, 16.1 samākulā mahī rājan kurupāṇḍavakāraṇāt /
MBh, 5, 95, 4.1 nimittamaraṇāstvanye candrasūryau mahī jalam /
MBh, 5, 101, 2.2 tapasā lokamukhyena prabhāvamahatā mahī //
MBh, 5, 129, 15.1 cacāla ca mahī kṛtsnā sāgaraścāpi cukṣubhe /
MBh, 6, 17, 16.2 rathanemininādaiśca babhūvākulitā mahī //
MBh, 6, 66, 8.2 sahastābharaṇaiścānyair abhavacchāditā mahī //
MBh, 6, 92, 58.2 gatāsubhir amitraghna vibabhau saṃvṛtā mahī //
MBh, 6, 92, 65.1 srastahastaiśca mātaṅgaiḥ śayānair vibabhau mahī /
MBh, 7, 1, 25.1 vipannasasyeva mahī vāk caivāsaṃskṛtā yathā /
MBh, 7, 18, 34.2 mahī cāpyabhavad durgā kabandhaśatasaṃkulā //
MBh, 7, 19, 41.2 saṃbabhūva mahī kīrṇā meghair dyaur iva śāradī //
MBh, 7, 43, 17.2 rathaiśca bhagnair nāgaiśca hataiḥ kīrṇābhavanmahī //
MBh, 7, 48, 30.2 bhīrūṇāṃ trāsajananī ghorarūpābhavanmahī //
MBh, 7, 61, 31.2 teṣām api samudrāntā pitṛpaitāmahī mahī //
MBh, 7, 64, 6.2 cacāla ca mahī kṛtsnā bhaye ghore samutthite //
MBh, 7, 65, 30.2 adṛśyata mahī tatra dāruṇapratidarśanā //
MBh, 7, 68, 34.1 taiḥ śirobhir mahī kīrṇā bāhubhiśca sahāṅgadaiḥ /
MBh, 7, 95, 40.2 tatra tatra mahī kīrṇā vibarhair aṇḍajair iva //
MBh, 7, 113, 9.2 adṛśyata mahī kīrṇā vātanunnair drumair iva //
MBh, 7, 131, 134.2 nidhanam upagatair mahī kṛtābhūd giriśikharair iva durgamātiraudrā //
MBh, 7, 143, 22.2 vyarājata mahī rājan vītābhrā dyaur iva grahaiḥ //
MBh, 8, 8, 6.1 taiḥ sphuradbhir mahī bhāti raktāṅgulitalais tadā /
MBh, 8, 19, 30.2 hastibhiḥ patitaiś caiva turagaiś cābhavan mahī /
MBh, 8, 21, 4.2 ruciramukuṭakuṇḍalair mahī puruṣaśirobhir avastṛtā babhau //
MBh, 8, 33, 54.2 śirobhir yuddhaśauṇḍānāṃ sarvataḥ saṃstṛtā mahī //
MBh, 8, 43, 55.1 vipannasasyeva mahī rudhireṇa samukṣitā /
MBh, 8, 45, 39.1 prākampata mahī rājan nihatais tais tatas tataḥ /
MBh, 8, 58, 8.2 sasūtair hatasūtaiś ca rathaiḥ stīrṇābhavan mahī //
MBh, 8, 66, 18.1 mahī viyad dyauḥ salilāni vāyunā yathā vibhinnāni vibhānti bhārata /
MBh, 8, 66, 59.2 tato 'grasan mahī cakraṃ rādheyasya mahāmṛdhe //
MBh, 8, 68, 18.2 narāśvanāgaiś ca rathaiś ca marditair mahī mahāvaitaraṇīva durdṛśā //
MBh, 8, 68, 19.3 viśīrṇavarmābharaṇāmbarāyudhair vṛtā niśāntair iva pāvakair mahī //
MBh, 8, 68, 20.2 pranaṣṭasaṃjñaiḥ punar ucchvasadbhir mahī babhūvānugatair ivāgnibhiḥ /
MBh, 8, 68, 24.2 prabhagnanīḍair maṇihemamaṇḍitaiḥ stṛtā mahī dyaur iva śāradair ghanaiḥ //
MBh, 9, 8, 21.2 patitair bhāti rājendra mahī śakradhvajair iva //
MBh, 9, 10, 14.2 cacāla śabdaṃ kurvāṇā mahī cāpi saparvatā //
MBh, 9, 21, 2.1 tasya bāṇasahasraistu pracchannā hyabhavanmahī /
MBh, 9, 22, 20.3 cacāla śabdaṃ kurvāṇā saparvatavanā mahī //
MBh, 9, 22, 52.2 vyadṛśyata mahī kīrṇā śataśo 'tha sahasraśaḥ //
MBh, 9, 27, 11.2 sakuṇḍalair mahī channā padmakiñjalkasaṃnibhaiḥ //
MBh, 9, 59, 42.1 seyaṃ ratnasamākīrṇā mahī savanaparvatā /
MBh, 10, 8, 72.2 gajāśvamathitaiścānyair mahī kīrṇābhavat prabho //
MBh, 10, 14, 10.2 cacāla ca mahī kṛtsnā saparvatavanadrumā //
MBh, 11, 8, 31.2 putrāstava durātmāno yair iyaṃ ghātitā mahī //
MBh, 11, 17, 19.1 niḥsapatnā mahī yasya trayodaśa samāḥ sthitā /
MBh, 12, 1, 13.2 vijiteyaṃ mahī kṛtsnā kṛṣṇabāhubalāśrayāt /
MBh, 12, 28, 58.2 kṣātreṇa dharmeṇa mahī jitā te tāṃ bhuṅkṣva kuntīsuta mā viṣādīḥ //
MBh, 12, 29, 124.1 ekacchatrā mahī yasya praṇatā hyabhavat purā /
MBh, 12, 46, 20.2 bhaviṣyati mahī pārtha naṣṭacandreva śarvarī //
MBh, 12, 48, 13.2 tathābhūcca mahī kīrṇā kṣatriyair vadatāṃ vara //
MBh, 12, 48, 15.3 yudhiṣṭhirāyāpratimaujase tadā yathābhavat kṣatriyasaṃkulā mahī //
MBh, 12, 49, 54.2 garbhasthaistu mahī vyāptā punar evābhavat tadā //
MBh, 12, 49, 64.2 nimajjantīṃ tadā rājaṃstenorvīti mahī smṛtā //
MBh, 12, 94, 24.2 mantracintyaṃ sukhaṃ kāle pañcabhir vardhate mahī //
MBh, 12, 113, 20.2 sahāyayuktena mahī kṛtsnā śakyā praśāsitum //
MBh, 12, 118, 26.2 iṣvastrakuśalā yasya tasyeyaṃ nṛpater mahī //
MBh, 12, 175, 14.2 agnimārutasaṃyogāt tataḥ samabhavanmahī //
MBh, 12, 194, 6.1 mahī mahījāḥ pavano 'ntarikṣaṃ jalaukasaścaiva jalaṃ divaṃ ca /
MBh, 12, 220, 48.2 tān idānīṃ na paśyāmi yair bhukteyaṃ purā mahī //
MBh, 12, 350, 6.2 yato bījaṃ mahī ceyaṃ dhāryate sacarācaram //
MBh, 13, 61, 23.2 anugṛhṇāti dātāraṃ tathā sarvarasair mahī //
MBh, 13, 139, 1.3 aṅgo nāma nṛpo rājaṃstataścintāṃ mahī yayau //
MBh, 14, 29, 2.2 yena sāgaraparyantā dhanuṣā nirjitā mahī //
MBh, 14, 42, 50.2 mahī paṅkadharaṃ ghoram ākāśaṃ śravaṇaṃ tathā //
MBh, 14, 55, 13.2 na hi tān aśrupātān vai śaktā dhārayituṃ mahī //
MBh, 14, 70, 20.2 parākrameṇa buddhyā ca tvayeyaṃ nirjitā mahī //
MBh, 15, 6, 13.1 iyaṃ hi vasusampūrṇā mahī sāgaramekhalā /
MBh, 15, 44, 31.1 śūnyeyaṃ ca mahī sarvā na me prītikarī śubhe /
Rāmāyaṇa
Rām, Bā, 39, 7.1 parikrāntā mahī sarvā sattvavantaś ca sūditāḥ /
Rām, Ay, 20, 28.2 hastyaśvanarahastoruśirobhir bhavitā mahī //
Rām, Ay, 31, 33.1 puraṃ ca rāṣṭraṃ ca mahī ca kevalā mayā nisṛṣṭā bharatāya dīyatām /
Rām, Ay, 36, 17.1 tatas tv ayodhyā rahitā mahātmanā puraṃdareṇeva mahī saparvatā /
Rām, Ay, 44, 14.1 svāgataṃ te mahābāho taveyam akhilā mahī /
Rām, Ay, 102, 6.1 yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī /
Rām, Ār, 2, 22.2 virādhasya gatāsor hi mahī pāsyati śoṇitam //
Rām, Ār, 22, 15.2 pracacāla mahī cāpi saśailavanakānanā //
Rām, Ār, 29, 6.2 vidāritasya madbāṇair mahī pāsyati śoṇitam //
Rām, Ki, 10, 22.2 tadbhayāc ca mahī kṛtsnā krānteyaṃ savanārṇavā //
Rām, Ki, 23, 3.1 mattaḥ priyatarā nūnaṃ vānarendra mahī tava /
Rām, Ki, 27, 7.2 sīteva śokasaṃtaptā mahī bāṣpaṃ vimuñcati //
Rām, Ki, 27, 23.2 jātā vṛṣā goṣu samānakāmā jātā mahī sasyavanābhirāmā //
Rām, Ki, 38, 9.2 cacāla ca mahī sarvā saśailavanakānanā //
Rām, Ki, 66, 31.2 neyaṃ mama mahī vegaṃ plavane dhārayiṣyati //
Rām, Su, 6, 9.1 mahī kṛtā parvatarājipūrṇā śailāḥ kṛtā vṛkṣavitānapūrṇāḥ /
Rām, Yu, 46, 24.1 sā mahī rudhiraugheṇa pracchannā saṃprakāśate /
Rām, Yu, 59, 51.2 soḍhum utsahate vegam antarikṣam atho mahī //
Rām, Yu, 63, 53.2 mahī saśailā savanā cacāla bhayaṃ ca rakṣāṃsyadhikaṃ viveśa //
Rām, Yu, 87, 6.2 saṃcacāla mahī sarvā savarāhamṛgadvipā //
Rām, Yu, 97, 31.2 mahī cakampe na ca mārutā vavuḥ sthiraprabhaścāpyabhavad divākaraḥ //
Rām, Utt, 11, 15.2 saparvatā mahī vīra te 'bhavan prabhaviṣṇavaḥ //
Rām, Utt, 75, 7.1 tasmin praśāsati tadā sarvakāmadughā mahī /
Rām, Utt, 94, 6.2 iyaṃ parvatasaṃbādhā medinī cābhavanmahī //
Agnipurāṇa
AgniPur, 17, 5.1 rasamātrā āpa ito gandhamātrā mahī smṛtā /
Amarakośa
AKośa, 2, 3.2 gotrā kuḥ pṛthivī pṛthvī kṣmāvanirmedinī mahī //
Bhallaṭaśataka
BhallŚ, 1, 99.1 rajjvā diśaḥ pravitatāḥ salilaṃ viṣeṇa khātā mahī hutabhujā jvalitā vanāntāḥ /
Bodhicaryāvatāra
BoCA, 8, 69.2 ātmavyāmohanodyuktair unmattair ākulā mahī //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 1.2 mahāmbhodhimahāśailamekhalaiva mahāmahī //
BKŚS, 9, 20.2 nivarteteti tenokte parṇākīrṇā mahī bhavet //
BKŚS, 9, 41.2 iyaṃ vijṛmbhamāṇāyā magnāgracaraṇā mahī //
BKŚS, 19, 180.2 mahī sāṣṭādaśadvīpā parikrāntā varārthinā //
Divyāvadāna
Divyāv, 19, 96.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Divyāv, 19, 168.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Harivaṃśa
HV, 5, 43.1 tato vainyabhayatrastā gaur bhūtvā prādravan mahī /
HV, 6, 18.2 kāñcanaṃ pātram ādāya dugdheyaṃ śrūyate mahī //
HV, 9, 55.2 yadā tadā mahī tāta calati sma sakānanā //
Kirātārjunīya
Kir, 1, 29.2 tvayā svahastena mahī madacyutā mataṅgajena srag ivāpavarjitā //
Kātyāyanasmṛti
KātySmṛ, 1, 894.2 tadanvayasyāgatasya dātavyā gotajair mahī //
Kāvyādarśa
KāvĀ, 1, 74.1 mahī mahāvarāheṇa lohitād uddhṛtodadheḥ /
Kūrmapurāṇa
KūPur, 1, 6, 24.2 vitatatvācca dehasya na mahī yāti saṃplavam //
KūPur, 1, 10, 26.1 sūryo jalaṃ mahī vahnirvāyurākāśameva ca /
KūPur, 1, 13, 11.1 yena dugdhā mahī pūrvaṃ prajānāṃ hitakāraṇāt /
KūPur, 1, 34, 38.1 sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī /
KūPur, 1, 47, 21.2 vidyudambhā mahī ceti nadyastatra jalāvahāḥ //
KūPur, 2, 43, 45.2 parvatāśca vilīyante mahī cāpsu nimajjati //
Liṅgapurāṇa
LiPur, 1, 49, 26.2 yairviṣṭabdhā na calati saptadvīpavatī mahī //
LiPur, 1, 70, 131.1 tatsamā hyurudehatvānna mahī yāti saṃplavam /
LiPur, 1, 70, 178.2 ā bhūtasamplavāvasthā yairiyaṃ vidhṛtā mahī //
LiPur, 1, 96, 19.2 bibharṣi kūrmarūpeṇa vārāheṇoddhṛtā mahī //
Matsyapurāṇa
MPur, 2, 6.2 evaṃ dagdhā mahī sarvā yadā syādbhasmasaṃnibhā //
MPur, 10, 35.1 duhitṛtvaṃ gatā yasmāt pṛthordharmavato mahī /
MPur, 43, 51.1 yena sāgaraparyantā dhanuṣā nirjitā mahī /
MPur, 105, 9.1 sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī /
MPur, 109, 19.2 tāni karmāṇi pṛcchāmi punastaiḥ prāpyate mahī //
MPur, 151, 29.2 cakampe ca mahī devī daityā bhinnadhiyo'bhavan //
MPur, 163, 64.1 mahī kālamahī caiva tamasā puṣpavāhinī /
MPur, 163, 95.1 mahī ca kālaśca śaśī nabhaśca grahāśca sūryaśca diśaśca sarvāḥ /
MPur, 166, 15.2 śivena puṇyena mahī nirvāṇamagamatparam //
MPur, 169, 14.1 padmasyāntarato yattadekārṇavagatā mahī /
MPur, 169, 15.1 evaṃ nārāyaṇasyārthe mahī puṣkarasaṃbhavā /
Suśrutasaṃhitā
Su, Sū., 6, 32.1 komalaśyāmaśaṣpāḍhyā śakragopojjvalā mahī /
Su, Ka., 4, 7.1 sasāgaragiridvīpā yairiyaṃ dhāryate mahī /
Trikāṇḍaśeṣa
TriKŚ, 2, 70.1 mahī viṣaghnī cakrāṅgī matsyākṣī hilamocikā /
Viṣṇupurāṇa
ViPur, 1, 4, 46.2 vitatatvāt tu dehasya na mahī yāti saṃplavam //
ViPur, 1, 8, 7.2 sūryo jalaṃ mahī vāyur vahnir ākāśam eva ca /
ViPur, 1, 13, 9.1 yena dugdhā mahī pūrvaṃ prajānāṃ hitakāraṇāt //
ViPur, 1, 13, 70.2 sā lokān brahmalokādīn saṃtrāsād agaman mahī //
ViPur, 1, 15, 145.1 mahārṇavāntaḥsalile sthitasya calato mahī /
ViPur, 1, 20, 5.2 cacāla ca mahī sarvā saśailavanakānanā //
ViPur, 2, 4, 43.2 vidyudambhā mahī cānyā sarvapāpaharāstvimāḥ //
ViPur, 2, 5, 27.1 teneyaṃ nāgavaryeṇa śirasā vidhṛtā mahī /
ViPur, 2, 12, 42.1 mahī ghaṭatvaṃ ghaṭataḥ kapālikā kapālikā cūrṇarajastato 'ṇuḥ /
ViPur, 3, 12, 42.2 sadācārasthitāsteṣām anubhāvairdhṛtā mahī //
ViPur, 4, 24, 123.1 kathaṃ mameyam acalā matputrasya kathaṃ mahī /
ViPur, 5, 1, 57.1 eṣā mahī deva mahīprasūtairmahāsuraiḥ pīḍitaśailabandhā /
ViPur, 5, 6, 37.1 prarūḍhanavaśaṣpāḍhyā śakragopāstṛtā mahī /
ViPur, 5, 38, 48.1 niryauvanā hataśrīkā bhraṣṭacchāyeva me mahī /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 10.1 asahyavātoddhatareṇumaṇḍalā pracaṇḍasūryātapatāpitā mahī /
ṚtuS, Tṛtīyaḥ sargaḥ, 2.1 kāśair mahī śiśiradīdhitinā rajanyo haṃsairjalāni saritāṃ kumudaiḥ sarāṃsi /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 380.1 pṛthvī vasuṃdharākhyā ca gaur bhūmir medinī mahī /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 4.1 kāmaṃ vavarṣa parjanyaḥ sarvakāmadughā mahī /
BhāgPur, 1, 12, 5.1 sampadaḥ kratavo lokā mahiṣī bhrātaro mahī /
BhāgPur, 3, 12, 11.1 hṛd indriyāṇy asur vyoma vāyur agnir jalaṃ mahī /
BhāgPur, 3, 13, 15.1 yad okaḥ sarvabhūtānāṃ mahī magnā mahāmbhasi /
BhāgPur, 4, 8, 79.1 yadaikapādena sa pārthivārbhakas tasthau tadaṅguṣṭhanipīḍitā mahī /
BhāgPur, 4, 17, 28.2 praṇatā prāñjaliḥ prāha mahī saṃjātavepathuḥ //
BhāgPur, 4, 22, 44.2 rājyaṃ balaṃ mahī kośa iti sarvaṃ niveditam //
BhāgPur, 10, 3, 2.2 mahī maṅgalabhūyiṣṭhapuragrāmavrajākarā //
Bhāratamañjarī
BhāMañj, 1, 509.2 niṣphalāhvānasadṛśī nāvamānamahī parā //
BhāMañj, 5, 95.1 dhṛtarāṣṭrasya pāṇḍośca kramaprāptā yathā mahī /
BhāMañj, 5, 524.2 nanādeva mahī kliṣṭā śaṅkhadundubhiniḥsvanaiḥ //
BhāMañj, 6, 15.2 kimanyadrājamahiṣī hā mahī na bhaviṣyati //
BhāMañj, 7, 243.2 dadhmau śaṅkhaṃ mahī yena cakampe sakulācalā //
BhāMañj, 7, 328.2 jahāra śirasī yābhyāṃ dvicandrevābhavanmahī //
BhāMañj, 8, 203.1 atrāntare mahī svayaṃ rathacakraṃ vidhervaśāt /
BhāMañj, 10, 89.2 tvaṅgadgadāṅgadacchinnahāramuktāśrubhir mahī //
BhāMañj, 11, 2.2 śokāvakīrṇakeśena tamobhirabhavanmahī //
BhāMañj, 12, 33.2 kasyānyasya mahī yātu śeṣaviśrāntinirvṛtim //
BhāMañj, 13, 799.2 svargaspṛhā na me kācid dyaurmahī ca same mama //
BhāMañj, 13, 830.2 mṛṇālīlīlayā yena varāheṇoddhṛtā mahī //
BhāMañj, 13, 1573.2 mahī vasumatī yena tatsuvarṇaṃ pracakṣate //
BhāMañj, 14, 112.2 pūriteyaṃ marumahī nigadyeti yayau hariḥ //
Garuḍapurāṇa
GarPur, 1, 54, 4.2 jalopari mahī yātā naurivāste sarijjale //
GarPur, 1, 56, 11.2 vidyudabhrā mahī cānyā sarvapāpaharāstvimāḥ //
GarPur, 1, 69, 18.1 mūlyaṃ na vā syāditi niścayo me kṛtsnā mahī tasya muvarṇapūrṇā /
GarPur, 1, 113, 16.1 dātā balir yācako murārirdānaṃ mahī vipramukhasya madhye /
Kathāsaritsāgara
KSS, 4, 1, 14.1 reje raktāruṇā cāsya mahī mahiṣaghātinaḥ /
KSS, 5, 2, 3.1 tad etatprāptaye tāvad bhramaṇīyā mahī mayā /
Kṛṣiparāśara
KṛṣiPar, 1, 19.2 yasmin abde gurū rājā sarvā vasumatī mahī //
KṛṣiPar, 1, 25.2 puṣkare duṣkaraṃ vāri droṇe bahujalā mahī //
KṛṣiPar, 1, 35.2 tadādau saptame māsi vāripūrṇā bhavenmahī //
KṛṣiPar, 1, 37.2 tadādau saptame māsi tattithau plavate mahī //
KṛṣiPar, 1, 40.2 tadā syācchobhanā prāvṛḍ bhavetsasyavatī mahī //
KṛṣiPar, 1, 77.2 aṅgārako yadā siṃhe tadāṅgāramayī mahī //
Narmamālā
KṣNarm, 2, 120.2 āsthānadivireṇeyaṃ grastā bhagavatī mahī //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 2.2 viśvambharādyā jagatī kṣitī rasā pṛthvī ca gotrā pṛthivī pṛthur mahī //
Ānandakanda
ĀK, 1, 19, 29.2 varṣartau paścimo vāyurmahī navatṛṇāvṛtā //
ĀK, 1, 19, 40.1 mahī cāśyānapaṅkā ca kaṇikāpūrṇaśālikā /
ĀK, 1, 20, 37.1 vāyustasmācca dahanastasmādāpastato mahī /
ĀK, 1, 20, 194.1 yatroṣitaṃ kṣaṇaṃ tena puṇyakṣetraṃ hi sā mahī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 54.1 sarayūḥ śatarudrā ca mahī carmilayā saha /
SkPur (Rkh), Revākhaṇḍa, 14, 43.2 saṃpatadbhiḥ patadbhiśca jvaladbhūtagaṇairmahī //
SkPur (Rkh), Revākhaṇḍa, 133, 31.2 mahī mahīkṣitā nityaṃ dānācchreyo 'nupālanam //