Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Jaiminigṛhyasūtra
Kātyāyanaśrautasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Yogasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kṛṣiparāśara
Skandapurāṇa
Tantrāloka
Śukasaptati
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 2.3 tyāga ity eva //
BaudhDhS, 4, 8, 11.1 dhanasya kriyate tyāgaḥ karmaṇāṃ sukṛtām api /
Gautamadharmasūtra
GautDhS, 2, 5, 40.1 vāsasāṃ ca tyāgaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 2.0 dravyaṃ devatā tyāgaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 28, 3.1 na tyājyā dūṣitā nārī nāsyās tyāgo vidhīyate /
Āpastambadharmasūtra
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
Arthaśāstra
ArthaŚ, 1, 3, 9.1 gṛhasthasya svadharmājīvastulyair asamānarṣibhir vaivāhyam ṛtugāmitvaṃ devapitratithipūjā bhṛtyeṣu tyāgaḥ śeṣabhojanaṃ ca //
ArthaŚ, 1, 3, 12.1 parivrājakasya jitendriyatvam anārambho niṣkiṃcanatvaṃ saṅgatyāgo bhaikṣavratam anekatrāraṇye ca vāso bāhyābhyantaraṃ ca śaucam //
Buddhacarita
BCar, 2, 42.2 babandha sāntvena phalena caitāṃstyāgo 'pi teṣāṃ hyanayāya dṛṣṭaḥ //
BCar, 6, 41.2 snigdhatyāgo na sadṛśo nivartasva prasīda me //
BCar, 12, 82.1 parataḥ paratastyāgo yasmāttu guṇavān smṛtaḥ /
Carakasaṃhitā
Ca, Sū., 7, 53.1 tyāgaḥ prajñāparādhānāmindriyopaśamaḥ smṛtiḥ /
Ca, Sū., 11, 4.2 kasmāt prāṇaparityāge hi sarvatyāgaḥ /
Ca, Vim., 3, 36.5 api ca deśakālātmaguṇaviparītānāṃ karmaṇām āhāravikārāṇāṃ ca kramopayogaḥ samyak tyāgaḥ sarvasya cātiyogāyogamithyāyogānāṃ sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanam ārogyānuvṛttau hetum upalabhāmahe samyagupadiśāmaḥ samyak paśyāmaśceti //
Ca, Śār., 1, 95.2 tyāgaḥ sarvopadhānāṃ ca sarvaduḥkhavyapohakaḥ //
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Indr., 11, 7.1 bhaktiḥ śīlaṃ smṛtistyāgo buddhirbalamahetukam /
Lalitavistara
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 183.1 yeṣāṃ divyāni karmāṇi vikramas tyāga eva ca /
MBh, 1, 92, 5.3 tyāgaḥ kāmavatīnāṃ hi strīṇāṃ sadbhir vigarhitaḥ //
MBh, 1, 145, 24.6 tyāgo 'pyayaṃ mahān prāpto bhāryayā sahitena ca //
MBh, 1, 145, 29.7 tyāgo 'yaṃ mama samprāpto mama vā me sutasya vā /
MBh, 1, 145, 39.1 eṣāṃ cānyatamatyāgo nṛśaṃso garhito budhaiḥ /
MBh, 1, 149, 10.1 āgatasya gṛhe tyāgastathaiva śaraṇārthinaḥ /
MBh, 1, 150, 11.1 tasya vyavasitastyāgo buddhim āsthāya kāṃ tvayā /
MBh, 3, 34, 63.1 arthatyāgo hi kāryaḥ syād arthaṃ śreyāṃsam icchatā /
MBh, 3, 131, 5.2 matsakāśaṃ jīvitārthī tasya tyāgo vigarhitaḥ //
MBh, 3, 198, 62.2 damasyopaniṣat tyāgaḥ śiṣṭācāreṣu nityadā //
MBh, 5, 37, 9.2 ativādo 'timānaśca tathātyāgo narādhipa /
MBh, 5, 43, 14.1 damastyāgo 'pramādaśca eteṣvamṛtam āhitam /
MBh, 5, 43, 18.1 śreyāṃstu ṣaḍvidhastyāgaḥ priyaṃ prāpya na hṛṣyati /
MBh, 5, 67, 18.1 indriyāṇām udīrṇānāṃ kāmatyāgo 'pramādataḥ /
MBh, 6, BhaGī 12, 12.2 dhyānātkarmaphalatyāgas tyāgācchāntiranantaram //
MBh, 6, BhaGī 16, 2.1 ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam /
MBh, 6, BhaGī 18, 4.2 tyāgo hi puruṣavyāghra trividhaḥ saṃprakīrtitaḥ //
MBh, 6, BhaGī 18, 9.2 saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ //
MBh, 10, 1, 46.2 nyāyato yudhyamānasya prāṇatyāgo na saṃśayaḥ /
MBh, 11, 7, 19.2 damastyāgo 'pramādaśca te trayo brahmaṇo hayāḥ //
MBh, 12, 19, 9.1 tapastyāgo vidhir iti niścayastāta dhīmatām /
MBh, 12, 19, 15.2 tasmāt tyāgaḥ pradhāneṣṭaḥ sa tu duḥkhaḥ praveditum //
MBh, 12, 22, 4.1 brāhmaṇānāṃ tapastyāgaḥ pretyadharmavidhiḥ smṛtaḥ /
MBh, 12, 22, 7.1 na tyāgo na punar yācñā na tapo manujeśvara /
MBh, 12, 59, 61.2 ātmano nigrahastyāgo 'thārthadūṣaṇam eva ca //
MBh, 12, 63, 27.2 sarvatyāgo rājadharmeṣu rājaṃs tyāge cāhur dharmam agryaṃ purāṇam //
MBh, 12, 64, 26.1 ātmatyāgaḥ sarvabhūtānukampā lokajñānaṃ mokṣaṇaṃ pālanaṃ ca /
MBh, 12, 125, 28.1 na rājalakṣaṇatyāgo na purasya tapodhanāḥ /
MBh, 12, 156, 9.1 tyāgo dhyānam athāryatvaṃ dhṛtiśca satataṃ sthirā /
MBh, 12, 156, 17.1 tyāgaḥ snehasya yastyāgo viṣayāṇāṃ tathaiva ca /
MBh, 12, 156, 17.1 tyāgaḥ snehasya yastyāgo viṣayāṇāṃ tathaiva ca /
MBh, 12, 156, 17.2 rāgadveṣaprahīṇasya tyāgo bhavati nānyathā //
MBh, 12, 161, 5.1 bāhuśrutyaṃ tapastyāgaḥ śraddhā yajñakriyā kṣamā /
MBh, 12, 169, 32.2 tapastyāgaśca yogaśca sa vai sarvam avāpnuyāt //
MBh, 12, 170, 23.2 śamyākena purā mahyaṃ tasmāt tyāgaḥ paro mataḥ //
MBh, 12, 194, 12.2 dṛṣṭvā karma śāśvataṃ cāntavacca manastyāgaḥ kāraṇaṃ nānyad asti //
MBh, 12, 212, 17.1 tyāga eva hi sarveṣām uktānām api karmaṇām /
MBh, 12, 214, 4.4 tyāgaśca saṃnatiścaiva śiṣyate tapa uttamam //
MBh, 12, 243, 11.1 tapasopaniṣat tyāgastyāgasyopaniṣat sukham /
MBh, 12, 260, 1.2 avirodhena bhūtānāṃ tyāgaḥ ṣāḍguṇyakārakaḥ /
MBh, 12, 261, 36.2 yathā ca vedaprāmāṇyaṃ tyāgaśca saphalo yathā /
MBh, 12, 262, 43.1 samastatyāga ityeva śama ityeva niṣṭhitaḥ /
MBh, 12, 275, 16.2 dhṛtiśca duḥkhatyāgaścāpyubhayaṃ naḥ sukhodayam //
MBh, 12, 276, 20.1 ahaṃkārasya ca tyāgaḥ praṇayasya ca nigrahaḥ /
MBh, 12, 286, 37.1 dānaṃ tyāgaḥ śobhanā mūrtir adbhyo bhūyaḥ plāvyaṃ tapasā vai śarīram /
MBh, 12, 288, 24.2 vedāstapaśca tyāgaśca sa idaṃ sarvam āpnuyāt //
MBh, 12, 308, 38.2 jñānaṃ lokottaraṃ yacca sarvatyāgaśca karmaṇām //
MBh, 13, 27, 27.2 nyastāni na punasteṣāṃ tyāgaḥ svargād vidhīyate //
MBh, 13, 59, 18.2 damastyāgo dhṛtiḥ satyaṃ bhavatvavabhṛthāya te //
MBh, 13, 121, 17.2 sarvatyāgo yathā ceha tathā dānam anuttamam //
MBh, 13, 128, 54.2 viprāṇāṃ svāgataṃ tyāgo vaiśyadharmaḥ sanātanaḥ //
MBh, 14, 36, 12.1 saṃmoho 'jñānam atyāgaḥ karmaṇām avinirṇayaḥ /
MBh, 14, 36, 18.1 atyāgaścābhimānaśca moho manyustathākṣamā /
MBh, 14, 38, 6.1 viśrambho hrīstitikṣā ca tyāgaḥ śaucam atandritā /
MBh, 14, 48, 7.2 jñānaṃ tyāgo 'tha saṃnyāsaḥ sāttvikaṃ vṛttam iṣyate //
MBh, 14, 94, 31.1 eṣa dharmo mahāṃstyāgo dānaṃ bhūtadayā tathā /
MBh, 17, 3, 14.3 na te mayā jīvayituṃ hi śakyā tasmāt tyāgas teṣu kṛto na jīvatām //
MBh, 17, 3, 15.2 mitradrohas tāni catvāri śakra bhaktatyāgaś caiva samo mato me //
Manusmṛti
ManuS, 2, 97.1 vedās tyāgaś ca yajñāś ca niyamāś ca tapāṃsi ca /
ManuS, 9, 78.2 na tyāgo 'sti dviṣantyāś ca na ca dāyāpavartanam //
ManuS, 11, 59.2 gurumātṛpitṛtyāgaḥ svādhyāyāgnyoḥ sutasya ca //
ManuS, 11, 62.1 vrātyatā bāndhavatyāgo bhṛtyādhyāpanam eva ca /
Rāmāyaṇa
Rām, Ki, 8, 9.1 dhanatyāgaḥ sukhatyāgo dehatyāgo 'pi vā punaḥ /
Rām, Ki, 8, 9.1 dhanatyāgaḥ sukhatyāgo dehatyāgo 'pi vā punaḥ /
Rām, Ki, 8, 9.1 dhanatyāgaḥ sukhatyāgo dehatyāgo 'pi vā punaḥ /
Rām, Yu, 23, 31.1 kṣamā yasmin damastyāgaḥ satyaṃ dharmaḥ kṛtajñatā /
Rām, Utt, 96, 13.2 tyāgo vadho vā vihitaḥ sādhūnām ubhayaṃ samam //
Saundarānanda
SaundĀ, 6, 19.2 kva cānuvṛttirmayi sāsya pūrvaṃ tyāgaḥ kva cāyaṃ janavat kṣaṇena //
Vaiśeṣikasūtra
VaiśSū, 6, 1, 16.1 tathā viruddhānāṃ tyāgaḥ //
VaiśSū, 6, 1, 17.1 same ātmatyāgaḥ paratyāgo vā //
VaiśSū, 6, 1, 17.1 same ātmatyāgaḥ paratyāgo vā //
VaiśSū, 6, 1, 18.1 viśiṣṭe ātmatyāgaḥ //
Yogasūtra
YS, 2, 35.1 ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ //
Amarakośa
AKośa, 2, 434.2 tyāgo vihāpitaṃ dānamutsarjanavisarjane //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 46.1 ārdrasaṃtānatā tyāgaḥ kāyavākcetasāṃ damaḥ /
AHS, Sū., 4, 32.1 tyāgaḥ prajñāparādhānām indriyopaśamaḥ smṛtiḥ /
AHS, Śār., 5, 65.2 bhaktiḥ śīlaṃ smṛtis tyāgo buddhir balam ahetukam //
AHS, Nidānasthāna, 5, 4.2 annapānavidhityāgaś catvāras tasya hetavaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 5.2 apakarṣaṇaṃ prakṛtividhānaṃ nidānatyāgaśca /
ASaṃ, 1, 12, 5.9 nidānatyāgo yathādoṣaṃ śītoṣṇāsanavyāyāmādīnāṃ varjanam snigdharūkṣādyanabhyavahāraśca /
Bodhicaryāvatāra
BoCA, 3, 11.1 sarvatyāgaśca nirvāṇaṃ nirvāṇārthi ca me manaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 16.1 parastrīgaṇikātyāgaḥ saṃtoṣo mandaroṣatā /
Kāmasūtra
KāSū, 6, 5, 9.1 śakyo hi rāgiṇi tyāga ādhātum //
KāSū, 7, 1, 1.3 rūpaṃ guṇo vayastyāga iti subhagaṃkaraṇam /
Kātyāyanasmṛti
KātySmṛ, 1, 149.1 vyapaiti gauravaṃ yatra vināśas tyāga eva vā /
Kūrmapurāṇa
KūPur, 1, 2, 63.1 kṣamā damo dayā dānamalobhastyāga eva ca /
Liṅgapurāṇa
LiPur, 1, 6, 23.1 aṇostu viṣayatyāgaḥ saṃsārabhayataḥ kramāt /
LiPur, 1, 6, 24.1 vimukhyo viguṇatyāgo vijñānasyāvicārataḥ /
LiPur, 1, 8, 26.1 tasmāttyāgaḥ sadā kāryastvamṛtatvāya yoginā /
LiPur, 1, 89, 24.1 asteyaṃ brahmacaryaṃ ca alobhastyāga eva ca /
Matsyapurāṇa
MPur, 147, 8.1 tyāgo hyaprāptakāmānāṃ kāmebhyo na tathā guruḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 304.2 apramādo damastyāgo brāhmaṇasya hayāḥ smṛtāḥ /
PABh zu PāśupSūtra, 1, 9, 314.0 yadi dharmasādhanāstitvamātrasādharmyād ahiṃsādīnāṃ tyāgaḥ kriyate tasmāt kāryakāraṇakṣetrajñadharmādharmasukhaduḥkhasaṃsārapadārthādayo 'pi tyājyāḥ //
Suśrutasaṃhitā
Su, Sū., 34, 10.2 ājñā tyāgaḥ kṣamā dhairyaṃ vikramaścāpyamānuṣaḥ //
Tantrākhyāyikā
TAkhy, 2, 189.3 varaṃ prāṇatyāgo na ca piśunavākyeṣv abhiratir varaṃ bhikṣārthitvaṃ na ca paradhanāsvādam asakṛt //
Viṣṇusmṛti
ViSmṛ, 37, 5.1 adhītasya ca tyāgaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 72.1 vyabhicārād ṛtau śuddhir garbhe tyāgo vidhīyate /
YāSmṛ, 3, 157.2 tyāgaḥ parigrahāṇāṃ ca jīrṇakāṣāyadhāraṇam //
YāSmṛ, 3, 237.2 pitṛmātṛsutatyāgas taḍāgārāmavikrayaḥ //
YāSmṛ, 3, 239.2 svādhyāyāgnisutatyāgo bāndhavatyāga eva ca //
YāSmṛ, 3, 239.2 svādhyāyāgnisutatyāgo bāndhavatyāga eva ca //
Śatakatraya
ŚTr, 1, 65.1 kare ślāghyas tyāgaḥ śirasi gurupādapraṇayitā mukhe satyā vāṇī vijayi bhujayor vīryam atulam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 6, 1.3 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 2.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 3.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 4.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 9, 9.2 tattyāgo vāsanātyāgāt sthitir adya yathā tathā //
Aṣṭāvakragīta, 18, 71.2 kva vidhiḥ kva ca vairāgyaṃ kva tyāgaḥ kva śamo 'pi vā //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 28.1 satyaṃ śaucaṃ dayā kṣāntistyāgaḥ santoṣa ārjavam /
BhāgPur, 8, 8, 22.1 dharmaḥ kvacit tatra na bhūtasauhṛdaṃ tyāgaḥ kvacit tatra na muktikāraṇam /
BhāgPur, 11, 7, 14.3 niḥśreyasāya me proktas tyāgaḥ saṃnyāsalakṣaṇaḥ //
BhāgPur, 11, 7, 15.1 tyāgo 'yaṃ duṣkaro bhūman kāmānāṃ viṣayātmabhiḥ /
BhāgPur, 11, 12, 1.3 na svādhyāyas tapas tyāgo neṣṭāpūrtaṃ na dakṣiṇā //
BhāgPur, 11, 13, 28.2 mayi turye sthito jahyāt tyāgas tad guṇacetasām //
BhāgPur, 11, 14, 20.2 na svādhyāyas tapas tyāgo yathā bhaktir mamorjitā //
BhāgPur, 11, 16, 40.1 tejaḥ śrīḥ kīrtir aiśvaryaṃ hrīs tyāgaḥ saubhagaṃ bhagaḥ /
BhāgPur, 11, 19, 29.2 kim satyam ṛtam ucyate kas tyāgaḥ kiṃ dhanaṃ ceṣṭam //
BhāgPur, 11, 19, 37.1 daṇḍanyāsaḥ paraṃ dānaṃ kāmatyāgas tapaḥ smṛtam /
BhāgPur, 11, 19, 38.2 karmasv asaṃgamaḥ śaucaṃ tyāgaḥ saṃnyāsa ucyate //
Bhāratamañjarī
BhāMañj, 1, 595.2 śuṣyatsukheṣu kāleṣu tyāgo hyamṛtanirmaraḥ //
BhāMañj, 1, 839.2 na mātaḥ pararakṣāyai putratyāgastavocitaḥ //
BhāMañj, 1, 1317.1 guṇaiḥ saṃpattayā tyāgastena saṃpatsudhāsitā /
BhāMañj, 5, 356.2 tyāgaśca kaṅkaṇaṃ yeṣāṃ kiṃ teṣāṃ jaḍamaṇḍanaiḥ //
BhāMañj, 6, 151.2 mānadambhamadakrodhatyāgo guruniṣevaṇam //
BhāMañj, 6, 173.1 sarvakarmaphalatyāgas tyāga ityabhidhīyate /
BhāMañj, 6, 173.1 sarvakarmaphalatyāgas tyāga ityabhidhīyate /
BhāMañj, 6, 174.2 kleśaduḥkhabhayāttyāgo rājaso niṣphalaḥ smṛtaḥ /
BhāMañj, 6, 174.3 kurvatāmapyasaktānāṃ tyāgaḥ sattvocito mataḥ //
BhāMañj, 13, 743.1 tyāgo hi hanti vyasanaṃ tathā hi janakaḥ purā /
BhāMañj, 13, 849.1 dravyatyāgaḥ karma hanti bhogatyāgo vratakriyām /
BhāMañj, 13, 849.1 dravyatyāgaḥ karma hanti bhogatyāgo vratakriyām /
BhāMañj, 13, 849.2 sukhatyāgastapoyogaṃ sarvatyāgastu śāntaye //
BhāMañj, 13, 849.2 sukhatyāgastapoyogaṃ sarvatyāgastu śāntaye //
BhāMañj, 13, 992.2 sarvatyāgaḥ parā śāntiḥ kāmināṃ tvanyathākhilam //
BhāMañj, 13, 1159.1 saṅgatyāgaḥ padaṃ mukterbhogābhyāso gṛhaṃ śucaḥ /
BhāMañj, 15, 13.2 sarvatyāgaḥ sukhāyaiva nirvāṇāmṛtanirjharaḥ //
Devīkālottarāgama
DevīĀgama, 1, 45.1 vairāgyeṇa vapustyāgo na vai kāryo manīṣiṇā /
Garuḍapurāṇa
GarPur, 1, 49, 31.2 amaithunaṃ brahmacaryaṃ sarvatyāgo 'parigrahaḥ //
GarPur, 1, 105, 15.1 pitṛmātṛsuhṛttyāgastaḍāgārāmavikrayaḥ /
GarPur, 1, 105, 17.1 svādhyāyāgnisutatyāgo bāndhavatyāga eva ca /
GarPur, 1, 105, 17.1 svādhyāyāgnisutatyāgo bāndhavatyāga eva ca /
GarPur, 1, 105, 48.2 garbhatyāgo bhartṛnindā strīṇāṃ patanakāraṇam //
GarPur, 1, 152, 5.1 annapānavidhityāgaś catvāras tasya hetavaḥ /
Hitopadeśa
Hitop, 1, 44.4 sannimitte varaṃ tyāgo vināśe niyate sati //
Hitop, 1, 130.3 varaṃ prāṇatyāgo na ca piśunavākyeṣv abhirucir varaṃ bhikṣāśitvaṃ na ca paradhanāsvādanasukham //
Hitop, 1, 131.2 varaṃ vāso 'raṇye na punar avivekādhipapure varaṃ prāṇatyāgo na punar adhamānām upagamaḥ //
Hitop, 1, 149.4 upārjitānāṃ vittānāṃ tyāga eva hi rakṣaṇam /
Hitop, 3, 102.48 tannimitto varaṃ tyāgo vināśe niyate sati //
Hitop, 3, 131.2 satyaṃ śauryaṃ dayā tyāgo nṛpasyaite mahāguṇāḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 145.1 phālotpāṭe ca bhagne ca deśatyāgo bhaveddhruvam /
Skandapurāṇa
SkPur, 12, 52.3 tapaso hy arjanaṃ duḥkhaṃ tasya tyāgo na śasyate //
Tantrāloka
TĀ, 4, 215.2 tattyāgo na vratādīnāṃ caraṇācaraṇaṃ ca yat //
TĀ, 4, 258.1 jaṭādi kaule tyāgo 'sya sukhopāyopadeśataḥ /
TĀ, 11, 86.1 tadādhipatyaṃ tattyāgastacchivātmatvavedanam /
Śukasaptati
Śusa, 21, 13.1 durjanajanānāṃ saṃge kāyatyāgo 'pi bhavati vibudhānām /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 9.1 durlabho viṣayatyāgo durlabhaṃ tattvadarśanam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 20.2 prāyaścittaṃ na tasyāḥ syāt tasyās tyāgo vidhīyate //
Sātvatatantra
SātT, 3, 23.1 tyāgo bhayaṃ pāvanaṃ ca tejaḥ kauśalam āśrayaḥ /