Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Saundarānanda
Bṛhatkathāślokasaṃgraha
Laṅkāvatārasūtra
Bhāgavatapurāṇa
Kathāsaritsāgara
Narmamālā
Tantrāloka
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 1, 7, 16.0 tasyai janatāyai kalpate yatraivaṃ vidvān hotā bhavati //
AB, 1, 9, 2.0 tasyai janatāyai kalpate yatraivaṃ vidvān hotā bhavati //
AB, 3, 13, 5.0 tasyai janatāyai kalpate yatraivaṃ vidvān yajamāno vaśī yajate //
AB, 3, 31, 2.0 yathā vai prajā evaṃ vaiśvadevaṃ tad yathāntaraṃ janatā evaṃ sūktāni yathāraṇyāny evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt tāny araṇyāni santy anaraṇyāni mṛgaiś ca vayobhiś ceti ha smāha //
AB, 3, 31, 6.0 sarva enam pañcajanā vidur ainam pañcinyai janatāyai havino gacchanti ya evaṃ veda //
AB, 4, 28, 7.0 tasyai janatāyai kalpate yatraivam etāṃ chandasāṃ ca pṛṣṭhānāṃ ca kᄆptiṃ vidvān dīkṣate dīkṣate //
AB, 5, 9, 2.0 na vai devā anyonyasya gṛhe vasanti nartur ṛtor gṛhe vasatīty āhus tad yathāyatham ṛtvija ṛtuyājān yajanty asaṃpradāyaṃ tad yathartv ṛtūn kalpayanti yathāyathaṃ janatāḥ //
Atharvaveda (Śaunaka)
AVŚ, 5, 18, 12.1 ekaśataṃ tā janatā yā bhūmir vyadhūnuta /
Jaiminīyabrāhmaṇa
JB, 1, 92, 4.0 vṛṣeva vai prajanitevādhipatir iva tasyāṃ janatāyāṃ bhavati yasyām ṛdhyate //
JB, 1, 92, 5.0 vṛṣevaiva prajanitevādhipatir iva tasyāṃ janatāyāṃ bhavati yasyām ṛdhyate ya evaṃ veda //
JB, 1, 114, 2.0 atho ha sa eva tasyai janatāyā udgāyati //
JB, 1, 192, 13.0 tenaibhyaḥ samṛddhena svāyāṃ janatāyām ardhukaṃ bhavati //
JB, 1, 240, 14.0 yathā ha girau jyotir bhāyād evaṃ tasyāṃ janatāyāṃ bhāti yasyāṃ bhavati ya evaṃ veda //
JB, 1, 320, 2.0 ardhukam asmai svāyāṃ janatāyāṃ bhavati ya evaṃ vidvān dhuro na vigāyatīti //
Kāṭhakasaṃhitā
KS, 9, 17, 41.0 asyāṃ me janatāyām ṛdhyeteti //
KS, 13, 5, 85.0 indrāya vighanāya viśālam ṛṣabham ālabheta janatayos saṃdhau yaḥ kāmayeta //
KS, 13, 5, 86.0 ubhe janate ṛccheyam iti //
KS, 13, 5, 87.0 ubhe eva janate ṛcchati //
KS, 15, 7, 12.0 eṣa te janate rājā //
KS, 20, 4, 4.0 yāṃ janatāṃ dviṣyāt tasyā diśa āharet //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 14, 30.0 asyā janatāyāḥ śraiṣṭhyāya svāhā //
MS, 1, 4, 14, 32.0 citram asyāṃ janatāyāṃ syām iti //
MS, 1, 4, 14, 33.0 citram aha tasyāṃ janatāyāṃ bhavati //
MS, 1, 6, 5, 18.0 etaddha sma vā āha keśī sātyakāmiḥ keśinaṃ dārbhyam annādaṃ janatāyāḥ //
MS, 2, 1, 1, 26.0 aindrāgnam ekādaśakapālaṃ nirvapet pauṣṇaṃ caruṃ janatām abhiprayān //
MS, 2, 1, 9, 11.0 yadi kāmayetātṛṃhyaṃ syād iti pūrvārdhe 'nyāṃ janatāyā gāṃ nidadhyāj jaghanārdhe 'nyām api //
MS, 2, 5, 2, 37.0 vāyur vā etasyāślīlaṃ gandhaṃ janatā anuviharati yam abhiśaṃsanti //
MS, 2, 5, 2, 40.0 so 'sya surabhir gandho janatā anuvitiṣṭhate //
MS, 2, 6, 9, 11.0 eṣa te janate rājā //
Pañcaviṃśabrāhmaṇa
PB, 2, 3, 7.0 adharottaram apāvagato rudhyateva gacchaty aparuddhaḥ pāpīyān śreyāṃsam abhyārohati janatā janatām abhyety anyonyasya prajā ādadate na yathākṣetraṃ kalpante //
PB, 2, 3, 7.0 adharottaram apāvagato rudhyateva gacchaty aparuddhaḥ pāpīyān śreyāṃsam abhyārohati janatā janatām abhyety anyonyasya prajā ādadate na yathākṣetraṃ kalpante //
PB, 6, 10, 13.0 kṛdhī no yaśaso jana iti janatāyām evāsmā ṛdhyate //
PB, 14, 3, 13.0 viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat //
Taittirīyabrāhmaṇa
TB, 2, 3, 1, 3.13 kīrtir asya pūrvāgacchati janatām āyataḥ /
TB, 3, 8, 1, 1.2 imāṃ janatāṃ saṃgṛhṇānīti /
Taittirīyasaṃhitā
TS, 2, 2, 1, 4.2 apa vā etasmād indriyaṃ vīryaṃ krāmati ya eti janatām /
TS, 2, 2, 1, 4.3 aindrāgnam ekādaśakapālaṃ nirvapej janatām eṣyan /
TS, 2, 2, 1, 4.6 sahendriyeṇa vīryeṇa janatām eti /
TS, 2, 2, 1, 5.3 kṣaitrapatyaṃ caruṃ nirvapej janatām āgatya /
TS, 2, 2, 6, 4.7 yadā khalu vai saṃvatsaraṃ janatāyāṃ caraty atha sa dhanārgho bhavati /
Taittirīyāraṇyaka
TĀ, 5, 11, 3.2 kīrtir asya pūrvā gacchati janatām āyataḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 47.1 agne baladeti caturdaśīṃ yaḥ kāmayeta citram asyāṃ janatāyāṃ syām iti //
VārŚS, 3, 3, 2, 36.0 eṣa te janate rājety anudiśati janatāyai //
VārŚS, 3, 3, 2, 36.0 eṣa te janate rājety anudiśati janatāyai //
Āpastambaśrautasūtra
ĀpŚS, 18, 12, 7.5 eṣa vo janatā rājety anyān rājñaḥ //
Aṣṭasāhasrikā
ASāh, 7, 12.3 paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati anena vāṅmanaḥkarmaṇā kṛtena saṃcitenopacitenopacitena evaṃ mahāntaṃ mahānirayeṣvātmabhāvaṃ parigṛhṇīteti /
ASāh, 7, 12.4 bhagavānāha eṣa eva śāriputra paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati yadanena vāṅmanoduścaritena akuśalena karmābhisaṃskāreṇa abhisaṃskṛtena saṃcitenācitenopacitena iyacciraduḥkhaṃ pratyanubhaviṣyatīti /
Buddhacarita
BCar, 3, 35.2 tāṃ caiva dṛṣṭvā janatāṃ saharṣāṃ vākyaṃ sa saṃvigna idaṃ jagāda //
Lalitavistara
LalVis, 2, 8.2 sādhu bhava prajñātṛpta tarpaya janatāṃ ciratṛṣārtām //
Saundarānanda
SaundĀ, 3, 25.2 prītimagamadatulāṃ nṛpatirjanatā natāśca bahumānamabhyayuḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 1.1 tatrāpaśyaṃ puradvārān niryāntīṃ janatām aham /
BKŚS, 18, 138.1 evaṃprāyaprapañcābhir janatābhir jugupsitaḥ /
BKŚS, 18, 613.1 ambām athārghajalapātrabhṛtaṃ nirīkṣya dūrād apāsarad asau janatā vihastā /
BKŚS, 20, 289.2 grāmīṇā janatā yāntam aṅgulībhir adarśayat //
BKŚS, 22, 144.2 niragāt tyaktakartavyā javanā janatā purāt //
BKŚS, 26, 20.1 tenoktaṃ janatāsiddhaṃ viruddham api na tyajet /
Laṅkāvatārasūtra
LAS, 1, 44.32 atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti /
LAS, 2, 143.1 atha khalu mahāmatirbodhisattvo'nāgatāṃ janatāṃ samālokya punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān yogābhisamayaṃ yathā bodhisattvā mahāsattvā mahāyogayogino bhavanti /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 11.1 tadvāgvisargo janatāghaviplavo yasmin pratiślokam abaddhavatyapi /
BhāgPur, 1, 6, 24.2 hitvāvadyam imaṃ lokaṃ gantā majjanatām asi //
BhāgPur, 4, 17, 9.2 yadābhiṣiktaḥ pṛthuraṅga viprairāmantrito janatāyāśca pālaḥ /
Kathāsaritsāgara
KSS, 3, 4, 23.1 evaṃ vatseśvaraḥ kurvañjanatānayanotsavam /
Narmamālā
KṣNarm, 2, 75.3 janatā yāti yanmāndyaṃ tadvaidyasya śaneḥ phalam //
Tantrāloka
TĀ, 4, 33.1 tenājñajanatākᄆptapravādair yo viḍambitaḥ /
Haribhaktivilāsa
HBhVil, 3, 84.2 dṛṣṭaṃ tavāṅghriyugalaṃ janatāpavargaṃ brahmādibhir hṛdi vicintyam agādhabodhaiḥ /