Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Astronomy, Sūrya's chariot, Sūrya, Savitṛ, sun

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8298
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
vakṣye pramāṇasaṃsthāne sūryādīnāṃ śṛṇuṣva me / (1.2) Par.?
yojanānāṃ sahasrāṇi bhāskarasya ratho nava // (1.3) Par.?
īṣādaṇḍastathaivāsya dviguṇo vṛṣabhadhvaja / (2.1) Par.?
sārdhakoṭistathā sapta niyutānyadhikāni ca // (2.2) Par.?
yojanānāṃ tu tasyākṣastatra cakraṃ pratiṣṭhitam / (3.1) Par.?
trinābhimati pañcāre ṣaṇneminyakṣayātmake // (3.2) Par.?
saṃvatsaramaye kṛtsnaṃ kālacakraṃ pratiṣṭhitam / (4.1) Par.?
catvāriṃśatsahasrāṇi dvitīyo 'kṣo vivasvataḥ // (4.2) Par.?
pañcānyāni tu sārdhāni syandanasya vṛṣadhvaja / (5.1) Par.?
akṣapramāṇamubhayoḥ pramāṇaṃ tu yugārdhayoḥ // (5.2) Par.?
hrasvo 'kṣastadyugārdhena dhruvādhāre rathasya vai / (6.1) Par.?
dvitīye 'kṣe tu taccakraṃ saṃsthitaṃ mānasācale // (6.2) Par.?
gāyattrī sabṛhatyuṣṇigjagatītriṣṭubeva ca / (7.1) Par.?
anuṣṭuppaṅktir ityuktāśchandāṃsi harayo raveḥ // (7.2) Par.?
dhātā kratusthalā caiva pulastyo vāsukistathā / (8.1) Par.?
rathakṛd grāmaṇīr hetis tumburuś caitramāsake // (8.2) Par.?
aryamā pulahaścaiva rathaujāḥ puñjikasthalā / (9.1) Par.?
prahetiḥ kacchanīraśca nāradaścaiva mādhave // (9.2) Par.?
mitro 'tristakṣako rakṣaḥ pauruṣeyo 'tha menakā / (10.1) Par.?
hāhā rathasvanaścaiva jyeṣṭhe bhāno rathe sthitāḥ // (10.2) Par.?
varuṇo vasiṣṭho rambhā sahajanyā kuhūrbudhaḥ / (11.1) Par.?
rathacitrastathā śukro vasanty āṣāḍhasaṃjñite // (11.2) Par.?
indro viśvāvasuḥ srotailāpatrastathāṅgirāḥ / (12.1) Par.?
pramlocā ca nabhasyete sarpāścārke tu santi vai // (12.2) Par.?
vivasvānugrasenaśca bhṛgurāpūraṇastathā / (13.1) Par.?
anumlocāśaṅkhapālau vyāghro bhādrapade tatā // (13.2) Par.?
pūṣā ca surucirdhātā gautamo 'tha dhanañjayaḥ / (14.1) Par.?
suṣeṇo 'nyo ghṛtācī ca vasantyāśvayuje ravau // (14.2) Par.?
viśvāvasurbharadvājaḥ parjanyairāvatau tadā / (15.1) Par.?
viśvācī senajiccāpaḥ kārtike cādhikāriṇaḥ // (15.2) Par.?
aṃśuśca kāśyapastārkṣyo mahāpadmastathorvaśī / (16.1) Par.?
citrasenastathā vidyunmārgaśīrṣādhikāriṇaḥ // (16.2) Par.?
kraturbhargastathorṇāyuḥ sphūrjaḥ karkoṭakastathā / (17.1) Par.?
ariṣṭanemiścaivānyā pūrvacittivarrātsarāḥ / (17.2) Par.?
pauṣamāse vasantyete sapta bhāskaramaṇḍale // (17.3) Par.?
tvaṣṭātha jamadagniśca kambalo 'tha tilottamā / (18.1) Par.?
brahmāpeto 'tha ṛtajiddhṛtarāṣṭraśca saptamaḥ / (18.2) Par.?
māghamāse vasantyete sapta bhāskaramaṇḍale // (18.3) Par.?
viṣṇuraśvataro rambhā sūryavarcāśca satyajit / (19.1) Par.?
viśvāmitrastathā rakṣo yajñāpeto hi phālgune // (19.2) Par.?
saviturmaṇḍale brahmanviṣṇuśaktyupabṛṃhitāḥ / (20.1) Par.?
stuvanti munayaḥ sūryaṃ gandharvair gīyate puraḥ // (20.2) Par.?
nṛtyantyo 'psaraso yānti sūryasyānuniśācarāḥ / (21.1) Par.?
vahanti pannagā yakṣaiḥ kriyate 'bhīṣusaṃgrahaḥ // (21.2) Par.?
vālakhilyās tathaivainaṃ parivārya samāsate / (22.1) Par.?
rathastricakraḥ somasya kundābhāstasya vājinaḥ // (22.2) Par.?
vāmadakṣiṇato yuktā daśa tena caratyasau / (23.1) Par.?
vāryagranidravyasambhūto rathaścandrasutasyaca // (23.2) Par.?
piśaṅgais turagairyuktaḥ so 'ṣṭābhirvāyuvegibhiḥ / (24.1) Par.?
savarūthaḥ sānukarṣo yukto bhūmibhavairhayaiḥ // (24.2) Par.?
sopāsaṃgapatākastu śukrasyāpi ratho mahān / (25.1) Par.?
ratho bhūmisutasyāpi taptakāñcanasannibhaḥ // (25.2) Par.?
aṣṭāśvaḥ kāñcanaḥ śrīmān bhaumasyāpi ratho mahān // (26.1) Par.?
padmarāgāruṇairaśvaiḥ saṃyukto vahnisaṃbhavaiḥ / (27.1) Par.?
aṣṭābhiḥ pāṇḍarairyuktairvājibhiḥ kāñcane rathe // (27.2) Par.?
tiṣṭhaṃstiṣṭhati varṣaṃ vai rāśau rāśau bṛhaspatiḥ / (28.1) Par.?
ākāśasambhavairaśvaiḥ śabalaiḥ syandanaṃ yutam // (28.2) Par.?
samāruhya śanairyāti mandagāmī śanaiścaraḥ / (29.1) Par.?
svarbhānosturagā hyaṣṭau bhṛṅgābhā dhūsaraṃ ratham // (29.2) Par.?
sakṛdyuktāstu bhūteśa vahantyavirataṃ śiva / (30.1) Par.?
tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ // (30.2) Par.?
palāladhūmavarṇābhā lākṣārasanibhāruṇāḥ / (31.1) Par.?
dvīpanadyadryudanvanto bhuvanāni harestanuḥ // (31.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośanirūpaṇaṃ nāmāṣṭapañcāśattamo 'dhyāyaḥ // (32.1) Par.?
Duration=0.13382911682129 secs.