Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 25.1 paurair anugato dūraṃ pitrā daśarathena ca /
Rām, Bā, 1, 42.1 tena māyāvinā dūram apavāhya nṛpātmajau /
Rām, Bā, 30, 18.1 te gatvā dūram adhvānaṃ lambamāne divākare /
Rām, Bā, 34, 6.1 te gatvā dūram adhvānaṃ gate 'rdhadivase tadā /
Rām, Ay, 31, 13.1 sa rājā putram āyāntaṃ dṛṣṭvā dūrāt kṛtāñjalim /
Rām, Ay, 42, 14.1 purā bhavati no dūrād anugacchāma rāghavam /
Rām, Ay, 44, 11.1 tato niṣādādhipatiṃ dṛṣṭvā dūrād avasthitam /
Rām, Ay, 46, 13.2 dṛṣṭvā dūragataṃ rāmaṃ duḥkhārto rurude ciram //
Rām, Ay, 46, 34.1 dūre 'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam /
Rām, Ay, 48, 10.2 sītayānugatau vīrau dūrād evāvatasthatuḥ //
Rām, Ay, 53, 20.1 atha vāpi mahābāhur gato dūraṃ bhaviṣyati /
Rām, Ay, 61, 17.1 nārājake janapade vaṇijo dūragāminaḥ /
Rām, Ay, 65, 15.2 ayodhyā dṛśyate dūrāt sārathe pāṇḍumṛttikā //
Rām, Ay, 85, 5.1 kimarthaṃ cāpi nikṣipya dūre balam ihāgataḥ /
Rām, Ay, 87, 6.1 sa yātvā dūram adhvānaṃ supariśrāntavāhanaḥ /
Rām, Ay, 87, 8.2 etat prakāśate dūrān nīlameghanibhaṃ vanam //
Rām, Ay, 94, 3.1 cirasya bata paśyāmi dūrād bharatam āgatam /
Rām, Ār, 6, 2.1 sa gatvā dūram adhvānaṃ nadīs tīrtvā bahūdakāḥ /
Rām, Ār, 10, 5.1 te gatvā dūram adhvānaṃ lambamāne divākare /
Rām, Ār, 10, 76.2 āśramo nātidūrastho maharṣer bhāvitātmanaḥ //
Rām, Ār, 15, 9.1 prakṛtyā himakośāḍhyo dūrasūryaś ca sāmpratam /
Rām, Ār, 31, 5.2 varjayanti narā dūrān nadīpaṅkam iva dvipāḥ //
Rām, Ār, 31, 9.1 yasmāt paśyanti dūrasthān sarvān arthān narādhipāḥ /
Rām, Ār, 47, 20.2 rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane //
Rām, Ār, 48, 24.1 kiṃ nu śakyaṃ mayā kartuṃ gatau dūraṃ nṛpātmajau /
Rām, Ār, 55, 8.1 dūraṃ nītvā tu mārīco rākṣaso 'bhūc charāhataḥ /
Rām, Ār, 55, 19.1 idaṃ hi rakṣo mṛgasaṃnikāśaṃ pralobhya māṃ dūram anuprayātam /
Rām, Ār, 57, 4.2 dṛṣṭvā lakṣmaṇa dūre tvāṃ sītāvirahitaṃ pathi //
Rām, Ār, 60, 48.2 drakṣyanty adya vimuktānām amarṣād dūragāminām //
Rām, Ār, 71, 13.1 sa tām āsādya vai rāmo dūrād udakavāhinīm /
Rām, Ār, 71, 26.1 tato mahad vartma ca dūrasaṃkramaṃ krameṇa gatvā pravilokayan vanam /
Rām, Ki, 9, 9.1 sa tu me bhrātaraṃ dṛṣṭvā māṃ ca dūrād avasthitam /
Rām, Ki, 13, 27.1 te gatvā dūram adhvānaṃ tasmāt saptajanāśramāt /
Rām, Ki, 19, 9.2 rāmeṇa prasṛtair dūrān mārgaṇair dūrapātibhiḥ //
Rām, Ki, 19, 9.2 rāmeṇa prasṛtair dūrān mārgaṇair dūrapātibhiḥ //
Rām, Ki, 29, 12.2 na dūraṃ pīḍayet kāmaḥ śaradguṇanirantaraḥ //
Rām, Ki, 30, 15.2 dūram ekapadaṃ tyaktvā yayau kāryavaśād drutam //
Rām, Ki, 47, 2.1 sa tu dūram upāgamya sarvais taiḥ kapisattamaiḥ /
Rām, Ki, 57, 10.2 antike yadi vā dūre yadi jānāsi śaṃsa naḥ //
Rām, Su, 1, 34.1 mārgam ālokayan dūrād ūrdhvapraṇihitekṣaṇaḥ /
Rām, Su, 1, 120.1 athordhvaṃ dūram utpatya hitvā śailamahārṇavau /
Rām, Su, 35, 31.1 hanūman dūram adhvānaṃ kathaṃ māṃ voḍhum icchasi /
Rām, Su, 44, 25.1 sa dūraṃ sahasotpatya durdharasya rathe hariḥ /
Rām, Yu, 3, 20.1 sthitā pāre samudrasya dūrapārasya rāghava /
Rām, Yu, 4, 77.1 dūrapāram asaṃbādhaṃ rakṣogaṇaniṣevitam /
Rām, Yu, 5, 5.1 na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca /
Rām, Yu, 44, 18.2 dūrād eva mahābāṇair ardhacandrair vyadārayat //
Rām, Yu, 72, 31.1 sa gatvā dūram adhvānaṃ saumitrir mitranandanaḥ /
Rām, Yu, 72, 31.2 rākṣasendrabalaṃ dūrād apaśyad vyūham āsthitam //
Rām, Yu, 86, 13.2 dūrasthitasya parighaṃ raviraśmisamaprabham //
Rām, Yu, 88, 35.1 tato rāvaṇavegena sudūram avagāḍhayā /
Rām, Yu, 102, 21.2 vṛndānyutsāryamāṇāni dūram utsasṛjustataḥ //
Rām, Yu, 111, 27.1 eṣā sā yamunā dūrād dṛśyate citrakānanā /
Rām, Yu, 113, 17.2 yāvanna dūraṃ yātāḥ smaḥ kṣipram āgantum arhasi //
Rām, Yu, 113, 25.1 sa gatvā dūram adhvānaṃ tvaritaḥ kapikuñjaraḥ /
Rām, Yu, 115, 23.1 tad etad dṛśyate dūrād vimalaṃ candrasaṃnibham /
Rām, Utt, 15, 12.1 tato dūrāt pradadṛśe dhanādhyakṣo gadādharaḥ /
Rām, Utt, 21, 8.1 etasminn antare dūrād aṃśumantam ivoditam /
Rām, Utt, 47, 17.1 dūrasthaṃ ratham ālokya lakṣmaṇaṃ ca muhur muhuḥ /
Rām, Utt, 63, 17.1 dūraṃ tābhyām anugato lakṣmaṇena mahātmanā /
Rām, Utt, 90, 21.2 rāghavānugatā dūraṃ durādharṣā surāsuraiḥ //