Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7830
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
pariṇāmya niśāṃ tāṃ tu bhāradvājo mahārathaḥ / (1.2) Par.?
bahūktvā ca tato rājan rājānaṃ ca suyodhanam // (1.3) Par.?
vidhāya yogaṃ pārthena saṃśaptakagaṇaiḥ saha / (2.1) Par.?
niṣkrānte ca raṇāt pārthe saṃśaptakavadhaṃ prati // (2.2) Par.?
vyūḍhānīkastato droṇaḥ pāṇḍavānāṃ mahācamūm / (3.1) Par.?
abhyayād bharataśreṣṭha dharmarājajighṛkṣayā // (3.2) Par.?
vyūhaṃ dṛṣṭvā suparṇaṃ tu bhāradvājakṛtaṃ tadā / (4.1) Par.?
vyūhena maṇḍalārdhena pratyavyūhad yudhiṣṭhiraḥ // (4.2) Par.?
mukham āsīt suparṇasya bhāradvājo mahārathaḥ / (5.1) Par.?
śiro duryodhano rājā sodaryaiḥ sānugaiḥ saha // (5.2) Par.?
cakṣuṣī kṛtavarmā ca gautamaścāsyatāṃ varaḥ / (6.1) Par.?
bhūtavarmā kṣemaśarmā karakarṣaśca vīryavān // (6.2) Par.?
kaliṅgāḥ siṃhalāḥ prācyāḥ śūrābhīrā daśerakāḥ / (7.1) Par.?
śakā yavanakāmbojāstathā haṃsapadāśca ye // (7.2) Par.?
grīvāyāṃ śūrasenāśca daradā madrakekayāḥ / (8.1) Par.?
gajāśvarathapattyaughāstasthuḥ śatasahasraśaḥ // (8.2) Par.?
bhūriśravāḥ śalaḥ śalyaḥ somadattaśca bāhlikaḥ / (9.1) Par.?
akṣauhiṇyā vṛtā vīrā dakṣiṇaṃ pakṣam āśritāḥ // (9.2) Par.?
vindānuvindāvāvantyau kāmbojaśca sudakṣiṇaḥ / (10.1) Par.?
vāmaṃ pakṣaṃ samāśritya droṇaputrāgragāḥ sthitāḥ // (10.2) Par.?
pṛṣṭhe kaliṅgāḥ sāmbaṣṭhā māgadhāḥ paundramadrakāḥ / (11.1) Par.?
gāndhārāḥ śakuniprāgyāḥ pārvatīyā vasātayaḥ // (11.2) Par.?
pucche vaikartanaḥ karṇaḥ saputrajñātibāndhavaḥ / (12.1) Par.?
mahatyā senayā tasthau nānādhvajasamutthayā // (12.2) Par.?
jayadratho bhīmarathaḥ sāṃyātrikasabho jayaḥ / (13.1) Par.?
bhūmiṃjayo vṛṣakrātho naiṣadhaśca mahābalaḥ // (13.2) Par.?
vṛtā balena mahatā brahmalokapuraskṛtāḥ / (14.1) Par.?
vyūhasyopari te rājan sthitā yuddhaviśāradāḥ // (14.2) Par.?
droṇena vihito vyūhaḥ padātyaśvarathadvipaiḥ / (15.1) Par.?
vātoddhūtārṇavākāraḥ pravṛtta iva lakṣyate // (15.2) Par.?
tasya pakṣaprapakṣebhyo niṣpatanti yuyutsavaḥ / (16.1) Par.?
savidyutstanitā meghāḥ sarvadigbhya ivoṣṇage // (16.2) Par.?
tasya prāgjyotiṣo madhye vidhivat kalpitaṃ gajam / (17.1) Par.?
āsthitaḥ śuśubhe rājann aṃśumān udaye yathā // (17.2) Par.?
mālyadāmavatā rājā śvetacchatreṇa dhāryatā / (18.1) Par.?
kṛttikāyogayuktena paurṇamāsyām ivendunā // (18.2) Par.?
nīlāñjanacayaprakhyo madāndho dvirado babhau / (19.1) Par.?
abhivṛṣṭo mahāmeghair yathā syāt parvato mahān // (19.2) Par.?
nānānṛpatibhir vīrair vividhāyudhabhūṣaṇaiḥ / (20.1) Par.?
samanvitaḥ pārvatīyaiḥ śakro devagaṇair iva // (20.2) Par.?
tato yudhiṣṭhiraḥ prekṣya vyūhaṃ tam atimānuṣam / (21.1) Par.?
ajayyam aribhiḥ saṃkhye pārṣataṃ vākyam abravīt // (21.2) Par.?
brāhmaṇasya vaśaṃ nāham iyām adya yathā prabho / (22.1) Par.?
pārāvatasavarṇāśva tathā nītir vidhīyatām // (22.2) Par.?
dhṛṣṭadyumna uvāca / (23.1) Par.?
droṇasya yatamānasya vaśaṃ naiṣyasi suvrata / (23.2) Par.?
aham āvārayiṣyāmi droṇam adya sahānugam // (23.3) Par.?
mayi jīvati kauravya nodvegaṃ kartum arhasi / (24.1) Par.?
na hi śakto raṇe droṇo vijetuṃ māṃ kathaṃcana // (24.2) Par.?
saṃjaya uvāca / (25.1) Par.?
evam uktvā kiran bāṇān drupadasya suto balī / (25.2) Par.?
pārāvatasavarṇāśvaḥ svayaṃ droṇam upādravat // (25.3) Par.?
aniṣṭadarśanaṃ dṛṣṭvā dhṛṣṭadyumnam avasthitam / (26.1) Par.?
kṣaṇenaivābhavad droṇo nātihṛṣṭamanā iva // (26.2) Par.?
taṃ tu samprekṣya putraste durmukhaḥ śatrukarśanaḥ / (27.1) Par.?
priyaṃ cikīrṣan droṇasya dhṛṣṭadyumnam avārayat // (27.2) Par.?
sa saṃprahārastumulaḥ samarūpa ivābhavat / (28.1) Par.?
pārṣatasya ca śūrasya durmukhasya ca bhārata // (28.2) Par.?
pārṣataḥ śarajālena kṣipraṃ pracchādya durmukham / (29.1) Par.?
bhāradvājaṃ śaraugheṇa mahatā samavārayat // (29.2) Par.?
droṇam āvāritaṃ dṛṣṭvā bhṛśāyastastavātmajaḥ / (30.1) Par.?
nānāliṅgaiḥ śaravrātaiḥ pārṣataṃ samamohayat // (30.2) Par.?
tayor viṣaktayoḥ saṃkhye pāñcālyakurumukhyayoḥ / (31.1) Par.?
droṇo yaudhiṣṭhiraṃ sainyaṃ bahudhā vyadhamaccharaiḥ // (31.2) Par.?
anilena yathābhrāṇi vicchinnāni samantataḥ / (32.1) Par.?
tathā pārthasya sainyāni vicchinnāni kvacit kvacit // (32.2) Par.?
muhūrtam iva tad yuddham āsīnmadhuradarśanam / (33.1) Par.?
tata unmattavad rājannirmaryādam avartata // (33.2) Par.?
naiva sve na pare rājann ajñāyanta parasparam / (34.1) Par.?
anumānena saṃjñābhir yuddhaṃ tat samavartata // (34.2) Par.?
cūḍāmaṇiṣu niṣkeṣu bhūṣaṇeṣvasicarmasu / (35.1) Par.?
teṣām ādityavarṇābhā marīcyaḥ pracakāśire // (35.2) Par.?
tat prakīrṇapatākānāṃ rathavāraṇavājinām / (36.1) Par.?
balākāśabalābhrābhaṃ dadṛśe rūpam āhave // (36.2) Par.?
narān eva narā jaghnur udagrāśca hayā hayān / (37.1) Par.?
rathāṃśca rathino jaghnur vāraṇā varavāraṇān // (37.2) Par.?
samucchritapatākānāṃ gajānāṃ paramadvipaiḥ / (38.1) Par.?
kṣaṇena tumulo ghoraḥ saṃgrāmaḥ samavartata // (38.2) Par.?
teṣāṃ saṃsaktagātrāṇāṃ karṣatām itaretaram / (39.1) Par.?
dantasaṃghātasaṃgharṣāt sadhūmo 'gnir ajāyata // (39.2) Par.?
viprakīrṇapatākāste viṣāṇajanitāgnayaḥ / (40.1) Par.?
babhūvuḥ khaṃ samāsādya savidyuta ivāmbudāḥ // (40.2) Par.?
vikṣaradbhir nadadbhiśca nipatadbhiśca vāraṇaiḥ / (41.1) Par.?
saṃbabhūva mahī kīrṇā meghair dyaur iva śāradī // (41.2) Par.?
teṣām āhanyamānānāṃ bāṇatomaravṛṣṭibhiḥ / (42.1) Par.?
vāraṇānāṃ ravo jajñe meghānām iva saṃplave // (42.2) Par.?
tomarābhihatāḥ kecid bāṇaiśca paramadvipāḥ / (43.1) Par.?
vitresuḥ sarvabhūtānāṃ śabdam evāpare 'vrajan // (43.2) Par.?
viṣāṇābhihatāścāpi kecit tatra gajā gajaiḥ / (44.1) Par.?
cakrur ārtasvaraṃ ghoram utpātajaladā iva // (44.2) Par.?
pratīpaṃ hriyamāṇāśca vāraṇā varavāraṇaiḥ / (45.1) Par.?
unmathya punar ājahruḥ preritāḥ paramāṅkuśaiḥ // (45.2) Par.?
mahāmātrā mahāmātraistāḍitāḥ śaratomaraiḥ / (46.1) Par.?
gajebhyaḥ pṛthivīṃ jagmur muktapraharaṇāṅkuśāḥ // (46.2) Par.?
nirmanuṣyāśca mātaṅgā vinadantastatastataḥ / (47.1) Par.?
chinnābhrāṇīva saṃpetuḥ sampraviśya parasparam // (47.2) Par.?
hatān parivahantaśca yantritāḥ paramāyudhaiḥ / (48.1) Par.?
diśo jagmur mahānāgāḥ kecid ekacarā iva // (48.2) Par.?
tāḍitāstāḍyamānāśca tomararṣṭiparaśvadhaiḥ / (49.1) Par.?
petur ārtasvaraṃ kṛtvā tadā viśasane gajāḥ // (49.2) Par.?
teṣāṃ śailopamaiḥ kāyair nipatadbhiḥ samantataḥ / (50.1) Par.?
āhatā sahasā bhūmiścakampe ca nanāda ca // (50.2) Par.?
sāditaiḥ sagajārohaiḥ sapatākaiḥ samantataḥ / (51.1) Par.?
mātaṅgaiḥ śuśubhe bhūmir vikīrṇair iva parvataiḥ // (51.2) Par.?
gajasthāśca mahāmātrā nirbhinnahṛdayā raṇe / (52.1) Par.?
rathibhiḥ pātitā bhallair vikīrṇāṅkuśatomarāḥ // (52.2) Par.?
krauñcavad vinadanto 'nye nārācābhihatā gajāḥ / (53.1) Par.?
parān svāṃścāpi mṛdnantaḥ paripetur diśo daśa // (53.2) Par.?
gajāśvarathasaṃghānāṃ śarīraughasamāvṛtā / (54.1) Par.?
babhūva pṛthivī rājanmāṃsaśoṇitakardamā // (54.2) Par.?
pramathya ca viṣāṇāgraiḥ samutkṣipya ca vāraṇaiḥ / (55.1) Par.?
sacakrāśca vicakrāśca rathair eva mahārathāḥ // (55.2) Par.?
rathāśca rathibhir hīnā nirmanuṣyāśca vājinaḥ / (56.1) Par.?
hatārohāśca mātaṅgā diśo jagmuḥ śarāturāḥ // (56.2) Par.?
jaghānātra pitā putraṃ putraśca pitaraṃ tathā / (57.1) Par.?
ityāsīt tumulaṃ yuddhaṃ na prajñāyata kiṃcana // (57.2) Par.?
ā gulphebhyo 'vasīdanta narāḥ śoṇitakardame / (58.1) Par.?
dīpyamānaiḥ parikṣiptā dāvair iva mahādrumāḥ // (58.2) Par.?
śoṇitaiḥ sicyamānāni vastrāṇi kavacāni ca / (59.1) Par.?
chatrāṇi ca patākāśca sarvaṃ raktam adṛśyata // (59.2) Par.?
hayaughāśca rathaughāśca naraughāśca nipātitāḥ / (60.1) Par.?
saṃvṛttāḥ punar āvṛttā bahudhā rathanemibhiḥ // (60.2) Par.?
sa gajaughamahāvegaḥ parāsunaraśaivalaḥ / (61.1) Par.?
rathaughatumulāvartaḥ prababhau sainyasāgaraḥ // (61.2) Par.?
taṃ vāhanamahānaubhir yodhā jayadhanaiṣiṇaḥ / (62.1) Par.?
avagāhyāvamajjanto naiva mohaṃ pracakrire // (62.2) Par.?
śaravarṣābhivṛṣṭeṣu yodheṣvajitalakṣmasu / (63.1) Par.?
na hi svacittatāṃ lebhe kaścid āhatalakṣaṇaḥ // (63.2) Par.?
vartamāne tathā yuddhe ghorarūpe bhayaṃkare / (64.1) Par.?
mohayitvā parān droṇo yudhiṣṭhiram upādravat // (64.2) Par.?
Duration=0.39169812202454 secs.