Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 2.2 dharmajñaś ca kṛtajñaś ca satyavākyo dṛḍhavrataḥ //
Rām, Bā, 1, 6.1 śrutvā caitat trilokajño vālmīker nārado vacaḥ /
Rām, Bā, 1, 12.1 dharmajñaḥ satyasaṃdhaś ca prajānāṃ ca hite rataḥ /
Rām, Bā, 1, 13.2 vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ //
Rām, Bā, 1, 14.1 sarvaśāstrārthatattvajñaḥ smṛtimān pratibhānavān /
Rām, Bā, 4, 4.1 kuśīlavau tu dharmajñau rājaputrau yaśasvinau /
Rām, Bā, 4, 9.1 tau tu gāndharvatattvajñau sthānamūrchanakovidau /
Rām, Bā, 4, 12.2 yathopadeśaṃ tattvajñau jagatus tau samāhitau /
Rām, Bā, 7, 4.1 śrīmantaś ca mahātmānaḥ śāstrajñā dṛḍhavikramāḥ /
Rām, Bā, 8, 1.1 tasya tv evaṃprabhāvasya dharmajñasya mahātmanaḥ /
Rām, Bā, 11, 20.1 tato dvijās te dharmajñam astuvan pārthivarṣabham /
Rām, Bā, 13, 19.1 kāritāḥ sarva evaite śāstrajñair yajñakovidaiḥ /
Rām, Bā, 14, 1.2 labdhasaṃjñas tatas taṃ tu vedajño nṛpam abravīt //
Rām, Bā, 14, 18.2 dharmajñasya vadānyasya maharṣisamatejasaḥ /
Rām, Bā, 16, 3.2 nayajñān buddhisampannān viṣṇutulyaparākramān //
Rām, Bā, 16, 4.1 asaṃhāryān upāyajñān divyasaṃhananānvitān /
Rām, Bā, 17, 21.2 hrīmantaḥ kīrtimantaś ca sarvajñā dīrghadarśinaḥ //
Rām, Bā, 19, 20.1 sa tvaṃ prasādaṃ dharmajña kuruṣva mama putrake /
Rām, Bā, 29, 1.1 atha tau deśakālajñau rājaputrāv ariṃdamau /
Rām, Bā, 29, 1.2 deśe kāle ca vākyajñāv abrūtāṃ kauśikaṃ vacaḥ //
Rām, Bā, 31, 16.2 prabhāvajñāś ca te sarvāḥ kim asmān avamanyase //
Rām, Bā, 32, 10.1 mantrajño mantrayāmāsa pradānaṃ saha mantribhiḥ /
Rām, Bā, 32, 15.2 uvāca paramaprītā vākyajñā vākyakovidam //
Rām, Bā, 35, 3.1 vistaraṃ vistarajño 'si divyamānuṣasambhavam /
Rām, Bā, 35, 4.2 triṣu lokeṣu dharmajña karmabhiḥ kaiḥ samanvitā //
Rām, Bā, 36, 4.2 saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ //
Rām, Bā, 37, 24.2 yajñakarmaṇi vedajño yaṣṭuṃ samupacakrame //
Rām, Bā, 40, 11.1 taiś ca sarvair diśāpālair vākyajñair vākyakovidaiḥ /
Rām, Bā, 50, 10.2 pratyuvāca śatānandaṃ vākyajño vākyakovidam //
Rām, Bā, 50, 17.2 dharmajñaḥ kṛtavidyaś ca prajānāṃ ca hite rataḥ //
Rām, Bā, 53, 13.2 vacanaṃ vacanajñā sā brahmarṣim amitaprabham //
Rām, Bā, 57, 15.2 abravīt prāñjalir vākyaṃ vākyajño vākyakovidam //
Rām, Bā, 59, 4.2 ūcuḥ sametya sahitā dharmajñā dharmasaṃhitam //
Rām, Bā, 66, 20.2 uvāca prāñjalir vākyaṃ vākyajño munipuṃgavam //
Rām, Bā, 68, 14.2 yathā vakṣyasi dharmajña tat kariṣyāmahe vayam //
Rām, Bā, 69, 1.2 uvāca vākyaṃ vākyajñaḥ śatānandaṃ purohitam //
Rām, Bā, 69, 16.2 uvāca vākyaṃ vākyajño vaidehaṃ sapurohitam //
Rām, Bā, 70, 12.1 tasya putradvayaṃ jajñe dharmajñasya mahātmanaḥ /
Rām, Bā, 71, 5.1 bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ /
Rām, Ay, 1, 19.1 dharmārthakāmatattvajñaḥ smṛtimān pratibhāvanān /
Rām, Ay, 1, 20.1 śāstrajñaś ca kṛtajñaś ca puruṣāntarakovidaḥ /
Rām, Ay, 1, 21.1 āyakarmaṇy upāyajñaḥ saṃdṛṣṭavyayakarmavit /
Rām, Ay, 2, 20.2 dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ //
Rām, Ay, 4, 1.2 mantrayitvā tataś cakre niścayajñaḥ sa niścayam //
Rām, Ay, 8, 7.1 dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ /
Rām, Ay, 10, 24.1 satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ /
Rām, Ay, 12, 12.2 uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrchitā //
Rām, Ay, 12, 20.2 tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha //
Rām, Ay, 14, 9.2 vavande varadaṃ bandī niyamajño vinītavat //
Rām, Ay, 18, 19.1 dharmajña yadi dharmiṣṭho dharmaṃ caritum icchasi /
Rām, Ay, 23, 19.1 kule mahati sambhūte dharmajñe dharmacāriṇi /
Rām, Ay, 25, 1.1 sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ /
Rām, Ay, 28, 5.2 pratyuvāca tadā rāmaṃ vākyajño vākyakovidam //
Rām, Ay, 33, 1.2 anvabhāṣata vākyaṃ tu vinayajño vinītavat //
Rām, Ay, 34, 14.2 uvāca deśakālajño niścitaṃ sarvataḥ śuci //
Rām, Ay, 34, 29.2 rāmaḥ paramadharmajño mātaraṃ vākyam abravīt //
Rām, Ay, 35, 2.1 taṃ cāpi samanujñāpya dharmajñaḥ sītayā saha /
Rām, Ay, 35, 9.2 vinīto vinayajñaś ca mātalir vāsavaṃ yathā //
Rām, Ay, 38, 15.2 abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan //
Rām, Ay, 46, 6.1 rāmam eva tu dharmajñam upagamya vinītavat /
Rām, Ay, 47, 18.2 paridadyā hi dharmajñe bharate mama mātaram //
Rām, Ay, 54, 6.2 ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ //
Rām, Ay, 56, 11.1 jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam /
Rām, Ay, 58, 50.2 na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākramam //
Rām, Ay, 59, 3.2 āninyuḥ snānaśikṣājñā yathākālaṃ yathāvidhi //
Rām, Ay, 60, 13.2 sarvajñāḥ kartum īṣus te tato rakṣanti bhūmipam //
Rām, Ay, 64, 7.1 āryā ca dharmaniratā dharmajñā dharmadarśinī /
Rām, Ay, 64, 8.1 kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā /
Rām, Ay, 66, 44.1 tvayā tv idānīṃ dharmajña rājatvam avalambyatām /
Rām, Ay, 66, 45.1 tat putra śīghraṃ vidhinā vidhijñair vasiṣṭhamukhyaiḥ sahito dvijendraiḥ /
Rām, Ay, 67, 6.2 vartate guruvṛttijño yathā mātari vartate //
Rām, Ay, 68, 15.1 anyadā kila dharmajñā surabhiḥ surasaṃmatā /
Rām, Ay, 70, 6.2 vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam //
Rām, Ay, 71, 16.2 vihīnā yā tvayā rājñā dharmajñena mahātmanā //
Rām, Ay, 71, 23.2 śrāvayāmāsa tattvajñaḥ sarvabhūtabhavābhavau //
Rām, Ay, 72, 14.1 sānukrośāṃ vadānyāṃ ca dharmajñāṃ ca yaśasvinīm /
Rām, Ay, 74, 1.1 atha bhūmipradeśajñāḥ sūtrakarmaviśāradāḥ /
Rām, Ay, 75, 1.2 tuṣṭuvur vāgviśeṣajñāḥ stavair maṅgalasaṃhitaiḥ //
Rām, Ay, 75, 10.2 adhyāsta sarvavedajño dūtān anuśaśāsa ca //
Rām, Ay, 76, 8.2 jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā //
Rām, Ay, 78, 10.2 bharatāyācacakṣe 'tha vinayajño vinītavat //
Rām, Ay, 84, 2.1 padbhyām eva hi dharmajño nyastaśastraparicchadaḥ /
Rām, Ay, 84, 6.2 ānupūrvyāc ca dharmajñaḥ papraccha kuśalaṃ kule //
Rām, Ay, 86, 8.1 āśramaṃ tasya dharmajña dhārmikasya mahātmanaḥ /
Rām, Ay, 94, 8.1 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ /
Rām, Ay, 94, 10.2 kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ //
Rām, Ay, 94, 54.2 vibhajya kāle kālajña sarvān bharata sevase //
Rām, Ay, 94, 57.1 ekacintanam arthānām anarthajñaiś ca mantraṇam /
Rām, Ay, 95, 45.2 paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ //
Rām, Ay, 97, 18.1 yāvat pitari dharmajña gauravaṃ lokasatkṛte /
Rām, Ay, 98, 44.2 sarvajñaḥ sarvadarśī ca buddhimāṃś cāsi rāghava //
Rām, Ay, 98, 50.2 striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit //
Rām, Ay, 98, 58.2 āhur dharmajña dharmajñās taṃ kathaṃ tyaktum arhasi //
Rām, Ay, 98, 58.2 āhur dharmajña dharmajñās taṃ kathaṃ tyaktum arhasi //
Rām, Ay, 98, 61.2 anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ //
Rām, Ay, 98, 62.1 ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ /
Rām, Ay, 99, 10.2 pitaraṃ trāhi dharmajña mātaraṃ cābhinandaya //
Rām, Ay, 100, 1.2 uvāca rāmaṃ dharmajñaṃ dharmāpetam idaṃ vacaḥ //
Rām, Ay, 103, 25.2 āryaṃ paramadharmajñam abhijānāmi rāghavam //
Rām, Ay, 104, 3.1 sa dhanyo yasya putrau dvau dharmajñau dharmavikramau /
Rām, Ay, 105, 11.2 vākyajño vākyakuśalaṃ rāghavaṃ vacanaṃ mahat //
Rām, Ay, 109, 7.2 sāntvayāmāsa dharmajñaḥ sarvabhūtahite rataḥ //
Rām, Ay, 109, 14.2 sītām uvāca dharmajñām idaṃ vacanam uttamam //
Rām, Ay, 109, 17.2 tām atripatnīṃ dharmajñām abhicakrāma maithilī //
Rām, Ay, 110, 16.1 sā tv evam uktā dharmajñā tayā prītatarābhavat /
Rām, Ay, 111, 1.1 anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām /
Rām, Ār, 1, 16.2 nivedayitvā dharmajñās tataḥ prāñjalayo 'bruvan //
Rām, Ār, 5, 6.1 abhigamya ca dharmajñā rāmaṃ dharmabhṛtāṃ varam /
Rām, Ār, 5, 6.2 ūcuḥ paramadharmajñam ṛṣisaṃghāḥ samāhitāḥ //
Rām, Ār, 5, 9.1 tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam /
Rām, Ār, 6, 6.2 tan mābhivada dharmajña maharṣe satyavikrama //
Rām, Ār, 9, 2.2 kulaṃ vyapadiśantyā ca dharmajñe janakātmaje //
Rām, Ār, 10, 26.1 parisṛtya ca dharmajño rāghavaḥ saha sītayā /
Rām, Ār, 11, 12.1 evam uktas tu muninā dharmajñena mahātmanā /
Rām, Ār, 11, 25.1 prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ /
Rām, Ār, 14, 27.1 bhāvajñena kṛtajñena dharmajñena ca lakṣmaṇa /
Rām, Ār, 14, 27.1 bhāvajñena kṛtajñena dharmajñena ca lakṣmaṇa /
Rām, Ār, 15, 29.2 dharmajñaḥ satyavādī ca hrīniṣedho jitendriyaḥ //
Rām, Ār, 27, 22.2 vivyādha hṛdi marmajño mātaṃgam iva tomaraiḥ //
Rām, Ār, 31, 19.1 apramattaś ca yo rājā sarvajño vijitendriyaḥ /
Rām, Ār, 33, 16.2 krīḍāratividhijñābhir apsarobhiḥ sahasraśaḥ //
Rām, Ār, 34, 22.1 sa rāvaṇaṃ trastaviṣaṇṇacetā mahāvane rāmaparākramajñaḥ /
Rām, Ār, 36, 20.1 krīḍāratividhijñānāṃ samājotsavaśālinām /
Rām, Ār, 37, 13.1 parākramajño rāmasya śaṭho dṛṣṭabhayaḥ purā /
Rām, Ār, 37, 19.1 ahaṃ tasya prabhāvajño na yuddhaṃ tena te kṣamam /
Rām, Ār, 41, 32.2 tam artham arthaśāstrajñaḥ prāhur arthyāś ca lakṣmaṇa //
Rām, Ār, 52, 27.1 yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani /
Rām, Ār, 59, 28.2 bahuprakāraṃ dharmajñaḥ praśritaḥ praśritāñjaliḥ //
Rām, Ār, 66, 5.1 tatas tau deśakālajñau khaḍgābhyām eva rāghavau /
Rām, Ār, 69, 1.2 vākyam anvartham arthajñaḥ kabandhaḥ punar abravīt //
Rām, Ār, 70, 11.1 taiś cāham uktā dharmajñair mahābhāgair maharṣibhiḥ /
Rām, Ki, 3, 22.2 vākyajñau vākyakuśalaḥ punar novāca kiṃcana //
Rām, Ki, 3, 25.2 vākyajñaṃ madhurair vākyaiḥ snehayuktam ariṃdamam //
Rām, Ki, 4, 9.2 kṛtajñasya bahujñasya lakṣmaṇo nāma nāmataḥ //
Rām, Ki, 8, 19.1 evam uktas tu tejasvī dharmajño dharmavatsalaḥ /
Rām, Ki, 10, 26.1 evam uktaḥ sa tejasvī dharmajño dharmasaṃhitam /
Rām, Ki, 12, 7.1 idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ /
Rām, Ki, 16, 5.2 dharmajñaś ca kṛtajñaś ca kathaṃ pāpaṃ kariṣyati //
Rām, Ki, 17, 15.1 sānukrośo mahotsāhaḥ samayajño dṛḍhavrataḥ /
Rām, Ki, 18, 7.2 dharmakāmārthatattvajño nigrahānugrahe rataḥ //
Rām, Ki, 18, 43.1 tvaṃ hi dṛṣṭārthatattvajñaḥ prajānāṃ ca hite rataḥ /
Rām, Ki, 18, 44.2 dharmasaṃhitayā vācā dharmajña paripālaya //
Rām, Ki, 28, 6.2 niścitārtho 'rthatattvajñaḥ kāladharmaviśeṣavit //
Rām, Ki, 28, 7.2 vākyavid vākyatattvajñaṃ harīśaṃ mārutātmajaḥ //
Rām, Ki, 28, 10.1 yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate /
Rām, Ki, 31, 2.2 mantrajñān mantrakuśalo mantreṣu pariniṣṭhitaḥ //
Rām, Ki, 34, 12.1 prasādaye tvāṃ dharmajña sugrīvārthe samāhitā /
Rām, Ki, 35, 16.1 dharmajñasya kṛtajñasya saṃgrāmeṣv anivartinaḥ /
Rām, Ki, 35, 17.1 doṣajñaḥ sati sāmarthye ko 'nyo bhāṣitum arhati /
Rām, Ki, 36, 15.1 te gatijñā gatiṃ gatvā pṛthivyāṃ sarvavānarāḥ /
Rām, Ki, 38, 36.2 nivedayitvā dharmajñaḥ sthitaḥ prāñjalir abravīt //
Rām, Ki, 38, 37.2 niveśayitvā vidhivad balāni balaṃ balajñaḥ pratipattum īṣṭe //
Rām, Ki, 42, 2.1 uvāca rājā mantrajñaḥ sarvavānarasaṃmatam /
Rām, Ki, 51, 18.1 evam uktā tu sarvajñā vānarais taiḥ svayaṃprabhā /
Rām, Ki, 55, 19.1 yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ /
Rām, Ki, 59, 9.2 vasato mama dharmajñāḥ svargate tu niśākare //
Rām, Su, 1, 107.1 pūjite tvayi dharmajña pūjāṃ prāpnoti mārutaḥ /
Rām, Su, 14, 4.1 rāmasya vyavasāyajñā lakṣmaṇasya ca dhīmataḥ /
Rām, Su, 14, 18.1 dharmajñasya kṛtajñasya rāmasya viditātmanaḥ /
Rām, Su, 29, 5.2 rāmo nāma viśeṣajñaḥ śreṣṭhaḥ sarvadhanuṣmatām //
Rām, Su, 33, 12.2 sādhūnām upakārajñaḥ pracārajñaśca karmaṇām //
Rām, Su, 33, 12.2 sādhūnām upakārajñaḥ pracārajñaśca karmaṇām //
Rām, Su, 33, 20.2 deśakālavibhāgajñaḥ sarvalokapriyaṃvadaḥ //
Rām, Su, 35, 17.2 ahaṃ tasyānubhāvajñā śakrasyeva pulomajā //
Rām, Su, 44, 14.1 tathāpi tu nayajñena jayam ākāṅkṣatā raṇe /
Rām, Su, 46, 4.2 deśakālavibhāgajñastvam eva matisattamaḥ //
Rām, Su, 46, 17.1 sa rathī dhanvināṃ śreṣṭhaḥ śastrajño 'stravidāṃ varaḥ /
Rām, Su, 47, 11.2 mantribhir mantratattvajñair nikumbhena ca mantriṇā //
Rām, Su, 47, 13.1 mantribhir mantratattvajñair anyaiśca śubhabuddhibhiḥ /
Rām, Su, 63, 7.2 uvāca vākyaṃ vākyajñaḥ sītāyā darśanaṃ yathā //
Rām, Yu, 11, 21.2 vākyajño vākyakuśalaṃ tato maunam upāgamat //
Rām, Yu, 12, 5.1 kim atra citraṃ dharmajña lokanāthaśikhāmaṇe /
Rām, Yu, 13, 13.1 evam uktastu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ /
Rām, Yu, 17, 9.2 ācacakṣe 'tha mukhyajño mukhyāṃstāṃstu vanaukasaḥ //
Rām, Yu, 22, 7.1 vidyujjihvaṃ ca māyājñam abravīd rākṣasādhipaḥ /
Rām, Yu, 23, 14.2 vyasanānām upāyajñaḥ kuśalo hyasi varjane //
Rām, Yu, 25, 2.2 uvāca kāle kālajñā smitapūrvābhibhāṣiṇī //
Rām, Yu, 25, 15.1 sā śrutvā niścayaṃ tasya niścayajñā durātmanaḥ /
Rām, Yu, 27, 7.2 paṇḍitaḥ śāstratattvajño vinā protsāhanād ripoḥ //
Rām, Yu, 29, 2.1 vibhīṣaṇaṃ ca dharmajñam anuraktaṃ niśācaram /
Rām, Yu, 29, 2.2 mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā //
Rām, Yu, 29, 2.2 mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā //
Rām, Yu, 31, 15.2 kālajño rāghavaḥ kāle saṃyugāyābhyacodayat //
Rām, Yu, 35, 13.1 evam uktvā tu dharmajñau bhrātarau rāmalakṣmaṇau /
Rām, Yu, 35, 15.1 tato marmasu marmajño majjayanniśitāñ śarān /
Rām, Yu, 40, 21.1 rājyaṃ prāpsyasi dharmajña laṅkāyāṃ nātra saṃśayaḥ /
Rām, Yu, 40, 50.1 sabhāgyaścāsi dharmajña rāma satyaparākrama /
Rām, Yu, 40, 56.1 sakhe rāghava dharmajña ripūṇām api vatsala /
Rām, Yu, 51, 13.2 rājā sahārthatattvajñaiḥ sacivaiḥ saha jīvati //
Rām, Yu, 69, 26.2 dṛṣṭvā vyatiṣṭhanta ca rākṣasāste mahāsamūheṣu nayānayajñāḥ //
Rām, Yu, 77, 6.2 uvāca vacanaṃ kāle kālajño rakṣasāṃ varaḥ //
Rām, Yu, 86, 21.1 rākṣasasya stanābhyāśe marmajño hṛdayaṃ prati /
Rām, Yu, 89, 13.1 evam uktvā tu vākyajñaḥ suṣeṇo rāghavaṃ vacaḥ /
Rām, Yu, 99, 31.2 vimṛśya buddhyā dharmajño dharmārthasahitaṃ vacaḥ /
Rām, Yu, 99, 35.2 vibhīṣaṇam uvācedaṃ vākyajño vākyakovidam //
Rām, Yu, 99, 40.2 kṣipram arhati dharmajña tvaṃ yaśobhāg bhaviṣyasi //
Rām, Yu, 101, 7.2 diṣṭyā jīvasi dharmajñe jayena mama saṃyuge //
Rām, Yu, 102, 1.2 rāmaṃ vacanam arthajño varaṃ sarvadhanuṣmatām //
Rām, Yu, 104, 15.2 mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam //
Rām, Yu, 107, 24.2 kuru prasādaṃ dharmajña kaikeyyā bharatasya ca //
Rām, Yu, 107, 28.1 dharmaṃ prāpsyasi dharmajña yaśaśca vipulaṃ bhuvi /
Rām, Yu, 113, 32.1 taṃ dharmam iva dharmajñaṃ devavantam ivāparam /
Rām, Yu, 116, 71.1 tām iṅgitajñaḥ samprekṣya babhāṣe janakātmajām /
Rām, Yu, 116, 77.2 uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ //
Rām, Yu, 116, 78.1 ātiṣṭha dharmajña mayā sahemāṃ gāṃ pūrvarājādhyuṣitāṃ balena /
Rām, Utt, 3, 17.1 tatkṛtaṃ gaccha dharmajña dhaneśatvam avāpnuhi /
Rām, Utt, 3, 23.2 vacanaṃ prāha dharmajña śrūyatām iti dharmavit //
Rām, Utt, 10, 14.1 śīghraṃ varaya dharmajña varo yaste 'bhikāṅkṣitaḥ /
Rām, Utt, 10, 24.2 parituṣṭo 'smi dharmajña varaṃ varaya suvrata //
Rām, Utt, 11, 15.1 daityānāṃ kila dharmajña pureyaṃ savanārṇavā /
Rām, Utt, 12, 22.2 saramā nāma dharmajño lebhe bhāryāṃ vibhīṣaṇaḥ //
Rām, Utt, 13, 11.2 kulānurūpaṃ dharmajño vṛttaṃ saṃsmṛtya cātmanaḥ //
Rām, Utt, 13, 27.1 prīto 'smi tava dharmajña tapasānena suvrata /
Rām, Utt, 18, 3.2 yājayāmāsa dharmajñaḥ sarvair brahmagaṇair vṛtaḥ //
Rām, Utt, 18, 20.2 prīto 'smi tava dharmajña upakārād vihaṃgama //
Rām, Utt, 22, 24.1 muñca māṃ sādhu dharmajña yāvad enaṃ nihanmyaham /
Rām, Utt, 35, 30.1 śiśur eṣa tvadoṣajña iti matvā divākaraḥ /
Rām, Utt, 45, 22.2 uvāca vākyaṃ dharmajña kim idaṃ rudyate tvayā //
Rām, Utt, 74, 18.2 nivartayāmi dharmajña tava suvyāhṛtena vai //
Rām, Utt, 75, 6.1 dharmajñaśca kṛtajñaśca buddhyā ca pariniṣṭhitaḥ /
Rām, Utt, 81, 6.1 etān sarvān samānīya vākyajñastattvadarśinaḥ /
Rām, Utt, 98, 13.2 uvāca vākyaṃ dharmajño dharmam evānucintayan //