Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 2, 16.2 syān mahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt //
BhāgPur, 1, 5, 10.2 tadvāyasaṃ tīrtham uśanti mānasā na yatra haṃsā niramanty uśikkṣayāḥ //
BhāgPur, 1, 12, 15.2 prādāt svannaṃ ca viprebhyaḥ prajātīrthe sa tīrthavit //
BhāgPur, 1, 12, 15.2 prādāt svannaṃ ca viprebhyaḥ prajātīrthe sa tīrthavit //
BhāgPur, 1, 13, 1.2 vidurastīrthayātrāyāṃ maitreyādātmano gatim /
BhāgPur, 1, 13, 9.2 tīrthāni kṣetramukhyāni sevitānīha bhūtale //
BhāgPur, 1, 13, 10.1 bhavadvidhā bhāgavatāstīrthabhūtāḥ svayaṃ vibho /
BhāgPur, 1, 13, 10.2 tīrthīkurvanti tīrthāni svāntaḥsthena gadābhṛtā //
BhāgPur, 1, 19, 8.2 prāyeṇa tīrthābhigamāpadeśaiḥ svayaṃ hi tīrthāni punanti santaḥ //
BhāgPur, 1, 19, 8.2 prāyeṇa tīrthābhigamāpadeśaiḥ svayaṃ hi tīrthāni punanti santaḥ //
BhāgPur, 2, 1, 16.1 gṛhāt pravrajito dhīraḥ puṇyatīrthajalāplutaḥ /
BhāgPur, 2, 6, 3.2 karṇau diśāṃ ca tīrthānāṃ śrotram ākāśaśabdayoḥ /
BhāgPur, 2, 7, 15.2 āhedam ādipuruṣākhilalokanāthatīrthaśravaḥ śravaṇamaṅgalanāmadheya //
BhāgPur, 2, 10, 48.3 cacāra tīrthāni bhuvastyaktvā bandhūn sudustyajān //
BhāgPur, 3, 1, 17.1 sa nirgataḥ kauravapuṇyalabdho gajāhvayāt tīrthapadaḥ padāni /
BhāgPur, 3, 1, 18.2 anantaliṅgaiḥ samalaṃkṛteṣu cacāra tīrthāyataneṣv ananyaḥ //
BhāgPur, 3, 1, 22.2 tīrthaṃ sudāsasya gavāṃ guhasya yac chrāddhadevasya sa āsiṣeve //
BhāgPur, 3, 1, 45.2 arthāya jātasya yaduṣv ajasya vārttāṃ sakhe kīrtaya tīrthakīrteḥ //
BhāgPur, 3, 4, 20.1 sa evam ārādhitapādatīrthād adhītatattvātmavibodhamārgaḥ /
BhāgPur, 3, 5, 11.1 kas tṛpnuyāt tīrthapado 'bhidhānāt sattreṣu vaḥ sūribhir īḍyamānāt /
BhāgPur, 3, 5, 15.2 uddhṛtya puṣpebhya ivārtabandho śivāya naḥ kīrtaya tīrthakīrteḥ //
BhāgPur, 3, 5, 40.2 yasyāghamarṣodasaridvarāyāḥ padaṃ padaṃ tīrthapadaḥ prapannāḥ //
BhāgPur, 3, 15, 48.2 ye 'ṅga tvadaṅghriśaraṇā bhavataḥ kathāyāḥ kīrtanyatīrthayaśasaḥ kuśalā rasajñāḥ //
BhāgPur, 3, 20, 4.1 kim anvapṛcchan maitreyaṃ virajās tīrthasevayā /
BhāgPur, 3, 21, 45.1 praviśya tat tīrthavaram ādirājaḥ sahātmajaḥ /
BhāgPur, 3, 23, 23.2 idaṃ śuklakṛtaṃ tīrtham āśiṣāṃ yāpakaṃ nṛṇām //
BhāgPur, 3, 23, 42.2 yair āśritas tīrthapadaś caraṇo vyasanātyayaḥ //
BhāgPur, 3, 23, 56.2 na tīrthapadasevāyai jīvann api mṛto hi saḥ //
BhāgPur, 3, 28, 18.1 kīrtanyatīrthayaśasaṃ puṇyaślokayaśaskaram /
BhāgPur, 3, 28, 22.1 yacchaucaniḥsṛtasaritpravarodakena tīrthena mūrdhny adhikṛtena śivaḥ śivo 'bhūt /
BhāgPur, 4, 6, 24.2 tīrthapādapadāmbhojarajasātīva pāvane //
BhāgPur, 4, 12, 47.1 mahattvamicchatāṃ tīrthaṃ śrotuḥ śīlādayo guṇāḥ /
BhāgPur, 4, 12, 50.1 śrāvayecchraddadhānānāṃ tīrthapādapadāśrayaḥ /
BhāgPur, 4, 22, 11.2 yadgṛhāstīrthapādīyapādatīrthavivarjitāḥ //
BhāgPur, 4, 24, 58.1 athānaghāṅghrestava kīrtitīrthayorantarbahiḥsnānavidhūtapāpmanām /
BhāgPur, 4, 26, 6.1 tīrtheṣu pratidṛṣṭeṣu rājā medhyānpaśūnvane /
BhāgPur, 11, 5, 33.1 dhyeyaṃ sadā paribhavaghnam abhīṣṭadohaṃ tīrthāspadaṃ śivaviriñcinutaṃ śaraṇyam /
BhāgPur, 11, 6, 19.2 ānuśravaṃ śrutibhir aṅghrijam aṅgasaṅgais tīrthadvayaṃ śuciṣadas ta upaspṛśanti //
BhāgPur, 11, 6, 39.3 gantuṃ kṛtadhiyas tīrthaṃ syandanān samayūyujan //
BhāgPur, 11, 7, 44.1 svacchaḥ prakṛtitaḥ snigdho mādhuryas tīrthabhūr nṛṇām /
BhāgPur, 11, 12, 2.1 vratāni yajñaś chandāṃsi tīrthāni niyamā yamāḥ /
BhāgPur, 11, 16, 5.2 tā mahyam ākhyāhy anubhāvitās te namāmi te tīrthapadāṅghripadmam //
BhāgPur, 11, 16, 20.1 tīrthānāṃ srotasāṃ gaṅgā samudraḥ sarasām aham /
BhāgPur, 11, 19, 4.1 tapas tīrthaṃ japo dānaṃ pavitrāṇītarāṇi ca /
BhāgPur, 11, 19, 34.2 tīrthāṭanaṃ parārthehā tuṣṭir ācāryasevanam //