Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 1.1 rāgādirogān satatānuṣaktān aśeṣakāyaprasṛtān aśeṣān /
AHS, Sū., 1, 19.2 samyagyogaś ca vijñeyo rogārogyaikakāraṇam //
AHS, Sū., 1, 20.1 rogas tu doṣavaiṣamyaṃ doṣasāmyam arogatā /
AHS, Sū., 1, 20.2 nijāgantuvibhāgena tatra rogā dvidhā smṛtāḥ //
AHS, Sū., 1, 22.2 rogaṃ nidānaprāgrūpalakṣaṇopaśayāptibhiḥ //
AHS, Sū., 1, 36.1 āyuṣkāmadinartvīhārogānutpādanadravāḥ /
AHS, Sū., 1, 47.2 granthyādau kṣudrarogeṣu guhyaroge pṛthag dvayam //
AHS, Sū., 2, 18.1 snānam arditanetrāsyakarṇarogātisāriṣu /
AHS, Sū., 3, 18.2 hatvāgniṃ kurute rogān atas taṃ tvarayā tyajet //
AHS, Sū., 3, 59.1 asātmyajā hi rogāḥ syuḥ sahasā tyāgaśīlanāt //
AHS, Sū., 4, 5.1 mūtrasya rodhāt pūrve ca prāyo rogās tadauṣadham /
AHS, Sū., 4, 14.2 gulmahṛdrogasaṃmohāḥ śramaśvāsād vidhāritāt //
AHS, Sū., 4, 15.2 jṛmbhāyāḥ kṣavavad rogāḥ sarvaś cānilajid vidhiḥ //
AHS, Sū., 4, 22.1 rogāḥ sarve 'pi jāyante vegodīraṇadhāraṇaiḥ /
AHS, Sū., 4, 35.2 ghanātyaye vārṣikam āśu samyak prāpnoti rogān ṛtujān na jātu //
AHS, Sū., 5, 10.2 kṛmiślīpadahṛtkaṇṭhaśirorogān prakurvate //
AHS, Sū., 5, 12.1 kuṣṭhapāṇḍuśirorogān doṣaghnyaḥ pāriyātrajāḥ /
AHS, Sū., 5, 26.1 mānuṣaṃ vātapittāsṛgabhighātākṣirogajit /
AHS, Sū., 5, 36.2 kṣīrodbhavaṃ tu saṃgrāhi raktapittākṣirogajit //
AHS, Sū., 5, 56.2 baddhaviṭkaṃ kṛmighnaṃ ca saṃskārāt sarvarogajit //
AHS, Sū., 5, 81.1 kṛmihṛdrogagulmārśaḥpāṇḍuroganibarhaṇe /
AHS, Sū., 5, 81.1 kṛmihṛdrogagulmārśaḥpāṇḍuroganibarhaṇe /
AHS, Sū., 6, 28.2 kṣuttṛṣṇāglānidaurbalyakukṣirogajvarāpahā //
AHS, Sū., 6, 30.1 vraṇākṣirogasaṃśuddhadurbalasnehapāyinām /
AHS, Sū., 6, 155.2 śiro'kṣipāṇḍuhṛdrogakāmalāgrahaṇīgadān //
AHS, Sū., 7, 64.2 jāḍyaglānibhramāpaktitandrā rogāś ca vātajāḥ //
AHS, Sū., 8, 3.2 sarveṣāṃ vātarogāṇāṃ hetutāṃ ca prapadyate //
AHS, Sū., 8, 44.2 svāsthyānuvṛttikṛd yac ca rogocchedakaraṃ ca yat //
AHS, Sū., 8, 54.1 praklinnadehamehākṣigalarogavraṇāturāḥ /
AHS, Sū., 9, 3.2 naikadoṣās tato rogās tatra vyakto rasaḥ smṛtaḥ //
AHS, Sū., 11, 30.2 māṃsavṛddhibhavān rogān śastrakṣārāgnikarmabhiḥ //
AHS, Sū., 12, 23.2 liṅgānāṃ darśanaṃ sveṣām asvāsthyaṃ rogasambhavaḥ //
AHS, Sū., 12, 32.1 doṣā eva hi sarveṣāṃ rogāṇām ekakāraṇam /
AHS, Sū., 12, 44.2 śākhā raktādayas tvak ca bāhyarogāyanaṃ hi tat //
AHS, Sū., 12, 48.2 rogamārgaḥ sthitās tatra yakṣmapakṣavadhārditāḥ //
AHS, Sū., 12, 49.1 mūrdhādirogāḥ saṃdhyasthitrikaśūlagrahādayaḥ /
AHS, Sū., 12, 71.2 udīrayettarāṃ rogān saṃśodhanam ayogataḥ //
AHS, Sū., 13, 27.2 sāmā ity upadiśyante ye ca rogās tadudbhavāḥ //
AHS, Sū., 13, 32.1 dhārayed auṣadhair doṣān vidhṛtās te hi rogadāḥ /
AHS, Sū., 13, 38.1 kaphodreke gade 'nannaṃ balino rogarogiṇoḥ /
AHS, Sū., 14, 27.2 atisthaulyādikān sarvān rogān anyāṃś ca tadvidhān //
AHS, Sū., 14, 28.1 hṛdrogakāmalāśvitraśvāsakāsagalagrahān /
AHS, Sū., 15, 20.2 pāṇḍurogaṃ pramehaṃ ca medodoṣanibarhaṇaḥ //
AHS, Sū., 15, 46.2 pāne nasye 'nvāsane 'ntar bahir vā lepābhyaṅgair ghnanti rogān sukṛcchrān //
AHS, Sū., 16, 7.1 ūrustambhātisārāmagalarogagarodaraiḥ /
AHS, Sū., 16, 14.1 niśyanyathā vātakaphād rogāḥ syuḥ pittato divā /
AHS, Sū., 18, 9.2 yoniśukrāśrayā rogāḥ koṣṭhagāḥ kṛmayo vraṇāḥ //
AHS, Sū., 18, 14.1 vṛddhabālābalaklībabhīrūn rogānurodhataḥ /
AHS, Sū., 21, 4.1 śirasyabhihate pāṇḍuroge jāgarite niśi /
AHS, Sū., 22, 5.1 dantaharṣe dantacāle mukharoge ca vātike /
AHS, Sū., 22, 14.1 yuñjyāt tat kapharogeṣu gaṇḍūṣavihitauṣadhaiḥ /
AHS, Sū., 22, 26.2 nāsāsyaśoṣe timire śiroroge ca dāruṇe //
AHS, Sū., 22, 34.1 kacasadanasitatvapiñjaratvaṃ pariphuṭanaṃ śirasaḥ samīrarogān /
AHS, Sū., 23, 1.1 sarveṣām akṣirogāṇām ādāvāścyotanaṃ hitam /
AHS, Sū., 23, 17.1 akṣirogāya doṣāḥ syur vardhitotpīḍitadrutāḥ /
AHS, Sū., 23, 30.1 vartmaprāpto 'ñjanād doṣo rogān kuryād ato 'nyathā /
AHS, Sū., 26, 15.2 sūtrabaddhaṃ galasrotorogacchedanabhedane //
AHS, Sū., 27, 3.2 mukhanetraśirorogamadatṛḍlavaṇāsyatāḥ //
AHS, Sū., 27, 10.1 apāṅgyām upanāsyāṃ vā karṇarogeṣu karṇajām /
AHS, Sū., 27, 10.2 nāsārogeṣu nāsāgre sthitāṃ nāsālalāṭayoḥ //
AHS, Sū., 27, 11.1 pīnase mukharogeṣu jihvauṣṭhahanutālugāḥ /
AHS, Sū., 27, 45.2 kiṃciddhi śeṣe duṣṭāsre naiva rogo 'tivartate //
AHS, Sū., 29, 16.1 anyatra mūḍhagarbhāśmamukharogodarāturāt /
AHS, Sū., 30, 2.2 atikṛcchreṣu rogeṣu yacca pāne 'pi yujyate //
AHS, Sū., 30, 5.1 jvare 'tīsāre hṛnmūrdharoge pāṇḍvāmaye 'rucau /
AHS, Sū., 30, 8.1 vartmarogād ṛte 'kṣṇośca śītavarṣoṣṇadurdine /
AHS, Sū., 30, 28.2 hastena yantraṃ kurvīta vartmarogeṣu vartmanī //
AHS, Sū., 30, 39.4 rogān nihanyād acireṇa ghorān sa dhīmatā samyag anuprayuktaḥ //
AHS, Śār., 1, 16.2 guhyaroge ca tat sarvaṃ kāryaṃ sottaravastikam //
AHS, Śār., 2, 1.3 garbhiṇyāḥ parihāryāṇāṃ sevayā rogato 'thavā /
AHS, Śār., 2, 52.2 dhanvantarerabhimataṃ yonirogakṣayāpaham //
AHS, Śār., 3, 42.2 tāni duṣṭāni rogāya viśuddhāni sukhāya ca //
AHS, Śār., 3, 53.2 dūṣite 'gnāv ato duṣṭā grahaṇī rogakāriṇī //
AHS, Śār., 3, 79.1 deśo 'lpavāridrunago jāṅgalaḥ svalparogadaḥ /
AHS, Śār., 3, 84.2 svātantryād bahurogatvād doṣāṇāṃ prabalo 'nilaḥ //
AHS, Śār., 4, 70.2 rogā marmāśrayās tadvat prakrāntā yatnato 'pi ca //
AHS, Śār., 5, 31.2 anetrarogaś candraṃ ca bahurūpam alāñchanam //
AHS, Śār., 5, 40.1 rogavṛddhim ayuktyā ca dṛṣṭvā maraṇam ādiśet /
AHS, Śār., 5, 49.1 vāyavī rogamaraṇakleśāyānyāḥ sukhodayāḥ /
AHS, Śār., 5, 78.2 tṛṣṇānyarogakṣapitaṃ bahirjihvaṃ vicetanam //
AHS, Śār., 5, 91.2 pāṇḍurogaḥ śvayathumān pītākṣinakhadarśanam //
AHS, Śār., 5, 100.2 śirorogāruciśvāsamohaviḍbhedatṛḍbhramaiḥ //
AHS, Śār., 5, 102.2 balamāṃsakṣayas tīvro rogavṛddhirarocakaḥ //
AHS, Śār., 5, 128.1 yaṃ naraṃ sahasā rogo durbalaṃ parimuñcati /
AHS, Śār., 6, 48.1 na jīvatyakṣirogāya sūryendugrahaṇekṣaṇam /
AHS, Nidānasthāna, 1, 1.3 rogaḥ pāpmā jvaro vyādhir vikāro duḥkham āmayaḥ /
AHS, Nidānasthāna, 1, 2.2 saṃprāptiśceti vijñānaṃ rogāṇāṃ pañcadhā smṛtam //
AHS, Nidānasthāna, 1, 12.2 sarveṣām eva rogāṇāṃ nidānaṃ kupitā malāḥ //
AHS, Nidānasthāna, 1, 23.2 pratirogam iti kruddhā rogādhiṣṭhānagāminīḥ //
AHS, Nidānasthāna, 2, 1.3 jvaro rogapatiḥ pāpmā mṛtyurojo'śano 'ntakaḥ /
AHS, Nidānasthāna, 4, 31.1 sarve 'pi rogā nāśāya na tvevaṃ śīghrakāriṇaḥ /
AHS, Nidānasthāna, 5, 1.3 anekarogānugato bahurogapurogamaḥ /
AHS, Nidānasthāna, 5, 1.3 anekarogānugato bahurogapurogamaḥ /
AHS, Nidānasthāna, 5, 38.2 kṛmihṛdrogaliṅgaiśca smṛtāḥ pañca tu hṛdgadāḥ //
AHS, Nidānasthāna, 5, 57.2 śoṣamehajvarādyanyadīrgharogopasargataḥ //
AHS, Nidānasthāna, 6, 23.1 hṛtkaṇṭharogaḥ saṃmohaḥ kāsas tṛṣṇā vamir jvaraḥ /
AHS, Nidānasthāna, 7, 7.2 asādhyānyevam ākhyātāḥ sarve rogāḥ kulodbhavāḥ //
AHS, Nidānasthāna, 7, 50.1 hṛdrogagrahaṇīdoṣamūtrasaṅgapravāhikāḥ /
AHS, Nidānasthāna, 7, 51.2 te te ca vātajā rogā jāyante bhṛśadāruṇāḥ //
AHS, Nidānasthāna, 8, 24.1 vātahṛdrogagulmārśaḥplīhapāṇḍutvaśaṅkitaḥ /
AHS, Nidānasthāna, 9, 40.1 iti vistarataḥ proktā rogā mūtrāpravṛttijāḥ /
AHS, Nidānasthāna, 12, 1.3 rogāḥ sarve 'pi mande 'gnau sutarām udarāṇi tu /
AHS, Nidānasthāna, 13, 4.1 yato 'taḥ pāṇḍurityuktaḥ sa rogas tena gauravam /
AHS, Nidānasthāna, 13, 14.2 pāṇḍurogaṃ tataḥ śūnanābhipādāsyamehanaḥ //
AHS, Nidānasthāna, 13, 17.2 bhavet pittolbaṇasyāsau pāṇḍurogād ṛte 'pi ca //
AHS, Nidānasthāna, 13, 18.2 haritaśyāvapītatvaṃ pāṇḍuroge yadā bhavet //
AHS, Nidānasthāna, 16, 28.1 kupitaḥ kurute rogān kṛcchrān pakvāśayāśrayān /
AHS, Nidānasthāna, 16, 51.2 hṛdrogo mukhaśoṣaśca prāṇenodāna āvṛte //
AHS, Nidānasthāna, 16, 58.2 vidradhiplīhahṛdrogagulmāgnisadanādayaḥ //
AHS, Cikitsitasthāna, 1, 6.1 śvāsātīsārasaṃmohahṛdrogaviṣamajvarān /
AHS, Cikitsitasthāna, 2, 8.2 aśnato balino 'śuddhaṃ na dhāryaṃ taddhi rogakṛt //
AHS, Cikitsitasthāna, 2, 43.2 pittagulmajvaraśvāsakāsahṛdrogakāmalāḥ //
AHS, Cikitsitasthāna, 3, 6.1 sa kāsaśvāsahṛtpārśvagrahaṇīrogagulmanut /
AHS, Cikitsitasthāna, 3, 8.2 prayuktaṃ vātarogeṣu pānanāvanavastibhiḥ //
AHS, Cikitsitasthāna, 3, 9.2 sarvāṅgaikāṅgarogāṃśca saplīhordhvānilāñ jayet //
AHS, Cikitsitasthāna, 3, 32.1 śarkarākṣaudrasarpirbhir leho hṛdrogakāsahā /
AHS, Cikitsitasthāna, 3, 67.1 leho 'yaṃ gulmahṛdrogadurnāmaśvāsakāsajit /
AHS, Cikitsitasthāna, 3, 92.1 tailaiścānilarogaghnaiḥ pīḍite mātariśvanā /
AHS, Cikitsitasthāna, 3, 93.1 kuryād vā vātarogaghnaṃ pittaraktāvirodhi yat /
AHS, Cikitsitasthāna, 3, 104.2 prasthaḥ siddho ghṛtād vātapittahṛdrogaśūlanut //
AHS, Cikitsitasthāna, 3, 132.1 mehagulmagrahaṇyarśohṛdrogārucipīnasān /
AHS, Cikitsitasthāna, 5, 32.2 mehagulmakṣayavyādhipāṇḍurogabhagandarān //
AHS, Cikitsitasthāna, 6, 22.2 kṛmijā kṛmihṛdrogagaditaiśca bhiṣagjitaiḥ //
AHS, Cikitsitasthāna, 6, 25.1 hṛdroge vātaje tailaṃ mastusauvīratakravat //
AHS, Cikitsitasthāna, 6, 30.1 ghṛtasya sādhitaḥ prastho hṛdrogaśvāsagulmajit /
AHS, Cikitsitasthāna, 6, 31.1 apatantrakahṛdrogaśvāsaghnaṃ cūrṇam uttamam /
AHS, Cikitsitasthāna, 6, 38.2 balātailaṃ sahṛdrogaḥ pibed vā sukumārakam //
AHS, Cikitsitasthāna, 6, 41.1 tarpaṇo bṛṃhaṇo balyo vātahṛdroganāśanaḥ /
AHS, Cikitsitasthāna, 6, 41.2 dīpte 'gnau sadravāyāme hṛdroge vātike hitam //
AHS, Cikitsitasthāna, 6, 42.2 etānyeva ca varjyāni hṛdrogeṣu caturṣvapi //
AHS, Cikitsitasthāna, 6, 47.1 sakṣīraṃ māhiṣaṃ sarpiḥ pittahṛdroganāśanam /
AHS, Cikitsitasthāna, 6, 82.2 rogopasargājjātāyāṃ dhānyāmbu sasitāmadhu //
AHS, Cikitsitasthāna, 6, 83.1 pāne praśastaṃ sarvā ca kriyā rogādyapekṣayā /
AHS, Cikitsitasthāna, 6, 84.1 maraṇaṃ dīrgharogaṃ vā prāpnuyāt tvaritaṃ tataḥ /
AHS, Cikitsitasthāna, 7, 11.1 paraṃ tato 'nubadhnāti yo rogas tasya bheṣajam /
AHS, Cikitsitasthāna, 7, 50.2 payasā vihate roge bale jāte nivartayet //
AHS, Cikitsitasthāna, 7, 68.1 sambhavanti na te rogā medo'nilakaphodbhavāḥ /
AHS, Cikitsitasthāna, 8, 57.1 granthyarbudāpacīsthaulyapāṇḍurogāḍhyamārutān /
AHS, Cikitsitasthāna, 8, 68.1 śvayathuplīhahṛdrogagulmayakṣmavamikṛmīn /
AHS, Cikitsitasthāna, 8, 132.2 arśo'tīsāragrahaṇīpāṇḍurogajvarārucau //
AHS, Cikitsitasthāna, 8, 143.1 mūtrasaṅgāśmarīśophahṛdrogagrahaṇīgadān /
AHS, Cikitsitasthāna, 10, 11.2 chardihṛdrogaśūleṣu peyam uṣṇena vāriṇā //
AHS, Cikitsitasthāna, 10, 36.2 hṛtpāṇḍugrahaṇīrogagulmaśūlārucijvarān //
AHS, Cikitsitasthāna, 10, 37.1 kāmalāṃ saṃnipātaṃ ca mukharogāṃśca nāśayet /
AHS, Cikitsitasthāna, 10, 60.2 viṣūcikāpratiśyāyahṛdrogaśamanāśca tāḥ //
AHS, Cikitsitasthāna, 10, 93.2 doṣair graste grasyate rogasaṃghair yukte tu syān nīrujo dīrghajīvī //
AHS, Cikitsitasthāna, 13, 13.1 tṛṇmūrchāchardihṛdrogapittāsṛkkuṣṭhakāmalāḥ /
AHS, Cikitsitasthāna, 14, 20.2 rogān āśutarān pūrvān kaṣṭān api ca śīlitam //
AHS, Cikitsitasthāna, 14, 33.1 kṛcchrān gulmān vātaviṇmūtrasaṅgaṃ kaṇṭhe bandhaṃ hṛdgrahaṃ pāṇḍurogam /
AHS, Cikitsitasthāna, 14, 42.2 vātahṛdrogagulmārśoyoniśūlaśakṛdgrahān //
AHS, Cikitsitasthāna, 14, 47.1 hṛdrogaṃ vidradhiṃ śoṣaṃ sādhayatyāśu tat payaḥ /
AHS, Cikitsitasthāna, 14, 83.1 plīhapāṇḍvāmayaśvāsagrahaṇīrogakāsajit /
AHS, Cikitsitasthāna, 14, 96.2 gulmahṛdrogadurnāmaśophānāhagarodarān //
AHS, Cikitsitasthāna, 15, 17.1 eṣa nārāyaṇo nāma cūrṇo rogagaṇāpahaḥ /
AHS, Cikitsitasthāna, 15, 17.2 nainaṃ prāpyābhivardhante rogā viṣṇum ivāsurāḥ //
AHS, Cikitsitasthāna, 15, 18.2 ānāhavāte surayā vātaroge prasannayā //
AHS, Cikitsitasthāna, 15, 20.1 bhagandare pāṇḍuroge kāse śvāse galagrahe /
AHS, Cikitsitasthāna, 15, 20.2 hṛdroge grahaṇīdoṣe kuṣṭhe mande 'nale jvare //
AHS, Cikitsitasthāna, 15, 25.1 śophārśaḥpāṇḍurogeṣu kāmalāyāṃ halīmake /
AHS, Cikitsitasthāna, 15, 73.2 plīhahṛdrogagudajān udāvartaṃ ca nāśayet //
AHS, Cikitsitasthāna, 16, 6.2 drākṣāñjaliṃ vā mṛditaṃ tat pibet pāṇḍurogajit //
AHS, Cikitsitasthāna, 16, 12.1 pāṇḍurogaṃ jvaraṃ dāhaṃ kāsaṃ śvāsam arocakam /
AHS, Cikitsitasthāna, 16, 15.1 kāmalāpāṇḍuhṛdrogakuṣṭhārśomehanāśanam /
AHS, Cikitsitasthāna, 16, 22.1 pāṇḍurogaṃ viṣaṃ kāsaṃ yakṣmāṇaṃ viṣamaṃ jvaram /
AHS, Cikitsitasthāna, 16, 31.2 halīmakaṃ pāṇḍurogaṃ kāmalāṃ ca niyacchati //
AHS, Cikitsitasthāna, 16, 33.1 iti sāmānyataḥ proktaṃ pāṇḍuroge bhiṣagjitam /
AHS, Cikitsitasthāna, 16, 40.1 kāmalāyāṃ tu pittaghnaṃ pāṇḍurogāvirodhi yat /
AHS, Cikitsitasthāna, 16, 41.1 prasthaḥ siddho ghṛtād gulmakāmalāpāṇḍuroganut /
AHS, Cikitsitasthāna, 16, 57.2 pāṇḍurogeṣu kuśalaḥ śophoktaṃ ca kriyākramam //
AHS, Cikitsitasthāna, 17, 21.2 śophātīsārahṛdrogagulmārśo'lpāgnimehinām //
AHS, Cikitsitasthāna, 19, 6.2 hṛdrogatimiravyaṅgagrahaṇīśvitrakāmalāḥ //
AHS, Cikitsitasthāna, 19, 52.1 śvayathuṃ sapāṇḍurogaṃ śvitraṃ grahaṇīpradoṣam arśāṃsi /
AHS, Cikitsitasthāna, 19, 60.2 tvagdoṣakuṣṭhaśophaprabādhanaḥ pāṇḍurogaghnaḥ //
AHS, Cikitsitasthāna, 20, 24.1 śiroroganiṣedhoktam ācaren mūrdhageṣvanu /
AHS, Cikitsitasthāna, 21, 37.2 pibed vā śleṣmapavanahṛdrogoktaṃ ca śasyate //
AHS, Cikitsitasthāna, 21, 57.2 piṣṭvā vipācayet sarpir vātarogaharaṃ param //
AHS, Cikitsitasthāna, 21, 61.2 yakṣmāruciśvasanapīnasakāsaśophahṛtpāṇḍurogamadavidradhivātaraktam //
AHS, Cikitsitasthāna, 21, 69.2 kampākṣepastambhaśoṣādiyuktān gulmonmādau pīnasaṃ yonirogān //
AHS, Cikitsitasthāna, 22, 45.2 sahasraśatapākaṃ tad vātāsṛgvātaroganut //
AHS, Kalpasiddhisthāna, 1, 32.2 kaphodbhave jvare kāse galarogeṣvarocake //
AHS, Kalpasiddhisthāna, 1, 44.2 jvare visarpe hṛdroge khuḍe kuṣṭhe ca pūjitam //
AHS, Kalpasiddhisthāna, 2, 2.2 kalpavaiśeṣyam āsādya jāyate sarvarogajit //
AHS, Kalpasiddhisthāna, 2, 14.1 vātapittakaphottheṣu rogeṣvalpānaleṣu ca /
AHS, Kalpasiddhisthāna, 2, 20.2 grahaṇīpāṇḍurogāṃśca hanti puṃsavanaśca saḥ //
AHS, Kalpasiddhisthāna, 2, 30.2 jvarahṛdrogavātāsṛgudāvartādirogiṣu //
AHS, Kalpasiddhisthāna, 2, 43.2 kalpyā gulmodaragaratvagrogamadhumehiṣu //
AHS, Kalpasiddhisthāna, 2, 51.1 hṛdroge vātakaphaje tadvad gulme 'pi yojayet /
AHS, Kalpasiddhisthāna, 3, 8.2 tān eva janayed rogān ayogaḥ sarva eva saḥ //
AHS, Kalpasiddhisthāna, 3, 31.1 vāggrahānilarogeṣu ghṛtamāṃsopasādhitām /
AHS, Kalpasiddhisthāna, 4, 10.2 gulmāśmavardhmagrahaṇīgudotthāṃstāṃstāṃśca rogān kaphavātajātān //
AHS, Kalpasiddhisthāna, 4, 16.1 dāhātisārapradarāsrapittahṛtpāṇḍurogān viṣamajvaraṃ ca /
AHS, Kalpasiddhisthāna, 4, 36.1 yukto vastiḥ kaphavyādhipāṇḍurogaviṣūciṣu /
AHS, Kalpasiddhisthāna, 4, 65.1 sādhyam eraṇḍatailaṃ vā tailaṃ vā kapharoganut /
AHS, Kalpasiddhisthāna, 4, 70.1 balakālarogadoṣaprakṛtīḥ pravibhajya yojito vastiḥ /
AHS, Kalpasiddhisthāna, 4, 70.2 svaiḥ svair auṣadhavargaiḥ svān svān rogānnivartayati //
AHS, Utt., 1, 19.2 praduṣṭadhātor garbhiṇyāḥ stanyaṃ rogakaraṃ śiśoḥ //
AHS, Utt., 1, 40.1 rogāṃścāsya jayet saumyair bheṣajair aviṣādakaiḥ /
AHS, Utt., 2, 1.4 svāsthyaṃ tābhyām aduṣṭābhyāṃ duṣṭābhyāṃ rogasaṃbhavaḥ //
AHS, Utt., 2, 26.2 dantodbhedaśca rogāṇāṃ sarveṣām api kāraṇam //
AHS, Utt., 2, 40.2 bālasya sarvarogeṣu pūjitaṃ balavarṇadam //
AHS, Utt., 2, 43.2 dantodbhaveṣu rogeṣu na bālam atiyantrayet //
AHS, Utt., 2, 77.1 lihāno mātrayā rogair mucyate mṛttikodbhavaiḥ /
AHS, Utt., 3, 54.1 sarvarogagrahaharaṃ dīpanaṃ balavarṇadam /
AHS, Utt., 8, 3.1 rogān kuryuścalas tatra prāpya vartmāśrayāḥ sirāḥ /
AHS, Utt., 9, 31.1 vamanaṃ sarvarogeṣu viśeṣeṇa kukūṇake /
AHS, Utt., 10, 11.2 rogo 'yaṃ śuktikāsaṃjñaḥ saśakṛdbhedatṛḍjvaraḥ //
AHS, Utt., 12, 29.2 śokajvaraśirorogasaṃtaptasyānilādayaḥ //
AHS, Utt., 13, 1.4 netrarogeṣvato ghoraṃ timiraṃ sādhayed drutam //
AHS, Utt., 13, 9.1 sapippalīkaistat sarpir ghrāṇakarṇāsyarogajit /
AHS, Utt., 13, 27.2 śastaṃ sarvākṣirogeṣu videhapatinirmitam //
AHS, Utt., 13, 96.1 akṣirogāvasānācca paśyet timirarogivat /
AHS, Utt., 16, 24.2 phena aileyakaṃ sarjo vartiḥ śleṣmākṣiroganut //
AHS, Utt., 16, 59.2 nāvanaṃ dhūmapānaṃ ca pillarogāturo bhajet //
AHS, Utt., 17, 26.2 pañcaviṃśatirityuktāḥ karṇarogā vibhāgataḥ //
AHS, Utt., 21, 29.2 dantamāṃsāśritān rogān yaḥ sādhyān apyupekṣate //
AHS, Utt., 22, 54.2 kaṇṭharogeṣvasṛṅmokṣastīkṣṇair nasyādi karma ca //
AHS, Utt., 22, 89.2 rogān sarvān hanti vaktre viśeṣāt sthairyaṃ dhatte dantapaṅkteścalāyāḥ //
AHS, Utt., 22, 95.2 sarvāsyarogoddhṛtaye tad āhur dantasthiratve tvidam eva mukhyam //
AHS, Utt., 22, 102.2 attāraṃ naram aṇavo 'pi vaktrarogāḥ śrotāraṃ nṛpam iva na spṛśantyanarthāḥ //
AHS, Utt., 22, 108.1 mukhadantamūlagalajāḥ prāyo rogāḥ kaphāsrabhūyiṣṭhāḥ /
AHS, Utt., 23, 20.1 sūryāvartaḥ sa ityuktā daśa rogāḥ śirogatāḥ /
AHS, Utt., 24, 46.2 jīvanīyaiśca tan nasyaṃ sarvajatrūrdhvarogajit //
AHS, Utt., 24, 48.2 kalkitair madhuradravyaiḥ sarvajatrūrdhvarogajit //
AHS, Utt., 24, 58.2 mūlaprahāriṇastasmād rogāñchīghrataraṃ jayet //
AHS, Utt., 28, 41.2 kvāthena daśamūlasya viśeṣād vātarogajit //
AHS, Utt., 33, 52.2 tato garbhaṃ na gṛhṇāti rogāṃścāpnoti dāruṇān /
AHS, Utt., 34, 31.2 yonipārśvārtihṛdrogagulmārśovinivṛttaye //
AHS, Utt., 34, 41.2 garbhadaṃ pittajānāṃ ca rogāṇāṃ paramaṃ hitam //
AHS, Utt., 39, 40.1 kāsaṃ śvāsaṃ jvaraṃ śoṣaṃ hṛdrogaṃ vātaśoṇitam /
AHS, Utt., 39, 43.2 triphalā sarvarogaghnī medhāyuḥsmṛtibuddhidā //
AHS, Utt., 39, 82.1 kaphajo na sa rogo 'sti na vibandho 'sti kaścana /
AHS, Utt., 39, 142.1 na so 'sti rogo bhuvi sādhyarūpo jatvaśmajaṃ yaṃ na jayet prasahya /
AHS, Utt., 39, 151.2 jarānadīṃ rogataraṃgiṇīṃ te lāvaṇyayuktāḥ puruṣās taranti //
AHS, Utt., 39, 168.1 bhavati vigatarogo yo 'pyasādhyāmayārtaḥ prabalapuruṣakāraḥ śobhate yo 'pi vṛddhaḥ /
AHS, Utt., 40, 50.1 akṣyāmayeṣu triphalā guḍūcī vātāsraroge mathitaṃ grahaṇyām /
AHS, Utt., 40, 50.2 kuṣṭheṣu sevyaḥ khadirasya sāraḥ sarveṣu rogeṣu śilāhvayaṃ ca //
AHS, Utt., 40, 58.1 ityagryaṃ yat proktaṃ rogāṇām auṣadhaṃ śamāyālam /
AHS, Utt., 40, 65.1 na hyupāyam apekṣante sarve rogā na cānyathā /
AHS, Utt., 40, 74.2 rogottrāsitabhītānāṃ rakṣāsūtram asūtrakam //