Occurrences

Gobhilagṛhyasūtra
Arthaśāstra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasādhyāya
Skandapurāṇa
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Gobhilagṛhyasūtra
GobhGS, 4, 7, 13.0 maṇḍaladvīpasaṃmitaṃ vā //
Arthaśāstra
ArthaŚ, 14, 2, 43.1 śyenakaṅkakākagṛdhrahaṃsakrauñcavīcīrallānāṃ majjāno retāṃsi vā yojanaśatāya siṃhavyāghradvīpakākolūkānāṃ majjāno retāṃsi vā //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 14.2 katamāni catvāri tadyathā kālavilokitaṃ dvīpavilokitaṃ deśavilokitaṃ kulavilokitam //
LalVis, 3, 16.1 kiṃ kāraṇaṃ bodhisattvo dvīpavilokitaṃ vilokayati sma na bodhisattvāḥ pratyantadvīpā upapadyante na pūrvavidehe nāparagodānīye na cottarakurau /
LalVis, 7, 68.1 caturṇāṃ ca dvīpakoṭīśatasahasrāṇāṃ madhye pṛthivīpradeśe aśvatthayaṣṭiḥ prādurabhūdantardvīpe ca candanavanaṃ prādurbabhūva bodhisattvasya paribhogārthaṃ bodhisattvasyaivānubhāvena /
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
Mahābhārata
MBh, 1, 2, 55.2 bhūmiparva tato jñeyaṃ dvīpavistarakīrtanam //
MBh, 1, 143, 24.1 nadīdvīpapradeśeṣu vaiḍūryasikatāsu ca /
MBh, 2, 23, 16.1 sakaladvīpavāsāṃśca saptadvīpe ca ye nṛpāḥ /
MBh, 2, 27, 25.1 sa sarvānmlecchanṛpatīn sāgaradvīpavāsinaḥ /
MBh, 2, 28, 44.1 sāgaradvīpavāsāṃśca nṛpatīnmlecchayonijān /
MBh, 3, 61, 108.2 kūrmagrāhajhaṣākīrṇāṃ pulinadvīpaśobhitām //
MBh, 6, 13, 38.3 darśitaṃ dvīpasaṃsthānam uttaraṃ brūhi saṃjaya //
MBh, 8, 28, 40.2 dvīpadrumān apaśyantaṃ nipatantaṃ śramānvitam /
MBh, 8, 28, 49.4 prāṇair haṃsa prapadye tvāṃ dvīpāntaṃ prāpayasva mām //
MBh, 8, 51, 51.2 hatāmitraḥ prayacchorvīṃ rājñaḥ sadvīpapattanām //
MBh, 12, 337, 3.2 jajñe bahujñaṃ param atyudāraṃ yaṃ dvīpamadhye sutam ātmavantam /
Rāmāyaṇa
Rām, Ki, 39, 26.2 āmamīnāśanās tatra kirātā dvīpavāsinaḥ //
Rām, Ki, 40, 18.1 sā candanavanair divyaiḥ pracchannā dvīpaśālinī /
Rām, Yu, 7, 12.1 mṛtyudaṇḍamahāgrāhaṃ śālmalidvīpamaṇḍitam /
Rām, Yu, 40, 34.1 mahatā pakṣavātena sarve dvīpamahādrumāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 175.1 varaṃ varayatā tasyāḥ pitrā dvīpāntarāṇy api /
BKŚS, 21, 139.1 atha dvādaśavarṣāni bhrāntvā dvīpāntarāṇi saḥ /
Divyāvadāna
Divyāv, 8, 174.0 asti khalu mahāsārthavāha paścime digbhāge pañcāntaradvīpaśatāni samatikramya sapta mahāparvatāḥ uccāśca pragṛhītāśca sapta ca mahānadyaḥ //
Divyāv, 8, 295.0 yatra maghaḥ sārthavāhaḥ prativasati abhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī dvīpāntaradvīpagamanavidhijño mahāsamudrayānapātrayāyī //
Divyāv, 8, 295.0 yatra maghaḥ sārthavāhaḥ prativasati abhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī dvīpāntaradvīpagamanavidhijño mahāsamudrayānapātrayāyī //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Divyāv, 17, 205.1 tataste saṃlakṣayanti eṣo 'yaṃ caturdvīpeśvaraḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 188.1 vahann api mahīṃ kṛtsnāṃ saśailadvīpasāgarām /
Kūrmapurāṇa
KūPur, 1, 22, 24.2 babhrāma sakalāṃ pṛthvīṃ saptadvīpasamanvitām //
KūPur, 1, 38, 11.1 plakṣadvīpeśvaraścaiva tena medhātithiḥ kṛtaḥ /
KūPur, 1, 38, 13.1 śākadvīpeśvaraṃ cāpi havyaṃ cakre priyavrataḥ /
KūPur, 1, 38, 16.1 śākadvīpeśvarasyātha havyasyāpyabhavan sutāḥ /
KūPur, 1, 38, 19.1 krauñcadvīpeśvarasyāpi sutā dyutimato 'bhavan /
KūPur, 1, 38, 20.3 teṣāṃ svanāmabhirdeśāḥ krauñcadvīpāśrayāḥ śubhāḥ //
KūPur, 1, 38, 23.1 śālmaladvīpanāthasya sutāścāsan vapuṣmataḥ /
KūPur, 1, 38, 24.1 plakṣadvīpeśvarasyāpi sapta medhātitheḥ sutāḥ /
KūPur, 1, 38, 25.1 plakṣadvīpādiṣu jñeyaḥ śākadvīpāntikeṣu vai /
KūPur, 1, 38, 25.1 plakṣadvīpādiṣu jñeyaḥ śākadvīpāntikeṣu vai /
KūPur, 1, 38, 26.1 jambudvīpeśvarasyāpi putrāstvāsan mahābalāḥ /
KūPur, 1, 38, 28.1 jambudvīpeśvaro rājā sa cāgnīdhro mahāmatiḥ /
Liṅgapurāṇa
LiPur, 1, 49, 28.2 mahāvṛkṣāḥ samutpannāś catvāro dvīpaketavaḥ //
LiPur, 1, 52, 11.2 sarvadvīpādrivarṣeṣu bahavaḥ parikīrtitāḥ //
LiPur, 1, 53, 24.1 sa eva dvīpapaścārdhe mānasaḥ pṛthivīdharaḥ /
LiPur, 1, 53, 27.2 puṣkaradvīpavistāravistīrṇo'sau samantataḥ //
LiPur, 1, 53, 29.2 evaṃ dvīpasamudrāṇāṃ vṛddhirjñeyā parasparam //
LiPur, 1, 55, 82.2 saptadvīpasamudrāṅgāṃ saptabhiḥ sarpate divi //
LiPur, 1, 82, 32.1 saptapātālapādaś ca saptadvīporujaṅghakaḥ /
LiPur, 2, 32, 4.1 saptadvīpasamudrādyaiḥ parvatairabhisaṃvṛtā /
Matsyapurāṇa
MPur, 23, 40.2 jagmurbhayaṃ sapta tathaiva lokāścacāla bhūr dvīpasamudragarbhā //
MPur, 24, 11.2 lokaiśvaryamagādrājā saptadvīpapatistadā //
MPur, 48, 14.2 saptadvīpeśvaro jajñe cakravartī mahāmanāḥ //
MPur, 92, 30.1 saptadvīpapatirjātaḥ sūryāyutasamaprabhaḥ /
MPur, 97, 18.2 dvīpasaptakapatiḥ punaḥ punarvarmamūrtir amitaujasā yutaḥ //
MPur, 113, 4.2 dvīpabhedasahasrāṇi sapta cāntargatāni ca /
MPur, 116, 10.2 āvartanābhigambhīrāṃ dvīporujaghanasthalīm //
MPur, 122, 6.2 samoditāḥ pratidiśaṃ dvīpavistāramānataḥ //
MPur, 123, 16.1 dvīpārdhasya parikṣiptaḥ paścime mānaso giriḥ /
MPur, 123, 28.1 evaṃ dvīpasamudrāṇāṃ vṛddhirjñeyā parasparam /
MPur, 123, 62.2 saptadvīpasamudrāṇāṃ yāthātathyena vai mayā //
MPur, 124, 2.1 saptadvīpasamudrāṇāṃ dvīpānāṃ bhāti vistaraḥ /
MPur, 124, 9.1 saptadvīpasamudrāyā vistāro maṇḍalasya tu /
MPur, 124, 16.2 saptadvīpasamudrāyāḥ pṛthivyāḥ sa tu vistaraḥ //
MPur, 126, 42.2 saptadvīpasamudrāṃśca saptabhiḥ saptabhirdrutam //
Viṣṇupurāṇa
ViPur, 1, 2, 57.1 sādridvīpasamudrāś ca sajyotir lokasaṃgrahaḥ /
ViPur, 2, 4, 96.2 sahaivāṇḍakaṭāhena sadvīpābdhimahīdharā //
ViPur, 2, 8, 20.2 sarveṣāṃ dvīpavarṣāṇāṃ meruruttarato yataḥ //
ViPur, 5, 2, 13.2 samudrādinadīdvīpavanapattanabhūṣaṇā /
ViPur, 6, 4, 31.2 saptadvīpasamudrāntaṃ saptalokaṃ saparvatam //
Abhidhānacintāmaṇi
AbhCint, 2, 4.2 udadhidvīpadiśo daśa bhavanādhīśāḥ kumārāntāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 301.1 phalaṃ dvīpamarīcaṃ ca kaṭukaṃ kaṭukīphalam /
Bhāgavatapurāṇa
BhāgPur, 8, 8, 46.1 virajāmbarasaṃvītanitambadvīpaśobhayā /
Bhāratamañjarī
BhāMañj, 6, 18.2 papraccha dvīpasaṃsthānaṃ sa ca pṛṣṭho 'bhyabhāṣata //
BhāMañj, 13, 557.1 vitīrya sāgaradvīpasaṃjātaṃ sā phaladvayam /
Garuḍapurāṇa
GarPur, 1, 58, 31.2 dvīpanadyadryudanvanto bhuvanāni harestanuḥ //
Kathāsaritsāgara
KSS, 2, 5, 68.2 dvīpāntaraṃ snuṣāhetorvaṇijyāvyapadeśataḥ //
KSS, 2, 5, 74.2 kaṭāhadvīpagamane guhaseno yadṛcchayā //
KSS, 2, 5, 138.1 tataḥ pravrājikāvādīt keciddvīpāntarāgatāḥ /
KSS, 3, 1, 86.2 dvīpāntaraṃ vaṇikputro gantuṃ vyavasito 'bhavat //
KSS, 4, 2, 61.2 dvīpāntaraṃ gato 'bhūvaṃ vaṇijyāyai tadājñayā //
KSS, 5, 2, 32.2 bhāvyaṃ dvīpāntare vatsa tatropāyaṃ ca vacmi te //
KSS, 5, 2, 34.1 tasya dvīpāntareṣvasti sarveṣvapi gatāgatam /
KSS, 5, 2, 39.1 tasmin samudradattākhyam utsthaladvīpayāyinam /
KSS, 5, 2, 48.2 utsthaladvīpanikaṭaṃ jagāma vidhiyogataḥ //
KSS, 5, 2, 57.1 tato dīrghatapovākyāt saṃbhāvya dvīpagāṃ ca tām /
KSS, 5, 2, 57.2 tajjñaptaye dāśapaterutsthaladvīpavāsinaḥ //
KSS, 5, 2, 60.1 kiṃtu dṛṣṭā bahudvīpadṛśvanāpi na sā mayā /
KSS, 5, 2, 60.2 nagarī tvadabhipretā dvīpānteṣu śrutā punaḥ //
KSS, 5, 2, 68.2 iṣṭaṃ dvīpāntarāgacchadvaṇikkarṇaparamparā //
KSS, 5, 3, 3.1 asti dvīpavaraṃ madhye ratnakūṭākhyam ambudheḥ /
KSS, 5, 3, 8.1 gacchaṃśca tatra sa dvīpanibhanakre 'dbhutālaye /
KSS, 5, 3, 29.1 kaścid dvīpāntaraṃ kaścid giriṃ kaścid digantaram /
KSS, 5, 3, 124.2 gatvā dvīpāntaraṃ pūrvaṃ cirāt tatkālam āgatam //
KSS, 5, 3, 127.1 tato dvīpāntaraṃ gacchann ahaṃ vahanabhaṅgataḥ /
Rasādhyāya
RAdhy, 1, 25.2 saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt //
Skandapurāṇa
SkPur, 5, 8.2 sthitiṃ sarveśvarāṇāṃ ca dvīpadharmamaśeṣataḥ /
Tantrāloka
TĀ, 8, 87.1 dvīpopadvīpagāḥ prāyo mlecchā nānāvidhā janāḥ /
Ānandakanda
ĀK, 2, 1, 289.2 dvīpāntare patanti sma saviṣāḥ svedabindavaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 17.2 natvā guruṃ bhairavakanyakābaṭuṃ dvīpānanaṃ siddhamamuṣya rakṣitam /
Kokilasaṃdeśa
KokSam, 1, 67.2 tat tad dvīpāntaraśatasamānītaratnaughapūrṇaṃ naukājālaṃ muhurupaharan vīcibhiḥ śliṣyatīva //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 2.1 saptadvīpasamudrāntāṃ saśailavanakānanām /
SkPur (Rkh), Revākhaṇḍa, 15, 12.2 saptadvīpasamudrāntāṃ bhakṣayitvā ca medinīm //
SkPur (Rkh), Revākhaṇḍa, 17, 17.1 saptadvīpasamudreṣu saritsu ca sarassu ca agniratti jagatsarvamājyāhutimivādhvare //
SkPur (Rkh), Revākhaṇḍa, 17, 20.1 saptadvīpapramāṇastu so 'gnirbhūtvā maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 20.2 saptadvīpasamudrāntāṃ nirdadāha vasuṃdharām //
SkPur (Rkh), Revākhaṇḍa, 97, 22.2 mlecchāstasyāvidheyāśca kṣīradvīpanivāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 74.2 dvīpāyano dvīpajanmā pārāśaryaḥ parāśarāt //
SkPur (Rkh), Revākhaṇḍa, 218, 37.2 saptadvīpārṇavayutāṃ saśailavanakānanām //
SkPur (Rkh), Revākhaṇḍa, 231, 43.2 aṣṭāśītisahasrāṇi vyāsadvīpāśritāni ca //